मंगलवार, 20 अक्तूबर 2020

वाक्याभ्यासः

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् 🙏🌹

अद्य रजकः न आगतवान्। 
= आज धोबी नहीं आया। 

सः स्वं पुत्रं प्रेषितवान्।
= उसने अपने पुत्र को भेजा। 

मम प्रक्षालितानि वस्त्राणि तेन सह प्रेषितवान्।
= मेरे साफ किये हुए वस्त्र उसके साथ भेज दिये।

रजकस्य पुत्रः मम वस्त्राणि आनयति स्म। 
= धोबी का पुत्र मेरे वस्त्र ला रहा था। 

रजकस्य पुत्रः द्विचक्रिकया आगच्छति स्म। 
= धोबी का पुत्र साइकिल से आ रहा था। 

मार्गे गर्तः आसीत् ।
= रास्ते में गड्ढा था। 

सः बालकः पतितवान्।
= वह बालक गिर गया। 

मम वस्त्राणि अपि पतितानि।
= मेरे कपड़े भी गिर गए। 

तस्य जानौ व्रणः अभवत्। 
= उसकी जांघ पर घाव हो गया। 

रक्तम् अपि प्रवहति स्म। 
= खून भी बह रहा था। 

सः तत्रैव उपविश्य रोदनम् आरब्धवान्। 
= उसने वहीं बैठकर रोना शुरू कर दिया। 

मम पुत्रः मार्गे तं दृष्टवान्। 
= मेरे पुत्र ने रास्ते में उसे देख लिया। 

मम पुत्रः तम् उत्थापितवान्।
= मेरे पुत्र ने उसे उठाया। 

तस्य चिकित्सां कारितवान्। 
= उसकी चिकित्सा करवाई। 

मम वस्त्राणि गृहे आनीतवान्। 
= मेरे वस्त्र घर ले आया। 

केवलं द्वे वस्त्रे एव मलिने जाते।
= केवल दो ही वस्त्र मैले हुए।

जयतु संस्कृतम्॥ जयतु भारतम्॥

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...