वाक्याभ्यास

संस्कृत में वाक्याभ्यास
---------------------------
(१)आपसे मिलकर बहुत खुशी हुई।**भवता साकं मिलित्वा अहं भृशं प्रसन्नोऽभूवम्।

(२)आपसे मिलकर मैं कितना खुश हूं!
**भवता साकं मिलित्वा कियान् प्रसन्नोऽहम्।

(३)आपने यहां आने की कितनी कृपा की!
**अत्र आगन्तुं कियतीं कृपामकरोत् भवान्!

(४)आपने कितनी कृपापूर्वक मुझे याद किया!
**कियता कृपया मां स्मृतवान् भवान्!

(५)मैं अपनी खुशी शब्दों में व्यक्त नहीं कर सकता।
**अहं स्वप्रसन्नतां शब्दैः प्रकाशयितुं न शक्नोमि।

(६)आपका यहां आना कैसे हुआ?
**भवत: अत्रागमनं कथमभूत्?

(७)मैं आपकी क्या सेवा करूं।
**अहं भवतः कथं सेवां करवाणि?

(८)आप अब कैसे हैं?
**इदानीं भवान् कथमस्ति?
**कथमिदानीम्।

(९)आप अच्छे तो हैं न?
**भवान् स्वस्थोऽस्ति वा?
**भवान् कुशलोऽस्ति इति मन्ये ।

(१०)क्या आप एक कप कॉफी लेंगे?
**कृपया भवान् काफीपेयं स्वाकरिष्यति वा? 

(११)तकल्लुफ न करें।
**श्रमं मास्तु।

(१२)आप थोड़ा आराम जरूर करें।
**भवान् किञ्चित् विश्रम्यताम्।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...