हास्यम्।
कवेः पत्नी निद्राधीना आसीत्।
तस्याः पादयोः समीपे कश्चन सर्पः उपविशन् आसीत् ।
कविः तं सर्पं तत्र दृष्ट्वा दशतु दशतु, शीघ्रं दशतु इत्युक्तवान्।
सर्पः - गच्छ, मूर्ख ! अहं तस्याः चरणवन्दनां कुर्वन् अस्मि।
एषा अस्माकं कुलदेवी अस्ति।🙄🤣
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।
0 टिप्पणियाँ