मंगलवार, 20 अक्तूबर 2020

विपत्तौ काले धैर्येण स्थातव्यम्।

विपत्तौ काले धैर्येण स्थातव्यम्

महाभारतस्य युद्धे द्रोणाचार्यं छलेन अघ्नन् इति विदित्वा पुत्रः अश्वत्थामा अत्यन्तं कुपितः अभवत्। 

सः तदा पाण्डव-सेनायाः उपरि नारायणास्त्रेण आक्रमणम् अकरोत्।
नारायणास्त्रम् अत्यन्तं भयङ्करम् आसीत् यत् तं रोद्धुं केनापि न शक्यम्।

यः कोऽपि योद्धा हस्ते अस्त्रं निधाय युद्धं कर्तुम् उद्युक्तः दृश्यते चेत् नारायणास्त्रं तस्योपरि अग्निवृष्टिं कारयित्वा तं शीघ्रं नष्टं करोति स्म। 

एतद् दृष्ट्वा पाण्डवाः सर्वे भीताः सन्तः भगवतः श्रीकृष्णस्य समीपं गत्वा तस्य अस्त्रस्य विषये अपृच्छन्। केन उपायेन तं रोद्धुं शक्यते इत्यपि अपृच्छन्। 

भगवान् श्रीकृष्णः तदा उक्तवान् तम् अस्त्रं परास्तुं केवलम् एकैव उपायः अस्ति यद् भवन्तः सर्वे अस्त्राणि शस्त्राणि त्यक्त्वा केवलं तस्य वन्दनां कुर्वन्तु, मनसि युद्धं कर्तुम् इच्छा अपि न भवेत् कस्यापि इति। 

सर्वे तथैव कृतवन्तः। तत्पश्चात् नारायणास्त्रस्य प्रभावः शनैः शनैः समाप्तः अभवत्। 

अनेन उपायेन पाण्डवसेनायाः रक्षा अभवत्। 

अस्य कथाप्रसङ्गस्य तात्पर्यं किम् इति चिन्तयन्तु।

प्रत्येकं स्थाने युद्धं कृत्वा विजयी भवितुं न शक्यते केनापि। 
अतः प्रकृतेः प्रकोपात् रक्षणाय कदाचित् अस्माभिः सर्वैरपि तूष्णीं भूत्वा सर्वमपि कर्म त्यक्त्वा हस्तौ योजयित्वा तस्य भगवतः वन्दना करणीया।

तदा एव वयं सर्वे तस्मात् प्रकोपात् रक्षां प्राप्नुयाम। 

कोरोणाविषाणोः प्रकोपः अपि शीघ्रं समाप्तः भविष्यति। 
भगवता श्रीकृष्णेन प्रोक्तः उपायः कदापि विफलः न भविष्यति। 
जय श्रीकृष्ण

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...