मंगलवार, 20 अक्टूबर 2020

हास्यम्

हास्यम्।
कवेः पत्नी निद्राधीना आसीत्। 
तस्याः पादयोः समीपे कश्चन सर्पः उपविशन् आसीत् ।  
कविः तं सर्पं तत्र दृष्ट्वा  दशतु दशतु, शीघ्रं दशतु इत्युक्तवान्।
सर्पः  - गच्छ, मूर्ख ! अहं तस्याः चरणवन्दनां कुर्वन् अस्मि। 
एषा अस्माकं कुलदेवी अस्ति।🙄🤣

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...