शनिवार, 24 अक्तूबर 2020

अंतर्राष्ट्रीय नियमस्य आचरणं आवश्यकम्

वास्तविक नियंत्रण रेखा मध्ये  सैन्य तनाव हेतुः  विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान्  वांग यी वास्तविक रूपेण वार्तालापः करणीयः किन्तु अस्य द्विपक्षीय संबंधे  वार्तालापं न क्रियते।

 तौ द्वौ विदेश मंत्रिणः  रूसी विदेश मंत्री सगेंई लावरोव सह  रूस-भारत-चीन संगठनस्य सभा मध्ये मिलित्वा।


अस्य सभा रूस देशस्य अयोजितवान। तदा रूसी विदेश मंत्री श्रीमान् सगेंई आधाकारिक रूपेणैव कथ्यते चीनश्च भारतश्च  मध्ये विवादः नाशयत्येषु अन्य देशस्य सहायः मा आनयत् इत्युच्यते। त्रय देशस्य वास्तविक सभा मध्ये श्रीमान् सगेंई अकथयत् संयुक्त राष्ट्र सुरक्षा परिषदेने भारते स्थायी सदस्यता प्राप्यताम्  इति पूर्णरूपेण समर्थनम् अकरोत्। पूर्वस्मिन् सभायाः विदेश मंत्री श्रीमान् जयशंकरः अकथयत् - यत्  यो देशः विश्वस्य मध्ये स्वयमेव अग्रणीः जानाति तत्त्वतः प्रति क्षेत्रे एकः उदाहरणानि प्रदर्शयितुं तथापि तन्मे सर्वेषां स्वसाझिदारयस्य हितार्थाय आंतरराष्ट्रीय नियमस्य आचरणं करणीया।।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...