विद्यावाचस्पति- मानद उपाध्या अलंकृतं

 श्रीरिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति।


साहित्य  संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं राजस्थानस्य रिखब चन्द राँका' महोदयं उपनाम इति कल्पेश:महोदयं. हिन्दीे साहित्ये दीर्घकालीन सेवाया कृते विद्यावाचस्पति मानद उपाध्या अलंकृतं भविष्यति। एतद सूचना साहित्य संस्थानस्य राष्ट्रीय मीडिया प्रसारया: राजेश कुमार पुरोहित महोदयेन दत्त:। तेन  उक्तवान् यत् अग्रिम जूनमासस्य   असम जनपदस्य तिनसुकिया नगरे  संस्थानस्य  वार्षिकोत्सवे रिखब चन्द राँका सहितेन पञ्च साहित्यकारान् विद्यावाचस्पति मानद उपाध्या सुशोभिता भविष्यन्ति। तत्र राँका महोदयेन विरचिता काव्य पुस्तिकाया: काव्यमेध  पुस्तक: तस्या विमोचनम् अपि तत्र भविष्यति ।अस्मिन कार्यक्रमे देशवैदेशिका: बहव: साहित्यकारा:भागं नेष्यन्ति ।एतद् वार्ता श्रुत्वा महोदयस्य बहव: मित्रगणा: महोदयं शुभाशया: प्रेषिता:।

श्री राँका महोदय: राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयस्य तिरूपति आन्ध्रप्रदेशेन शिक्षाशास्त्री उपाध्या  प्राप्तवान्।


श्री राँका महोदय परम पूज्या भारत गौरव गणिनी आर्यिका १०५ विशुद्धमत्या: माताया अनन्य भक्तेषु प्रमुख: वर्तते।हिंदी साहित्ये उत्तम: ज्ञानं धारयति  एष: महोदयं श्री राँका  हिंदी साहित्यस्य प्रचार-प्रसार कारणेन साहित्य सेवायै: राष्ट्रीय अंतर्राष्ट्रियस्तरेषु अनेकान्  पुरस्कारान् सम्मानित: अभवन् तेन महोदयेन विरचिता चत्वारि पुस्तिकानि तेषां प्रकाशनं  विमोचनं च अभवन्।षड् साझा 'काव्य संग्रह  तेषा प्रकाशनम् अपि अभवन्।दैनिक भास्कर: सामान्य ज्ञान प्रतियोगी परीक्षाया: कृते प्रश्नं अपि निर्मितवान।

वर्तमान समये राँका महोदय: बहव: हिन्दी साहित्य संस्थानस्य  पदेषु  आसीना भूत्वा मातृभाषा उन्नयन संस्थानं राजस्थानजनपदस्य  प्रदेशाध्यक्ष:पद कार्यं कृत्वा हस्ताक्षर परिवर्तन माध्यमेन हिन्दीे भाषां राष्ट्रभाषा भवेत् एतस्य कृते अहर्निशं कार्यं करोति।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...