vakyabhyas लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
vakyabhyas लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 15 अक्तूबर 2020

संस्कृत वाक्याभ्यासः

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् 
संस्कृत वाक्याभ्यासः  

अद्य एकां गोशालाम् अगच्छम् ।
= आज एक गौशाला गया था 

तत्र अनेकाः गावः आसन् ।
= वहाँ अनेक गौएँ थीं 

गोपालः गवां सेवां करोति स्म ।
= गोपाल गायों की सेवा कर रहा था 

गवाम् अनेके वत्साः अपि तत्र आसन् 
= गायों के अनेक बछड़े भी थे 

वत्साः तृणं न खादन्ति स्म ।
= बछड़े घास नहीं खा रहे थे 

केवलं गावः एव तृणं खादन्ति स्म।
= केवल गौएँ ही घास खा रही थीं 

वत्साः केवलं गोदुग्धमेव पिबन्ति ।
= बछड़े केवल गाय का दूध पीते हैं 

अनेके जनाः इतः दुग्धं क्रीणन्ति ।
= अनेक लोग यहाँ से दूध खरीदते हैं 

अनेके जनाः अत्र तृणं खादयितुम् आगच्छन्ति ।
= अनेक लोग यहाँ घास खिलाने आते हैं

जयतु संस्कृतम्॥ जयतु भारतम्॥

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...