शनिवार, 24 अक्तूबर 2020

मंत्रालयस्य संकेतः

मंत्रालयस्य संकेतः अक्टूबर  मासस्य पूर्व  विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः  संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर मासस्य पूर्व मा संचालितः मानव संसाधन विकास मंत्रालयस्य स्वास्थ्य विशेषज्ञः इति उच्यते , अतैव मंत्रालयाः  ऑनलाइन शिक्षणांशाः  बृहत्तमं संचालितः जातः। छात्राश्च विद्यालयश्च योजयेन्मनः ऑनलाइन शिक्षणांशस्य मूलतः उद्देशः अस्ति। एतत् क्षेत्रेषु द्वादश दूरदर्शनवार्ताः प्रसारण कार्येषु क्रियमाणः वर्तते। पूर्वस्मिन् कथ्यताम् विद्यालयः अगस्त मासे संचारः भवेत् इति विचार्यते किंतु अस्मिन् समये दिल्ली सह भारतस्य अनेकेषु प्रदेशेषु संक्रमणः वर्धते तस्य कारणे  मंत्रालयः एक  निर्देशः  पारितः  विश्वविद्यालय अनुदान आयोगाऽपि  परीक्षाश्च नवीन शैक्षणिक सत्रे नवीन  दिशानिर्दिश्यते।  यथा मंत्रालयः निर्दिशति - केंद्रीय विद्यालये ऑनलाइन शिक्षणम्  प्रारंभः अभवत्। छात्राणां दैनिकरूपेण द्वय च त्रयः घंटे अध्ययनम् अकुर्वन् तथापि लेखनम् परम्पराः अपि आरब्धवान्  किन्तु प्रति सप्ताहे केवलम् चत्वारि दिने कक्षायां संचालितः जातः। एतत् कार्यं शीघ्रमेव करोतु इति संदेशः सर्वेषु अभिभावकेषु प्राप्तवन्ताः।

आचार्य प्रताप

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...