विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।।
विद्या वन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न तच धनं विद्याविहीन: पशु:।।
नीतिशतकम्
भर्तृहरि:
संस्कृतम्
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।
0 टिप्पणियाँ