॥ श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः ॥

॥ श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः ॥

पुरा कुरुक्षेत्रे महायुद्धस्य प्रारम्भे एकः अद्भुतः प्रसङ्गः अभवत्। तत्र पार्थः अर्जुनः स्वस्य सारथिना श्रीकृष्णेन सह आसीत्। स तु महायोद्धा सन् अपि विषादग्रस्तः आसीत्।

एकदा स श्रीकृष्णम् अपृच्छत् - "हे कृष्ण! भवान् स्वयं कः? कथं भवान् सर्वज्ञः? कथं भवान् सर्वशक्तिमान्? मम संशयं निवारयतु भवान्।"

श्रीकृष्णः प्रसन्नः भूत्वा अब्रवीत् - "हे पार्थ! पश्य मम विश्वरूपम्। दिव्यं ददामि ते चक्षुः।"

ततः अर्जुनः दिव्यदृष्ट्या अपश्यत् अद्भुतं विश्वरूपम्। तत्र सहस्रशः सूर्याः, चन्द्राः, नक्षत्राणि च एकत्र दृश्यन्ते स्म। सर्वाणि भूतानि तस्मिन् विराट्स्वरूपे विलीनानि आसन्।

देवाः, गन्धर्वाः, यक्षाः, सिद्धाः, किन्नराः च सर्वे तं नमस्कुर्वन्ति स्म। ब्रह्मा अपि स्वकमले उपविष्टः तं स्तौति स्म। शिवः त्रिशूलधारी तस्य स्तुतिं करोति स्म।

अर्जुनः विस्मयाविष्टः सन् अपश्यत् यत् सर्वं जगत् तस्मिन् एव प्रतिष्ठितम्। स एव सृष्टिः, स एव स्थितिः, स एव प्रलयः। स एव कालः, स एव धर्मः, स एव सत्यम्।

भीतः सन् अर्जुनः अवदत् - "हे प्रभो! भवान् एव परं ब्रह्म, भवान् एव सनातनः धर्मः, भवान् एव विश्वस्य आधारः। नमामि त्वां सहस्रशः।"

"हे अनन्त! हे देवेश! हे जगन्निवास! भवान् सत् च असत् च तत्परं च। भवतः महिमा अवर्णनीया। कथं वयं भवन्तं न नमस्कुर्याम? ब्रह्मणः अपि आदिकर्ता भवान्।"

श्रीकृष्णः करुणापूर्णदृष्ट्या अर्जुनम् अपश्यत्। ततः अब्रवीत् - "हे पार्थ! मया दर्शितं विश्वरूपं दुर्लभम्। न वेदैः, न तपसा, न दानेन, न यज्ञैः शक्यं द्रष्टुम्। केवलं भक्त्या अहं ज्ञातुं शक्यः।"

"यः मां पश्यति सर्वत्र, सर्वं च मयि पश्यति, तस्य अहं न प्रणश्यामि, स च मे न प्रणश्यति। यो मद्भक्तः सर्वभूतेषु मैत्रीं करोति, स मां प्राप्नोति।"

अर्जुनः प्रणम्य अवदत् - "हे कृष्ण! अद्य मम अज्ञानं नष्टम्। भवतः कृपया अहं सर्वं जानामि। करिष्यामि भवतः वचनम्।"

एवं श्रीकृष्णस्य विश्वरूपदर्शनेन अर्जुनस्य सर्वे संशयाः नष्टाः। स ज्ञातवान् यत् श्रीकृष्णः एव परमात्मा, स एव सर्वस्य आधारः, स एव सर्वस्य कारणम्।

तस्मात् कालात् अर्जुनः दृढभक्तिं कृत्वा श्रीकृष्णस्य सेवायां रतः अभवत्। स सर्वेषु भूतेषु श्रीकृष्णस्य दर्शनं कृत्वा धर्मयुद्धं कृतवान्।

इदं विश्वरूपदर्शनं सर्वेषां मानवानां कृते महत् शिक्षणम् अस्ति। यथा अर्जुनः श्रीकृष्णस्य माहात्म्यं ज्ञात्वा कृतकृत्यः अभवत्, तथैव वयम् अपि श्रीकृष्णस्य भक्तिं कृत्वा जीवनस्य परमं लक्ष्यं प्राप्तुं शक्नुमः।

यः एतत् पठति, श्रृणोति वा, स अपि श्रीकृष्णस्य कृपापात्रं भवति। तस्य सर्वे मनोरथाः पूर्यन्ते, स च परमां शान्तिं प्राप्नोति।

॥ इति श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः समाप्तः ॥

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...