मंगलवार, 20 अक्टूबर 2020

नीतिशतकम्

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।।
विद्या वन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न तच धनं विद्याविहीन: पशु:।।

 नीतिशतकम्
   भर्तृहरि:
संस्कृतम्

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...