मंगलवार, 20 अक्तूबर 2020

षोडशके द्रव्यगणे

षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्।
अष्टादश जायन्ते शतानि सहितानि विंशत्या॥


ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām
aṣṭādaśa jāyante śatāni sahitāni viṃśatyā

Translation by V. Subramanya Sastri—“Out of a collection of sixteen kinds of substances, the number of perfumes that can be made by selecting any four will be 1820.”

My translation—“When there is a collection of sixteen entities, on being distinguished by options (=selections) of four, there arise eighteen hundreds along with twenty (18 × 100 + 20 = 1,820).”

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...