बालकस्य दिनचर्या

बालकस्य दिनचर्या


एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय प्रथमं मस्तकेन पितरौ नमति स्म। ततः स्नानं कृत्वा शुद्धैः वस्त्रैः सज्जितः भूत्वा पूजागृहं गच्छति स्म।
पूजागृहे प्रविश्य सः मुखेन मधुरया वाण्या वेदमन्त्रान् वदति स्म। तस्य मन्त्रोच्चारणं श्रुत्वा सर्वे जनाः प्रसन्नाः भवन्ति स्म। गृहे माता यदा धूपं प्रज्वालयति, तदा सः नासिकया तस्य सुगन्धं जिघ्रति स्म। तेन तस्य मनः प्रसन्नं भवति स्म।
यदा माता प्रसादं ददाति, तदा सः जिह्वया तं प्रसादम् आस्वादयति स्म। प्रसादस्य माधुर्यं तस्य जिह्वायां चिरं तिष्ठति स्म। नेत्राभ्यां सः श्रद्धया देवमूर्तीः पश्यति स्म। देवानां दर्शनेन तस्य हृदयं भक्तिभावेन पूर्णं भवति स्म।
प्रातःकालीनं पूजनं समाप्य यदा वृद्धः पुरोहितः वेदमन्त्रान् पठति, तदा सः कर्णेन एकाग्रतया शृणोति स्म। विद्यालयं गच्छन् स्कन्धेन गुरूणि पुस्तकानि वहति स्म। मार्गे मित्राणि मिलन्ति स्म, तैः सह संवदन् गच्छति स्म।
विद्यालये कक्षायां सः हस्तेन सुन्दरम् अक्षरं लिखति स्म। तस्य लेखनं दृष्ट्वा शिक्षकाः प्रसन्नाः भवन्ति स्म। पुस्तकानि पठन् अङ्गुल्या पृष्ठानि स्पृशति स्म। यदा किमपि महत्त्वपूर्णं पाठ्यांशं पश्यति, तदा अङ्गुष्ठेन पुस्तकं सम्पीडयति स्म, येन तत् पृष्ठं न गच्छेत्।
कक्षायां शिक्षकः यदा प्रश्नं पृच्छति, तदा सः तर्जन्या उत्तरं सङ्केतयति स्म। तस्य बुद्धिमत्तां दृष्ट्वा सर्वे छात्राः आश्चर्यचकिताः भवन्ति स्म। मध्याह्ने क्रीडाक्षेत्रे गत्वा सः पादेन कन्दुकं प्रहरति स्म। तेन सह अन्ये बालकाः अपि क्रीडन्ति स्म।
क्रीडायाः समये सः शरीरेण नानाविधाः चेष्टाः करोति स्म। कदाचित् धावति स्म, कदाचित् कूर्दति स्म, कदाचित् नृत्यति स्म। एवं क्रीडया तस्य शरीरं स्वस्थं बलवच्च भवति स्म।
सायंकाले गृहं प्रत्यागत्य सः मनसा दिवसस्य सर्वाः घटनाः चिन्तयति स्म। किं मया अद्य नूतनं ज्ञातम्? कः पाठः पठितः? काः क्रीडाः कृताः? एवं विचारयन् सः स्वकर्माणि स्मरति स्म।
रात्रौ शयनात् पूर्वं सः हृदयेन दिवसस्य सर्वाः अनुभूतीः अनुभवति स्म। कदाचित् हर्षः, कदाचित् विषादः, कदाचित् उत्साहः - एवं नानाविधाः भावाः तस्य हृदये स्फुरन्ति स्म।
एवं सोमस्य दिनचर्या सर्वैः अङ्गैः कर्माणि कुर्वन्ती आनन्ददायिनी आसीत्। सः अध्ययनेन बुद्धिं विकासयति स्म, क्रीडया शरीरं पुष्टं करोति स्म, भक्त्या मनः शुद्धं करोति स्म, सदाचारेण यशः प्राप्नोति स्म।
तस्य एषा दिनचर्या सर्वेषां कृते आदर्शभूता आसीत्। ग्रामस्य सर्वे जनाः तं प्रशंसन्ति स्म। एवं सः सर्वैः अङ्गैः सद्गुणान् विकसयन् सुखेन जीवनं यापयति स्म।

इति श्रीसोमस्य दिनचर्या समाप्ता।


0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...