गुरुवार, 14 नवंबर 2024

बालकस्य दिनचर्या

बालकस्य दिनचर्या


एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय प्रथमं मस्तकेन पितरौ नमति स्म। ततः स्नानं कृत्वा शुद्धैः वस्त्रैः सज्जितः भूत्वा पूजागृहं गच्छति स्म।
पूजागृहे प्रविश्य सः मुखेन मधुरया वाण्या वेदमन्त्रान् वदति स्म। तस्य मन्त्रोच्चारणं श्रुत्वा सर्वे जनाः प्रसन्नाः भवन्ति स्म। गृहे माता यदा धूपं प्रज्वालयति, तदा सः नासिकया तस्य सुगन्धं जिघ्रति स्म। तेन तस्य मनः प्रसन्नं भवति स्म।
यदा माता प्रसादं ददाति, तदा सः जिह्वया तं प्रसादम् आस्वादयति स्म। प्रसादस्य माधुर्यं तस्य जिह्वायां चिरं तिष्ठति स्म। नेत्राभ्यां सः श्रद्धया देवमूर्तीः पश्यति स्म। देवानां दर्शनेन तस्य हृदयं भक्तिभावेन पूर्णं भवति स्म।
प्रातःकालीनं पूजनं समाप्य यदा वृद्धः पुरोहितः वेदमन्त्रान् पठति, तदा सः कर्णेन एकाग्रतया शृणोति स्म। विद्यालयं गच्छन् स्कन्धेन गुरूणि पुस्तकानि वहति स्म। मार्गे मित्राणि मिलन्ति स्म, तैः सह संवदन् गच्छति स्म।
विद्यालये कक्षायां सः हस्तेन सुन्दरम् अक्षरं लिखति स्म। तस्य लेखनं दृष्ट्वा शिक्षकाः प्रसन्नाः भवन्ति स्म। पुस्तकानि पठन् अङ्गुल्या पृष्ठानि स्पृशति स्म। यदा किमपि महत्त्वपूर्णं पाठ्यांशं पश्यति, तदा अङ्गुष्ठेन पुस्तकं सम्पीडयति स्म, येन तत् पृष्ठं न गच्छेत्।
कक्षायां शिक्षकः यदा प्रश्नं पृच्छति, तदा सः तर्जन्या उत्तरं सङ्केतयति स्म। तस्य बुद्धिमत्तां दृष्ट्वा सर्वे छात्राः आश्चर्यचकिताः भवन्ति स्म। मध्याह्ने क्रीडाक्षेत्रे गत्वा सः पादेन कन्दुकं प्रहरति स्म। तेन सह अन्ये बालकाः अपि क्रीडन्ति स्म।
क्रीडायाः समये सः शरीरेण नानाविधाः चेष्टाः करोति स्म। कदाचित् धावति स्म, कदाचित् कूर्दति स्म, कदाचित् नृत्यति स्म। एवं क्रीडया तस्य शरीरं स्वस्थं बलवच्च भवति स्म।
सायंकाले गृहं प्रत्यागत्य सः मनसा दिवसस्य सर्वाः घटनाः चिन्तयति स्म। किं मया अद्य नूतनं ज्ञातम्? कः पाठः पठितः? काः क्रीडाः कृताः? एवं विचारयन् सः स्वकर्माणि स्मरति स्म।
रात्रौ शयनात् पूर्वं सः हृदयेन दिवसस्य सर्वाः अनुभूतीः अनुभवति स्म। कदाचित् हर्षः, कदाचित् विषादः, कदाचित् उत्साहः - एवं नानाविधाः भावाः तस्य हृदये स्फुरन्ति स्म।
एवं सोमस्य दिनचर्या सर्वैः अङ्गैः कर्माणि कुर्वन्ती आनन्ददायिनी आसीत्। सः अध्ययनेन बुद्धिं विकासयति स्म, क्रीडया शरीरं पुष्टं करोति स्म, भक्त्या मनः शुद्धं करोति स्म, सदाचारेण यशः प्राप्नोति स्म।
तस्य एषा दिनचर्या सर्वेषां कृते आदर्शभूता आसीत्। ग्रामस्य सर्वे जनाः तं प्रशंसन्ति स्म। एवं सः सर्वैः अङ्गैः सद्गुणान् विकसयन् सुखेन जीवनं यापयति स्म।

इति श्रीसोमस्य दिनचर्या समाप्ता।


कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...