मंगलवार, 20 अक्तूबर 2020

मेघो

मेघो वर्षति इति वा देवो वर्षति इति वा प्रयोगः श्रूयते | 

देवः पुष्पाणि वर्षति इत्यपि दृश्यते | देवो जलं वर्षति इति प्रयुक्तं न स्मरामि |

मेघाः देवानभ्यवर्षन् इति चेत् मेघेभ्यः साक्षात् देवाः पतन्ति इति अर्थः गृह्यते इति मम मतिः |

अतः प्रकृते वाक्ये मेघाः देवेषु अवर्षन् इति भवितुम् अर्हति |

#नरेशः

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...