शुक्रवार, 15 जनवरी 2021

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्.
२.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरलाइन्स प्रतिष्ठानासु उत्तेजनः,विमान-सेवा अारम्भः करणाय इच्छन्ति.
३.कर्णाटकः बीजेपी  विधायकस्य अभियोगः मन्त्रिसभा सविस्तरस्य पृष्ठतः रूप्यकम् भयप्रदर्शनस्य च क्रीडा.
४.पाकिस्तानः हिन्दुः देवालयस्य अाक्रमणे १२अारक्षकः अधिकारीणां निर्गतः , त्रित्रिंशतस्य सेवायाम् एकः वर्षस्य अवरोधनम्.
५.शिक्षा मन्त्री राष्ट्रीय-शिक्षा नीतेः उत्तमतरः क्रियान्वयनाय हितधारकेभ्यः उपदेशः प्रार्थना अकरोत्.
६.अष्टः मासे चीने करोनाविषाणुभिः प्रथमः मृत्युः, विश्व-अारोग्य-संघटनस्य विशेषज्ञ-दलः वुहाने अगच्छत्.
७.कनाडा न्यायसभा कश्मीरी पण्डितानां पुनर्वासस्य समर्थनं अकरोत्.
८.कृषकाः न जानन्ति न्यायस्य समस्या, कस्यचित्स्य  कथने अान्दोलनः कुर्वन्ति ः हेमा मालिनी.
९.अमेरिकादेशे पुनः कोलाहलस्य अाशंका, सहस्रम् ट्रंप समर्थकाः न्यायसभायै परिगृहीताय तत्परः, प्रतिज्ञा-ग्रहणं समारोहस्य सुरक्षाय नीत्वा चिन्ता.

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...