चीन- चिनाहट - आचार्य प्रताप

चीन चिनाहट

भारतस्य सर्वेषु भागेषु चीनदेशे निमित्तं एकोनषष्ठिः ऐप्स प्रतिबंध ते कोधितः अभवन् , भारतस्य एतत् कार्य कारणम् विरोधः प्रदर्शिते चीनी दूतावासस्य प्रवक्ता जी रोंग कथ्यते - अंतर्राष्ट्रीयव्यापारश्च  ई-कॉमर्सस्य सामान्य परिस्थिते विरोधतः इति उपभोक्ता अहिताय सन्ति, इति पूर्णतः अन्यायः  अस्ति।

भारतस्य एतत् विभेदकारी पक्षपातपूर्ण निर्णयः चीनी ऐप्स मध्ये साध्य निशानासाध्तः। एतत् अनिंदनीय कृतः केवलम् राष्ट्रस्य सुरक्षाव्यवस्था नाम्नाः  अपवादस्य दुरोपयोगश्च पारदर्शी व्यवस्थायः उल्लंघनाऽस्ति।

चीनी प्रवक्ता उच्यते भावः
भारतस्य  एतत् निर्णयः  विश्व व्यापार संगठनस्य नियमेव उल्लंघनः संदेहः दर्शयते। चीन एतत् निर्णयः विरोधं कृतवान्। भारते संबंधित ऐप्स उपभोक्तायः बहवः जनाः  वर्धमानः।

मोदी सरकारः भारतस्य विधिः विधाने बहवः शक्तिनः पालनम् करोति। सः भारतीय उपभोक्ताः सृजनकर्ताः च उद्यमिने कुशलश्च तीव्र सेवायाः प्रदास्यसि।

ऐप्स प्रतिबन्धः न केवलम्  ऐप्स उपयोकर्तायः  स्थानीय  भारतीय श्रमिकस्य रोजगारः अपि प्रभावितः जातः।

आचार्य प्रताप

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...