शनिवार, 26 सितंबर 2020

ज्ञातव्यो विषयः

ज्ञातव्यो विषयः

भारते आहत्य १६५२ भाषाः प्रचलिताः सन्ति। वर्तमाने भारते संविधानस्वीकृतिप्राप्ताभाषाः द्वाविंशतिः सन्ति। वर्तमाने प्रचलितानां भाषाणां मध्ये आर्यभाषागोष्ठ्याः प्रभावः आधिक्येन दृश्यते। 

अर्थात् एताः सर्वाः अपि भाषाः संस्कृतात् उद्भूताः वर्तन्ते। 
एतस्मात् संस्कृतात् एव सर्वाः अपि क्षेत्रीयभाषाः विकासं प्राप्नुवन्। 

भारते जीवितभाषाणां मध्ये  संस्कृतभाषा तमिलभाषा च द्वे अपि सर्वाधिके पुरातने भाषे स्तः।

स्मरणीयं यद् आर्यगोष्ठ्याः उद्भूताः भाषाः सन्ति बाङ्ला, असमीया, पञ्जावी, सिन्धि, हिन्दी, मैथिली, राजस्थानी, गुजराती, मराठी, ओड़िया, पाहाडी, काश्मिरी च इत्यादयः। 

द्राविडगोष्ठ्याः प्रधानभाषाः सन्ति तेलुगु, तमिल, मलयालम्, कन्नड च इत्यादयः। 

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...