सामान्य वार्तालाप का आरंभ और समाप्ति

सुप्रभातम् Good Morning 
सुदिनमस्तु Have a good day 
कथमस्ति भवान् ? (पुरुष) How are you (masculine)? 
अत्युत्तमम् Very Good
कथमस्ति भवती ? (स्त्री) How are you (feminine) ? 
अत्युत्तमम् Very Good
त्वद्विरहविह्वला अस्मि (स्त्री) I Miss You
त्वद्विरहविह्वलः अस्मि (पुरुष) I Miss You
शुभ: सायंकालः Good evening 
 शुभरात्रिः Good night 
 शुभम् Good bye!! or Bye ! Bye !! 
शीघ्रम् मिलामः See you soon
हार्दिकाः शुभेच्छाः Hearty wishes 
शुभं भूयात् All The Best
शुभमस्तु May everything be fine
सस्नेहम् Cordially or Affectionately
धन्यवादाः Thank you
अभीष्टम् सिद्धिरस्तु All The Best
कुशली भवान् ? Are you (masculine) fine ? 
 कुशलिनी भवती ? Are you (feminine) fine ? 
कुशलम् सर्वम् ? Is everything fine ? 
आम् Yes
अहं क्षन्तव्यः (पुरुष) I am Sorry
अहं क्षन्तव्या (स्त्री) I am Sorry
तुष्णीमाकलय Shut up
हा दैव Oh God
न कदापि Never
आगच्छ Come 
महोदय: Sir 
महोदया Madam 
अहं स्वस्था I am Fine
अहं स्वस्थः I am Fine

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...