मंगलवार, 20 अक्तूबर 2020

जीवज्ञाने शिवसेवाशिवज्ञाने जीवसेवा

तुषेण यदा आवृतं तदा धान्यं भवति।तुषात् मुक्त: भवति चेत् तण्डुल:। आवरणात् भेद: ज्ञानम्।यथा जीवरूप: शिव: अस्ति ,परन्तु साक्षात् न।
जीवज्ञाने शिवसेवा
शिवज्ञाने जीवसेवा

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...