काकः सुरूपं नाप्रोति परपिच्छैरलंकृतः।
प्राचीनं वाक्यमिदं प्रचलितम्। एतस्य वाक्यस्य भावः अद्यापि समकालीनः। मानवस्य प्रकृतेः गुणानां विषये इदं महत्त्वपूर्णं वचनम्।
काकः स्वीयैः स्वल्पैः पक्षैः संतुष्टः भवति। स परेषामंगानि चोरयन् त्वचि धारयति। किन्तु तथापि स रूपवान् नवभवति। काक एव काक इति प्रतीयते। तथैव मनुष्याणामपि स्वभावः भवति। ते स्वल्पैः गुणैः संतुष्टाः भवन्ति। परेषां महत्त्वपूर्णानि गुणान् आस्वादयन्ति। किंतु तथापि ते स्वीयां शक्तिं न विकसयन्ति। कालेन ते स्वाश्वस्ता भवन्ति किन्तु वास्तविके जीवने विफलाः।
अतः काकस्य दृष्टान्तेन स्वाङ्गीकृतैः परेषां गुणैः मानवाः अर्दिताः न भवन्तु। अपितु स्वीयां शक्तिं संवर्धयन्तु यथा ते वास्तविके जीवने सफलाः भवेयुः। अपरेषां छलेन स्वं रूपं सुशोभनं कर्तुं वाञ्छन्ति ते अकृतार्थाः भवन्ति। अतः अस्मिन् वाक्ये मानवस्य प्रकृतेः गुणानां महत्त्वं प्रतिपादितम्।
आचार्य प्रताप
#अक्षरवाणी #aksharvani #संस्कृतम् #संस्कृत #सुभाषित #सुविचार #सूक्ति #श्लोक #शायरी #संस्कृतशायरी #जोक्स #मीम #हास्यकणिका #Sanskrittrolls #Sanskritmemes #Sanskritjokes #Sanskritfun #Shlokasanskritmemes #Sanskritshayari #Sanskrit #shayari #Sanskrit_image #Sanskrit #acharypratap #Aacharypratap #आचार्यप्रताप #आचार्य_प्रताप #कथा #कहानी
0 टिप्पणियाँ