मार्मिकवचनं

इदानीं पठनसमये श्रीमद्भागवतस्य गर्भस्तुत्याम् एकं मार्मिकवचनं प्राप्तम्, तदत्र प्रस्तूयते -

  देवगणः श्रीभगवत एवं प्रार्थनाम् अकरोत् - ' प्रभो ! भवान् सत्यसङ्कल्पोऽस्ति । सत्यं हि भवत्प्राप्तेः श्रेष्ठं साधनमस्ति । सृष्टेः पूर्वम्, प्रलयस्य पश्चात् तथा सृष्टेः स्थितिसमये चेति एतस्याम् असत्यावस्थायामपि भवान् सत्यव्रतो हि वर्तते । पृथ्वी, जलम्, तेजः, वायुः, आकाशः इत्येतेषां पञ्चषाणां दृश्यमान-सत्यानां भवान् एव कारणमस्ति ; एवञ्च एतेषु अन्तर्यामित्वेन अपि विराजमानोऽस्ति । भवान् अस्य दृश्यमानजगतः परमार्थस्वरूपो वर्तते । भवान् हि मधुरवाण्याः तथा समदर्शनस्य प्रवर्तकोऽस्ति । भगवन् ! भवान् तु पूर्णतः सत्यस्वरूपो ह्यस्ति । वयं सर्वे भवतो हि शरणगताः स्मः  । अस्य संसाररूपवृक्षस्य उत्पत्याधार एकमात्रं भवान् हि वर्तते । भवति हि एतस्य संसारस्य प्रलयो तथा भवतो हि अनुग्रहात् एतस्य रक्षणमपि सम्भवति । यस्य चेतो भवन्मायाद्वारा आवृतं स्यात्, तस्य एतत्सत्यस्य अवगमन-सामर्थ्यमपि कुण्ठितमेव भवेत् सर्वदा । ये जगतः सृष्टि-स्थिति-प्रलयादिकारणभूताः ब्रह्मादिदेवाः सन्ति ते अपि भवन्तं नानारूपयुक्तं पश्यन्ति । परन्तु तत्वज्ञानी पुरुषः तु सर्वेषु रूपेषु केवलम् एकमात्रं भवतो हि दर्शनं करोति ' इति ।

' सत्यव्रतं सत्यपरं त्रिसत्यं --  --  --  --  पश्यन्ति नाना न विपश्चितो ये ।। '

                  -- नारदः ।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...