संस्कृत अभ्यास:

१.घर के चारो अोर जल है.
=गृहं परितः जलम् अस्ति.

२.शहर के निकट मन्दिर है.
=नगरं समया मन्दिरम् अस्ति.

३.स्कूल के सामने कुअा है.
=पाठशालाम् अभितः कूपः अस्ति.

४.मैं मित्र के साथ बाजार जाती हू.
=अहं मित्रेण सह अापणं गच्छामि.

५.रमा माता के साथ शहर जाती है.
=रमा मात्रा सह नगरं गच्छति.

६.श्याम अाख से काणा है.
=श्यामः नेत्रेण काणः अस्ति.

७.परिश्रम के विना विद्या कहा?
=परिश्रमेण विना विद्या कुतः?

८.राजा चोर पर क्रोध करता है.
=राजा चौराय क्रुध्यति.

९.मुझे दही अच्छा लगता है.
=मझ्यं दधि रोचते.

१०.वीर देश को शत्रुअों से बचाता है.
=वीरः देशं शत्रुभ्यः रक्षति.

तुषी चकमा

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...