मंगलवार, 20 अक्टूबर 2020
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
बालकस्य दिनचर्या
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...
-
श्रीगणेशाय नमः विद्यादानस्य महाकथा प्रथमोऽध्यायः - आरम्भः काशीनगरस्य प्राचीनतमायां गलियां कश्चन विशालः प्रासादः अद्यापि विद्यते। तस्मिन् प्र...
-
मस्तकेन नमति मुखेन वदति नासिकया जिघ्रति जिह्वया आस्वादयति नेत्रेण पश्यति कर्णेन शृणोति स्कन्धेन वहति हस्तेन लिखति अङ्गुल्या स्पृशति अङ्गुष्ठ...
-
श्रीराधायाः अलौकिकप्रेमस्वरूपम् श्री राधायाः दिव्यप्रेमतत्त्वं वास्तविकरूपेण अवगन्तुं साधारणमानवानां कृते अत्यन्तं दुष्करं वर्तते। तथापि, ...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें