मंगलवार, 20 अक्टूबर 2020

संस्कृतम्

"दानं  भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य
यो न ददाति न भूङ्क्ते तस्य तृतीया गतिर्भवति।।"

           ➡️   वित्तस्य दानं, भोग:, नाश: तिस्र: गतय: भवन्ति।य: न ददाति न च भुङ्क्ते तस्य तृतीया गति: भवति, अर्थात् वित्तस्य विनाश: भवति।
     
नीतिशतकम् (भर्तृहरि:)
संस्कृतम्

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...