महाकवि दांडी
महाकवि दांडी ------------------------ दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्…
महाकवि दांडी ------------------------ दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्…
रमणमहर्षिः आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतम…
श्रवणकुमारः श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ…
कर्कटी (राक्षसी ) ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभावेण ब्रह्मवादिनी अभवत् । एताम् अथर्ववेदमन्त्रदृष्ट्री इति सङ्केतितमस्ति । साम…
हिमालयः भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवत…
स्वामी विवेकानन्दः स्वामी विवेकानंदः भारतस्य एकः संतः अस्ति। सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भ…
चन्द्रगुप्तमौर्यः चन्द्रगुप्तमौर्यः (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सक…
गौतमबुद्धः निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुः…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।