बुधवार, 23 सितंबर 2020

सामान्यभूते लुङ्-लकारस्य प्रयोगो भवति, उदाहरणानि -

रामः  शिक्षकः अभूत् ।
परन्तु तौ रमेश-गोपालौ कृषकौ अभूताम् ।
पूर्वतनकाले देशेषु बहवः राजानः अभूवन् ।

त्वम् अध्यापकः अभूः किम् ?
युवां गतवर्षे राजनेतारौ अभूतम् ।
यूयम् अपि तदा समाजसेवकाः अभूत ।

अहं ह्यः मन्दिरव्यवस्थापकः अभूवम् ।
आवां पूर्वं सुहृदौ अभूव ।
वयं तदा सर्वे कार्यकर्तारः अभूम । 
इत्येवं त्रिषु पुरुषवचनेषु ।

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...