श्रीगीतायां समासविचारः

श्रीगीतायां समासविचारः --५.

५) द्वन्द्व-समासः -
चार्थे द्वन्द्वसमासो भवति ।
रागश्च द्वेषश्च - रागद्वेषौ ।
प्रमादश्च मोहश्च - प्रमादमोहौ ।
कार्यञ्च अकार्यञ्च - कार्याकार्ये ।
भयञ्च अभयञ्च - भयाभये ।
मानश्च अपमानश्च - मानापमानौ, इत्यस्य षष्ठी - मानापमानयोः ।
कटुश्च अम्लश्च लवणश्च - कट्वम्ललवणाः ।
उष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च - उष्णतीक्ष्णरूक्षविदाहिनः । इत्यादीनि गीतायाम् उपलभ्यमानानि (चार्थे) द्वन्द्वसमासस्य कानिचन उदाहरणानि इति । क्रमशः --

    सुसायम् ! नमस्सर्वेभ्यः ! संस्कृतं जयतात् ! 🙏🏻🌹🌺
        -- नारदः, ०९/१०

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...