मंगलवार, 20 अक्टूबर 2020

आत्मकल्याणम्

आत्मकल्याणम्।
यावत् स्वास्थ्यो ह्ययं देहः तावन्मृत्युश्च दूरतः।
तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति।

अर्थात् यावत् पर्यन्तं देहः स्वस्थः भवति तावत् पर्यन्तं मृत्युभयं न भवति। अतः स्वस्थे स्थिते सति आत्मानं परमात्मानं च ज्ञानेन सम्यग् ज्ञात्वा आत्मकल्याणं करणीयं भवेत्। 

कारणं वार्धक्ये जीवने तत् कर्तुं केनापि न शक्यते। अपिच मृत्योः परं तत्तु न भवत्येव। 
-प्रदीपः!

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...