संस्कृत में वाक्याभ्यास

संस्कृत में वाक्याभ्यास
----------------------------

(१)चलती रेलगाड़ी/चलती हुई रेलगाड़ी=चलद् रेलयानम् 
(२)गरजते बादल/गरजते हुए बादल=गर्जन् मेघ:।
_____________________
(१)टूटी हुई कुर्सी=त्रुटितासनम्।
(२)मुर्झाए हुए फूल=म्लायितपुष्पम्।
(३)थका हुआ आदमी=श्रान्तपुरुषः।
(४)हारी हुई सेना=पराजितसेना।
______________________
(१)हल्का-हल्का बुखार=अल्पज्वरः।
(२)लाल-लाल कमीज=रक्तवर्णमययुतकम्।
(३)मीठा-मीठा सुगन्ध=मधुर-मधुर-सुगन्धिः|
(४)मन्द-मन्द मुस्कान=मन्द-मन्द हसनम्।
------------------------------------
(१)वह लम्बी है=सा उन्नता अस्ति।(यहां पर लम्बाई को पसंद किया जाता है)
(२)वह ज्यादी लम्बी है=सा अति उन्नता अस्ति।(यहां पर लम्बाई को नहीं पसंद किया जाता है)
-----------------------------------
गरम-गरम एक ऐसा गुण है जिसे लोग पसन्द करते हैं।बहुत गरम ऐसा गुण है जिसे हमलोग नहीं पसंद करते हैं।

(१)मैं गरम-गरम चाय पसंद करता हूं=मह्यं उष्णं चायं रोचते।
 (२)चाय बहुत गरम है=चायम् अत्युष्णमस्ति ।
---------------------------------
(१)एक जोड़ा जूता=पादुकायुगलम्।
(२)एक लाख लोग=एकलक्षजना:/एकलक्षमिता जना:।
(३)दर्जनों कलमें=द्वादशा: लेखन्य:।
(४)एक दर्जन कलमें=लेखनीद्वादशैकम्।
(५)दो दर्जन कलमें=द्वे द्वादशौ लेखन्यः
----------------------------------
 (१)उसे दो सौ रूपए हैं=तस्य द्विशतकं रूप्यकाणि सन्ति।
(२) यहां पांच हजार लोग हैं=अत्र पञ्चसहस्रं जना: सन्ति।
(३)यहां सैकड़ों लोग हैं=अत्र शतकानि जना: सन्ति।
(४)यहां हजारों लोग हैं=अत्र सहस्राणि जना: सन्ति।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...