संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्.
२.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरलाइन्स प्रतिष्ठानासु उत्तेजनः,विमान-सेवा अारम्भः करणाय इच्छन्ति.
३.कर्णाटकः बीजेपी  विधायकस्य अभियोगः मन्त्रिसभा सविस्तरस्य पृष्ठतः रूप्यकम् भयप्रदर्शनस्य च क्रीडा.
४.पाकिस्तानः हिन्दुः देवालयस्य अाक्रमणे १२अारक्षकः अधिकारीणां निर्गतः , त्रित्रिंशतस्य सेवायाम् एकः वर्षस्य अवरोधनम्.
५.शिक्षा मन्त्री राष्ट्रीय-शिक्षा नीतेः उत्तमतरः क्रियान्वयनाय हितधारकेभ्यः उपदेशः प्रार्थना अकरोत्.
६.अष्टः मासे चीने करोनाविषाणुभिः प्रथमः मृत्युः, विश्व-अारोग्य-संघटनस्य विशेषज्ञ-दलः वुहाने अगच्छत्.
७.कनाडा न्यायसभा कश्मीरी पण्डितानां पुनर्वासस्य समर्थनं अकरोत्.
८.कृषकाः न जानन्ति न्यायस्य समस्या, कस्यचित्स्य  कथने अान्दोलनः कुर्वन्ति ः हेमा मालिनी.
९.अमेरिकादेशे पुनः कोलाहलस्य अाशंका, सहस्रम् ट्रंप समर्थकाः न्यायसभायै परिगृहीताय तत्परः, प्रतिज्ञा-ग्रहणं समारोहस्य सुरक्षाय नीत्वा चिन्ता.

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...