मंगलवार, 20 अक्टूबर 2020

जीवज्ञाने शिवसेवाशिवज्ञाने जीवसेवा

तुषेण यदा आवृतं तदा धान्यं भवति।तुषात् मुक्त: भवति चेत् तण्डुल:। आवरणात् भेद: ज्ञानम्।यथा जीवरूप: शिव: अस्ति ,परन्तु साक्षात् न।
जीवज्ञाने शिवसेवा
शिवज्ञाने जीवसेवा

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...