अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

       🔴अत्र ।
आसन्द: अत्र अस्ति ।
दूरवाणी अत्र अस्ति ।

         🔴तत्र ।

वृक्षः तत्र अस्ति।
वानर: तत्र अस्ति।

     🔴कुत्र ।

भारतद्वारं कुत्र अस्ति।
संस्कृतभारती-कार्यालय: कुत्र अस्ति।

     🔴सर्वत्र ।
मातु: - पितुः आशीर्वादः सर्वत्र भवति ।
प्राणवायु: सर्वत्र अस्ति ।

        🔴अन्यत्र।
पिता अन्यत्र अस्ति।
मम मित्रम् अन्यत्र अस्ति।

       🔴एकत्र।
छात्रगण: एकत्र अस्ति।
पिपलिकागण: एकत्र अस्ति।

🟠 षष्ठीविभक्ति: - तस्य , कस्य , एतस्य (पुल्लिङ्गस्य कृते)

स: बालक:-------तस्य नाम राम:।
स: नायक:-----तस्य नाम अक्षयकुमार:।

       ⚫एतस्य -

एष: ताल:----एतस्य नाम हरिसन:।
एष: गायक: ----एतस्य नाम पङ्कजझामहोदय: ।

कस्य नाम मोहन: ?
एतस्य नाम मोहन:।
कस्य पुस्तकम् ?
तस्य पुस्तकम् ।

⚫ तस्याः, एतस्या:, कस्या:(स्त्रीलिङ्गस्य कृते)

सा बालिका-----तस्या: नाम दीपिका ।
सा पाचिका----तस्या: नाम तेजस्विनी ।

एषा गायिका - एतस्या: नाम लता ।
एषा पत्रिका - एतस्या: नाम सम्भाषण-सन्देश: ।

कस्या: नाम पायल ?
एतस्या: नाम पायल ।
कस्या: दूरवाणी ?
तस्या: लेखनी।

⚫ दशरथस्य , सीतायाः, लेखन्या:, पुस्तकस्य।
 
दशरथस्य पुत्र: राम:।
शिवस्य धनु: पिनाक: ।

सीतायाः पति राम:।
उमाया: पति शिव:।

नद्या: नाम गङ्गा ।
दूरवाण्या: नाम नोकिया ।

पुस्तकस्य नाम संस्कृतं वदतु ।
समाचारपत्रस्य नाम अक्षरवाणी संस्कृत समाचार पत्रम् अस्ति।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...