दुर्जनमैत्र्याः परिणामः

दुर्जनमैत्र्याः परिणामः

पुरा कस्मिंश्चित् सुरम्ये ग्रामे सुमतिः नाम कश्चन सज्जनः निवसति स्म। स धर्मपरायणः, सत्यवादी, परोपकारी च आसीत्। तस्य सद्गुणैः प्रभावितः सर्वेऽपि ग्रामवासिनः तं बहु सम्मानयन्ति स्म। सुमतेः गृहे सर्वदा अतिथयः आगच्छन्ति स्म, यान् स सादरं सत्करोति स्म।

एकदा तस्मिन् ग्रामे दुर्मतिः नाम कश्चन आगन्तुकः प्राविशत्। स दुराचारी, दुरादृष्टिः, दुराऽऽवासी च आसीत्। तस्य वेषभूषा मलिना, वाणी कटुका, दृष्टिश्च कूटिला आसीत्। ग्रामस्य जनाः तं दृष्ट्वैव भीताः अभवन्। केचन तं ग्रामात् निष्कासयितुम् अपि प्रयतन्ते स्म।

सुमतिः तु करुणया प्रेरितः सन् तस्य सहायतां कर्तुम् अचिन्तयत्। स दुर्मतिम् उपगम्य अवदत् - "भो आगन्तुक! स्वागतं ते अस्मिन् ग्रामे। कुतः आगतोऽसि? किं ते नाम? कथं ते सहायता करणीया?"

दुर्मतिः प्रथमं तु सन्दिग्धः आसीत्, किन्तु सुमतेः मधुरवचनैः स शनैः शनैः प्रसन्नः अभवत्। स स्वस्य दुःखपूर्णां कथां श्रावयामास - "अहं दूरस्थात् नगरात् आगतोऽस्मि। मम नाम दुर्मतिः। मम कुटुम्बं दुर्भिक्षेण मृतम्। अहं सर्वं धनं नष्टवान्। इदानीं मम जीवनयापनाय किमपि नास्ति।"

सुमतिः तस्य कथां श्रुत्वा अतीव दुःखितः अभवत्। स तं सान्त्वयन् अवदत् - "हे मित्र! मा शुचः। त्वं मम गृहे तिष्ठ। अहं तव सहायतां करिष्यामि। त्वं पुनः स्वपादयोः स्थातुं शक्ष्यसि।"

एवं सुमतिः दुर्मतिना सह मैत्रीं कृतवान्। स तं स्वगृहे स्थापयामास, भोजनवस्त्रादिभिः सेवां च अकरोत्। किन्तु ग्रामस्य अन्ये जनाः सुमतिं वारयन्ति स्म - "हे सुमते! सावधानः भव। अयं जनः दुष्टः प्रतीयते। अनेन सह मैत्री त्वां विनाशयितुं शक्नोति।"

सुमतिः तु तेषां वचनानि न अशृणोत्। स मन्यते स्म यत् सर्वेषु जनेषु सद्गुणाः सन्ति, केवलं तान् जागरयितुम् अवसरः दातव्यः। स दुर्मतेः सेवायां तत्परः आसीत्।

कालक्रमेण दुर्मतिः सुमतेः विश्वासं प्राप्तवान्। स सुमतेः गृहे स्वतन्त्रतया भ्रमति स्म। एकदा रात्रौ, यदा सर्वे सुप्ताः आसन्, दुर्मतिः सुमतेः कोषागारं प्राविशत्। तत्र स सुमतेः सर्वं धनं, स्वर्णालङ्कारान्, मूल्यवन्ति वस्तूनि च गृहीत्वा तस्मात् ग्रामात् पलायितवान्।

प्रातः सुमतिः यदा जागरितः अभवत्, तदा स सर्वं नष्टं दृष्ट्वा स्तब्धः अभवत्। स दुर्मतिम् अपि न अपश्यत्। तदा एव स बुद्धवान् यत् दुर्मतिः एव सर्वं चोरयित्वा पलायितः।

ग्रामस्य जनाः सुमतेः गृहम् आगत्य तं सान्त्वयन्ति स्म। ग्रामस्य वृद्धः पुरुषः सुमतिम् उपदिशति स्म - "हे सुमते! त्वं सज्जनः सन् अपि दुर्जनस्य मैत्रीं कृतवान्। अतः एव त्वं विनष्टः। अस्माकं पूर्वजाः सदैव वदन्ति -

दुराचारी दुरादृष्टिर्दुराऽऽवासी च दुर्जनः।
यन्मैत्री क्रियते पुम्भिर्नरः शीघ्रं विनश्यति॥

अर्थात्, यः मनुष्यः दुराचारी, दुरादृष्टिः, दुराऽऽवासी तथा दुर्जनः अस्ति, तेन सह या मैत्री क्रियते, सः नरः शीघ्रमेव विनाशं प्राप्नोति।"
सुमतिः तदा एव बुद्धवान् यत् स महतीं भूलं कृतवान्। स चिन्तयामास यत् सज्जनैः सदैव सावधानैः भवितव्यम्। सर्वेषां विश्वासः न करणीयः। विवेकेन एव मैत्री करणीया।

तस्मात् दिनात् सुमतिः अन्यान् अपि उपादिशति स्म यत् दुर्जनैः सह मैत्री न करणीया। स स्वानुभवं श्रावयन् सर्वान् बोधयति स्म यत् सज्जनैः सदैव सावधानैः भवितव्यम्। एवं सा कथा समाप्ता।

इयं कथा दर्शयति यत् अस्मिन् लोके सर्वे जनाः समानाः न भवन्ति। केचन दुर्जनाः अपि भवन्ति ये अन्येषां विश्वासं भङ्क्त्वा तेषां हानिं कुर्वन्ति। अतः सर्वदा विवेकेन व्यवहारः करणीयः। दुर्जनैः सह मैत्री कदापि न करणीया, अन्यथा विनाशः अवश्यम्भावी भवति।

आचार्य प्रताप

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...