विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।।
विद्या वन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न तच धनं विद्याविहीन: पशु:।।
नीतिशतकम्
भर्तृहरि:
संस्कृतम्
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें