मंगलवार, 20 अक्तूबर 2020

संस्कृतम्

"दानं  भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य
यो न ददाति न भूङ्क्ते तस्य तृतीया गतिर्भवति।।"

           ➡️   वित्तस्य दानं, भोग:, नाश: तिस्र: गतय: भवन्ति।य: न ददाति न च भुङ्क्ते तस्य तृतीया गति: भवति, अर्थात् वित्तस्य विनाश: भवति।
     
नीतिशतकम् (भर्तृहरि:)
संस्कृतम्

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...