ज्ञातव्यो विषयः

ज्ञातव्यो विषयः

भारते आहत्य १६५२ भाषाः प्रचलिताः सन्ति। वर्तमाने भारते संविधानस्वीकृतिप्राप्ताभाषाः द्वाविंशतिः सन्ति। वर्तमाने प्रचलितानां भाषाणां मध्ये आर्यभाषागोष्ठ्याः प्रभावः आधिक्येन दृश्यते। 

अर्थात् एताः सर्वाः अपि भाषाः संस्कृतात् उद्भूताः वर्तन्ते। 
एतस्मात् संस्कृतात् एव सर्वाः अपि क्षेत्रीयभाषाः विकासं प्राप्नुवन्। 

भारते जीवितभाषाणां मध्ये  संस्कृतभाषा तमिलभाषा च द्वे अपि सर्वाधिके पुरातने भाषे स्तः।

स्मरणीयं यद् आर्यगोष्ठ्याः उद्भूताः भाषाः सन्ति बाङ्ला, असमीया, पञ्जावी, सिन्धि, हिन्दी, मैथिली, राजस्थानी, गुजराती, मराठी, ओड़िया, पाहाडी, काश्मिरी च इत्यादयः। 

द्राविडगोष्ठ्याः प्रधानभाषाः सन्ति तेलुगु, तमिल, मलयालम्, कन्नड च इत्यादयः। 

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...