बुधवार, 23 सितंबर 2020

भक्तानाम् अभक्तानाञ्च भगवद्विषये मान्यता

।।हरिः ॐ तत्सत्।।

श्रीभगवान् हि सर्वेषां मूलकारणम् , तथा भगवत्तः सत्ता-स्फूर्तिं च प्राप्य हि संसारे सम्पूर्णक्रियाः प्रवर्तमानाः स्युः इत्येवं विचार्य भक्तजनाः श्रद्धाप्रेमपूर्वकं भगवतो भजनं कुर्वन्ति सततम् ।
      परन्तु यैः अभक्तैः, तैः भगवान् साधारणमनुष्यवत् शरीरधारी, जन्ममरणं प्राप्तवान् कश्चन सामान्यमनुष्यो मन्यते । इत्थमेव भक्ताभक्तयोर्मध्ये स्थितो दृष्टिभेदः, मान्यता वा इति ।

।।जयतु संस्कृतम् जयतु भारतम्।।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...