शोभापूर्णः काकः



काकः सुरूपं नाप्रोति परपिच्छैरलंकृतः।

प्राचीनं वाक्यमिदं प्रचलितम्। एतस्य वाक्यस्य भावः अद्यापि समकालीनः। मानवस्य प्रकृतेः गुणानां विषये इदं महत्त्वपूर्णं वचनम्।

काकः स्वीयैः स्वल्पैः पक्षैः संतुष्टः भवति। स परेषामंगानि चोरयन् त्वचि धारयति। किन्तु तथापि स रूपवान् नवभवति। काक एव काक इति प्रतीयते। तथैव मनुष्याणामपि स्वभावः भवति। ते स्वल्पैः गुणैः संतुष्टाः भवन्ति। परेषां महत्त्वपूर्णानि गुणान् आस्वादयन्ति। किंतु तथापि ते स्वीयां शक्तिं न विकसयन्ति। कालेन ते स्वाश्वस्ता भवन्ति किन्तु वास्तविके जीवने विफलाः।

अतः काकस्य दृष्टान्तेन स्वाङ्गीकृतैः परेषां गुणैः मानवाः अर्दिताः न भवन्तु। अपितु स्वीयां शक्तिं संवर्धयन्तु यथा ते वास्तविके जीवने सफलाः भवेयुः। अपरेषां छलेन स्वं रूपं सुशोभनं कर्तुं वाञ्छन्ति ते अकृतार्थाः भवन्ति। अतः अस्मिन् वाक्ये मानवस्य प्रकृतेः गुणानां महत्त्वं प्रतिपादितम्।

आचार्य प्रताप

#अक्षरवाणी #aksharvani #संस्कृतम् #संस्कृत #सुभाषित #सुविचार #सूक्ति #श्लोक #शायरी #संस्कृतशायरी #जोक्स #मीम #हास्यकणिका #Sanskrittrolls #Sanskritmemes #Sanskritjokes #Sanskritfun #Shlokasanskritmemes #Sanskritshayari #Sanskrit #shayari #Sanskrit_image #Sanskrit #acharypratap #Aacharypratap #आचार्यप्रताप #आचार्य_प्रताप #कथा #कहानी

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...