मंगलवार, 20 अक्तूबर 2020

संस्कृत अभ्यास:

१.घर के चारो अोर जल है.
=गृहं परितः जलम् अस्ति.

२.शहर के निकट मन्दिर है.
=नगरं समया मन्दिरम् अस्ति.

३.स्कूल के सामने कुअा है.
=पाठशालाम् अभितः कूपः अस्ति.

४.मैं मित्र के साथ बाजार जाती हू.
=अहं मित्रेण सह अापणं गच्छामि.

५.रमा माता के साथ शहर जाती है.
=रमा मात्रा सह नगरं गच्छति.

६.श्याम अाख से काणा है.
=श्यामः नेत्रेण काणः अस्ति.

७.परिश्रम के विना विद्या कहा?
=परिश्रमेण विना विद्या कुतः?

८.राजा चोर पर क्रोध करता है.
=राजा चौराय क्रुध्यति.

९.मुझे दही अच्छा लगता है.
=मझ्यं दधि रोचते.

१०.वीर देश को शत्रुअों से बचाता है.
=वीरः देशं शत्रुभ्यः रक्षति.

तुषी चकमा

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...