रविवार, 11 अक्तूबर 2020

श्रीगीतायां समासविचारः

श्रीगीतायां समासविचारः --५.

५) द्वन्द्व-समासः -
चार्थे द्वन्द्वसमासो भवति ।
रागश्च द्वेषश्च - रागद्वेषौ ।
प्रमादश्च मोहश्च - प्रमादमोहौ ।
कार्यञ्च अकार्यञ्च - कार्याकार्ये ।
भयञ्च अभयञ्च - भयाभये ।
मानश्च अपमानश्च - मानापमानौ, इत्यस्य षष्ठी - मानापमानयोः ।
कटुश्च अम्लश्च लवणश्च - कट्वम्ललवणाः ।
उष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च - उष्णतीक्ष्णरूक्षविदाहिनः । इत्यादीनि गीतायाम् उपलभ्यमानानि (चार्थे) द्वन्द्वसमासस्य कानिचन उदाहरणानि इति । क्रमशः --

    सुसायम् ! नमस्सर्वेभ्यः ! संस्कृतं जयतात् ! 🙏🏻🌹🌺
        -- नारदः, ०९/१०

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...