श्रवणकुमारः

श्रवणकुमारः

श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ उक्तवन्तौ “मरणात् पूर्वम् आवां तीर्थक्षेत्राणि द्रष्टुम् इच्छावः” इति । श्रवणकुमारः शक्तियुतं कण्डोलद्वयं सज्जीकृतवान् । मातापितरौ तत्र उपवेश्य भुजस्य उपरि कण्डोलौ संस्थाप्य नीतवान् । मार्गे तयोः बहु पिपासा जाता । जलम् आनेतुं सः नदीं प्रति गतवान् । घटे जलपूरणसमये शब्दः जातः। दशरथः इति एकः राजा आसीत् । सः वने मृगयार्थम् आगतवान् आसीत् । सः जलपूरणशब्दं श्रुत्वा कश्चित् प्राणिः स्यात् इति मत्वा बाणप्रयोगं कृतवान् । सः बाणः श्रवणकुमारे लग्नः अभवत् । श्रवणकुमारः उच्चैः आक्रोशं कृतवान् । अनुक्षणं राजा दशरथः तत् स्थलं प्रति धावितवान् । प्रवृत्तं सर्वम् अवलोक्य ”मया बुद्ध्या एवं न कृतम् । अहं शब्दं श्रृत्वा कोपि क्रूरमृगः जलं पातुम् आगतवान् स्यात् इति चिन्तितवान् । क्ष्यम्यताम्” इति उक्तवान्। तदा श्रवणकुमारः “हे राजन् मम विषये भवान् चिन्तां मा करोतु। किन्तु कृपया एतत् जलं मम मातापित्रोः कृते ददातु , तौ बहु पिपासाग्रस्तौ स्तः” इति श्रवणकुमारः उक्तवान् । स्वस्य मरणस्य अपेक्षया मातापितॄणां विषये चिन्ता श्रवण्कुमारस्य । दशरथः जलं स्वीकृत्य श्रवणकुमारस्य मातापितृणां कृते दत्त्वा “ स्विकुरुतां जलम्” इति उक्तवान् । तदा तौ एककाले “ भवान् कः? भवान श्रवणः न” इति उक्तवन्तौ। राजा प्रवृत्तं सर्वम् उक्तवान् । श्रवणकुमारस्य वृद्धौ मातापितरौ तम् आघातं सोढुं न शक्तवन्तौ। पुत्रस्य आघातकर्या मरणवार्तया तौ पुत्रस्य चिन्तयामेव मरणं प्राप्तवन्तौ ।"

शास्त्री रेखा सिंह जयशूर

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...