रविवार, 11 अक्तूबर 2020

मार्मिकवचनं

इदानीं पठनसमये श्रीमद्भागवतस्य गर्भस्तुत्याम् एकं मार्मिकवचनं प्राप्तम्, तदत्र प्रस्तूयते -

  देवगणः श्रीभगवत एवं प्रार्थनाम् अकरोत् - ' प्रभो ! भवान् सत्यसङ्कल्पोऽस्ति । सत्यं हि भवत्प्राप्तेः श्रेष्ठं साधनमस्ति । सृष्टेः पूर्वम्, प्रलयस्य पश्चात् तथा सृष्टेः स्थितिसमये चेति एतस्याम् असत्यावस्थायामपि भवान् सत्यव्रतो हि वर्तते । पृथ्वी, जलम्, तेजः, वायुः, आकाशः इत्येतेषां पञ्चषाणां दृश्यमान-सत्यानां भवान् एव कारणमस्ति ; एवञ्च एतेषु अन्तर्यामित्वेन अपि विराजमानोऽस्ति । भवान् अस्य दृश्यमानजगतः परमार्थस्वरूपो वर्तते । भवान् हि मधुरवाण्याः तथा समदर्शनस्य प्रवर्तकोऽस्ति । भगवन् ! भवान् तु पूर्णतः सत्यस्वरूपो ह्यस्ति । वयं सर्वे भवतो हि शरणगताः स्मः  । अस्य संसाररूपवृक्षस्य उत्पत्याधार एकमात्रं भवान् हि वर्तते । भवति हि एतस्य संसारस्य प्रलयो तथा भवतो हि अनुग्रहात् एतस्य रक्षणमपि सम्भवति । यस्य चेतो भवन्मायाद्वारा आवृतं स्यात्, तस्य एतत्सत्यस्य अवगमन-सामर्थ्यमपि कुण्ठितमेव भवेत् सर्वदा । ये जगतः सृष्टि-स्थिति-प्रलयादिकारणभूताः ब्रह्मादिदेवाः सन्ति ते अपि भवन्तं नानारूपयुक्तं पश्यन्ति । परन्तु तत्वज्ञानी पुरुषः तु सर्वेषु रूपेषु केवलम् एकमात्रं भवतो हि दर्शनं करोति ' इति ।

' सत्यव्रतं सत्यपरं त्रिसत्यं --  --  --  --  पश्यन्ति नाना न विपश्चितो ये ।। '

                  -- नारदः ।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...