शुक्रवार, 15 जनवरी 2021

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्.
२.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरलाइन्स प्रतिष्ठानासु उत्तेजनः,विमान-सेवा अारम्भः करणाय इच्छन्ति.
३.कर्णाटकः बीजेपी  विधायकस्य अभियोगः मन्त्रिसभा सविस्तरस्य पृष्ठतः रूप्यकम् भयप्रदर्शनस्य च क्रीडा.
४.पाकिस्तानः हिन्दुः देवालयस्य अाक्रमणे १२अारक्षकः अधिकारीणां निर्गतः , त्रित्रिंशतस्य सेवायाम् एकः वर्षस्य अवरोधनम्.
५.शिक्षा मन्त्री राष्ट्रीय-शिक्षा नीतेः उत्तमतरः क्रियान्वयनाय हितधारकेभ्यः उपदेशः प्रार्थना अकरोत्.
६.अष्टः मासे चीने करोनाविषाणुभिः प्रथमः मृत्युः, विश्व-अारोग्य-संघटनस्य विशेषज्ञ-दलः वुहाने अगच्छत्.
७.कनाडा न्यायसभा कश्मीरी पण्डितानां पुनर्वासस्य समर्थनं अकरोत्.
८.कृषकाः न जानन्ति न्यायस्य समस्या, कस्यचित्स्य  कथने अान्दोलनः कुर्वन्ति ः हेमा मालिनी.
९.अमेरिकादेशे पुनः कोलाहलस्य अाशंका, सहस्रम् ट्रंप समर्थकाः न्यायसभायै परिगृहीताय तत्परः, प्रतिज्ञा-ग्रहणं समारोहस्य सुरक्षाय नीत्वा चिन्ता.

ताजमहलः

ताजमहलः- ताजमहलः अागरा नगरस्य यमुना नद्याम् तीरे स्थितः अस्ति. भारते अनेकम् नगराणां ऐतिहासिकः भवनानि अस्ति. यस्य मध्ये अागरा श्रेष्ठः अस्ति.अस्य कारणे अागरा अपि एकः महत्वपूर्णं पर्यटनकेन्द्रः अस्ति.अागरा नगरे निर्मितः ताजमहलाय दृशे सहस्रम् देशी-विदेशी पर्यटकाः प्रत्येकः दिवसे अागच्छन्ति. तत् सह पर्यटकाः अागरा नगरे लालकिला, एनमाद्यौला, सिकन्दरा फतेहपुरः सीकरी अपि च पश्यन्ति.
          ताजमहलः श्वेतः प्रस्तरस्य निर्मितः अस्ति. एतत् मुगल-सम्राट-शाहजहा तानि प्रियः महिषी मुमताजस्य स्मरणे अस्य महलः अरचयत्. ताजमहलस्य अभ्यन्तरे चत्वार् समाधिः अस्ति, द्वौ उपरि भूतले द्वौ च निम्ने अस्ति. ताजमहले पौर्वः पश्चिमे च द्वौ यावनधर्ममन्दिरौ अस्ति. चन्द्रमास्य दुग्धिन् प्रकाशे ताजमहलः बहवः सुन्दरम् दृश्यते. कार्तिकमासे शरद् पूर्णिमास्य दिवसे ताजमहले मेला उद्यापनम् भवति. तत् दिवसे देशी-विदेशी सहस्रम् पर्यटकाः ताजमहलस्य रूपलावण्याय दृशे अागच्छत्नि. ताजमहलः स्वः अद्भूतः रूपलावण्याय ताजमहलः समग्रः विश्वे प्रसिद्धः अस्ति. अस्य कारणे 1983 वर्षे संयुक्त-राष्ट्र-शैक्षिक-वैज्ञानिक-सांस्कृतिकी संघटनः ताजमहलाय विश्वः धरोहरः स्थानाय चयनम् कृत्वा अस्य गौरवः वृद्धिः अकरोत्.
        ताजमहलः भारते मुगलशासनस्य सर्वाधिकम् प्रसिद्धः स्मारकः अस्ति.अस्य निर्माणकार्यं 1632 वर्षे प्रारम्भः अभवत् 1653 वर्षे च पूर्णं अभवत् .तत् समये अस्य निर्माणे 50 लक्षं अर्थव्ययः अभवत्. ताजमहलस्य भूपटः उस्ताद-ईशा नाम भारतीय वास्तुकारः अरचयत् .
    ताजमहलाय निर्मितः350 वर्षात् अधिकम् अभवत्. अद्यापि यमुना नद्याम् तीरे ताजमहलः सम्पूर्णं रूपलावण्यस्य सह विद्यमानः अस्ति.ताजमहलाय 'प्रस्तरस्य स्वप्निलः रचना' अवदत्. वादशाह-शाहजहा ताजमहलः निर्माणकारीणां हस्ताः अच्छिन्दन् यथा ते कश्चित् अन्यत् ताजमहलः नैव  निर्मितः.ताजमहलः एकः अद्भूतः मानवीय रचना अस्ति.

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...