लोट्(imperative mood) लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
लोट्(imperative mood) लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 24 सितंबर 2020

लोट्(imperative mood)

लोट्(imperative mood)

१.सः वृक्षं पश्यतु.

२.ते अाम्रकानि भक्षयन्तु.

३.सेवकः कार्यं करोतु.

४.वृक्षस्य अधः धेनवः तिष्ठन्तु.

५.यूयं जलं पिबत.

६.त्वं मया सह अागच्छ .

७.देवस्य प्रशंसा करोतु.

८.त्वं कोलाहलं मां कुरु.

९.ते सत्यं वदन्तु.

लङ्(past tense)

१.त्वं जलं अपिबः.

२.वयम् सत्यम् अवदाम.

३.युवां फलम् अखादतम्.

४.ते देशम् अरक्षन्.

५.छात्राः पाठान्  अपठन्.

६.माता गृहे अवसत्.

७.कन्या देवम् अपूजयत्.

८.पिता कार्यालयम् अगच्छत्.

९.मालाकारः मालाम् अरचयत्.

१०.ते गृहे अासन्.

११.यूयं विद्यालयम् अगच्छत.

१२.सः विद्यालयात् अागच्छत्.

१३.सः पुष्पम् अपश्यत्.

१४.मुनयः वने अवसन्.

१५.नार्यः गृहे अतिष्ठन्.

लृट्(future tense)

१.ते विद्यालयं गमिष्यन्ति.

२.वयं सूर्योदयं द्रक्ष्यामि.

३.यूयं देवान् पूजयिष्यथ.

४.तौ पत्रं लेखयिष्यतः.

५.अावां गृहात् अागमिष्यावः.

६.मित्राणि भोजनं करिष्यन्ति.

७.लता पितरं पत्रं लेखयिष्यति.

८.शिशुः दुग्धं पास्यति.

९.श्यामा जलं अानेष्यति

१०.देवः पाठं पठिष्यति.

११.मोहनः वृक्षं द्रक्ष्यति.

१२.श्यामः कार्यं करिष्यति.

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...