वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते।
वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति।
दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति।
वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर्दुराणां गम्भीर: स्वनः मिश्रीभूय महत् संगीतं विदध्यात्। दर्दुराणां इयं प्राणीजाति: प्रकृतेः सौन्दर्यस्य प्रतीकं भवति।
दर्दुराः परस्परप्रेमेण मातृलोकं काममयं कुर्वन्ति। वर्षायने ते परस्परमाकर्षणपरायणा: भवन्ति। तस्य कारणं तेषां प्रजनन-क्रिया, एव। वर्षायनसमये दर्दुरा: आवासत्याग-पूर्वकं भ्रमणं कुर्वन्ति। ते सर्वत्र बहुदूरं प्रवृत्ति: कुर्वत्रे। एवं प्रकृतेः गीतं वाचयन्तः, कण्ठकर्णसुखदायि सङ्गीतं विदध्यु:।
इत्थं वर्षर्तौ दर्दुराणां गीतं प्रकृतेः कलाकृतिरूपेण विज्ञाय मानव: प्रकृत्या सह संसर्गं कुर्यात्। वर्षा-ऋतौ दर्दुराणां गीतधोरणीणि श्रुत्वा मानवो रसिक: स्वरूपेण प्रतिष्ठेत्।
आचार्य प्रताप
#अक्षरवाणी #aksharvani #संस्कृतम् #संस्कृत #सुभाषित #सुविचार #सूक्ति #श्लोक #शायरी #संस्कृतशायरी #जोक्स #मीम #हास्यकणिका #Sanskrittrolls #Sanskritmemes #Sanskritjokes #Sanskritfun #Shlokasanskritmemes #Sanskritshayari #Sanskrit #shayari #Sanskrit_image #Sanskrit #acharypratap #Aacharypratap #आचार्यप्रताप #आचार्य_प्रताप #कथा #कहानी
0 टिप्पणियाँ