वाक्याभ्यासः

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् 🙏🌹

अद्य रजकः न आगतवान्। 
= आज धोबी नहीं आया। 

सः स्वं पुत्रं प्रेषितवान्।
= उसने अपने पुत्र को भेजा। 

मम प्रक्षालितानि वस्त्राणि तेन सह प्रेषितवान्।
= मेरे साफ किये हुए वस्त्र उसके साथ भेज दिये।

रजकस्य पुत्रः मम वस्त्राणि आनयति स्म। 
= धोबी का पुत्र मेरे वस्त्र ला रहा था। 

रजकस्य पुत्रः द्विचक्रिकया आगच्छति स्म। 
= धोबी का पुत्र साइकिल से आ रहा था। 

मार्गे गर्तः आसीत् ।
= रास्ते में गड्ढा था। 

सः बालकः पतितवान्।
= वह बालक गिर गया। 

मम वस्त्राणि अपि पतितानि।
= मेरे कपड़े भी गिर गए। 

तस्य जानौ व्रणः अभवत्। 
= उसकी जांघ पर घाव हो गया। 

रक्तम् अपि प्रवहति स्म। 
= खून भी बह रहा था। 

सः तत्रैव उपविश्य रोदनम् आरब्धवान्। 
= उसने वहीं बैठकर रोना शुरू कर दिया। 

मम पुत्रः मार्गे तं दृष्टवान्। 
= मेरे पुत्र ने रास्ते में उसे देख लिया। 

मम पुत्रः तम् उत्थापितवान्।
= मेरे पुत्र ने उसे उठाया। 

तस्य चिकित्सां कारितवान्। 
= उसकी चिकित्सा करवाई। 

मम वस्त्राणि गृहे आनीतवान्। 
= मेरे वस्त्र घर ले आया। 

केवलं द्वे वस्त्रे एव मलिने जाते।
= केवल दो ही वस्त्र मैले हुए।

जयतु संस्कृतम्॥ जयतु भारतम्॥

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...