शनिवार, 24 अक्तूबर 2020

विद्यावाचस्पति- मानद उपाध्या अलंकृतं

 श्रीरिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति।


साहित्य  संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं राजस्थानस्य रिखब चन्द राँका' महोदयं उपनाम इति कल्पेश:महोदयं. हिन्दीे साहित्ये दीर्घकालीन सेवाया कृते विद्यावाचस्पति मानद उपाध्या अलंकृतं भविष्यति। एतद सूचना साहित्य संस्थानस्य राष्ट्रीय मीडिया प्रसारया: राजेश कुमार पुरोहित महोदयेन दत्त:। तेन  उक्तवान् यत् अग्रिम जूनमासस्य   असम जनपदस्य तिनसुकिया नगरे  संस्थानस्य  वार्षिकोत्सवे रिखब चन्द राँका सहितेन पञ्च साहित्यकारान् विद्यावाचस्पति मानद उपाध्या सुशोभिता भविष्यन्ति। तत्र राँका महोदयेन विरचिता काव्य पुस्तिकाया: काव्यमेध  पुस्तक: तस्या विमोचनम् अपि तत्र भविष्यति ।अस्मिन कार्यक्रमे देशवैदेशिका: बहव: साहित्यकारा:भागं नेष्यन्ति ।एतद् वार्ता श्रुत्वा महोदयस्य बहव: मित्रगणा: महोदयं शुभाशया: प्रेषिता:।

श्री राँका महोदय: राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयस्य तिरूपति आन्ध्रप्रदेशेन शिक्षाशास्त्री उपाध्या  प्राप्तवान्।


श्री राँका महोदय परम पूज्या भारत गौरव गणिनी आर्यिका १०५ विशुद्धमत्या: माताया अनन्य भक्तेषु प्रमुख: वर्तते।हिंदी साहित्ये उत्तम: ज्ञानं धारयति  एष: महोदयं श्री राँका  हिंदी साहित्यस्य प्रचार-प्रसार कारणेन साहित्य सेवायै: राष्ट्रीय अंतर्राष्ट्रियस्तरेषु अनेकान्  पुरस्कारान् सम्मानित: अभवन् तेन महोदयेन विरचिता चत्वारि पुस्तिकानि तेषां प्रकाशनं  विमोचनं च अभवन्।षड् साझा 'काव्य संग्रह  तेषा प्रकाशनम् अपि अभवन्।दैनिक भास्कर: सामान्य ज्ञान प्रतियोगी परीक्षाया: कृते प्रश्नं अपि निर्मितवान।

वर्तमान समये राँका महोदय: बहव: हिन्दी साहित्य संस्थानस्य  पदेषु  आसीना भूत्वा मातृभाषा उन्नयन संस्थानं राजस्थानजनपदस्य  प्रदेशाध्यक्ष:पद कार्यं कृत्वा हस्ताक्षर परिवर्तन माध्यमेन हिन्दीे भाषां राष्ट्रभाषा भवेत् एतस्य कृते अहर्निशं कार्यं करोति।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...