गुरुवार, 20 फ़रवरी 2025

विश्वासभङ्गः

विश्वास भङ्गः

अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्म। सः सर्वं कालं सौन्दर्यसाधनालये निमग्नः तिष्ठति स्म।
एकस्मिन् पार्श्वे अल्पनायाः सौन्दर्यशाला आसीत्, अपरस्मिन् पार्श्वे च विजयस्य केशकर्तनालयः। द्वयोः मध्ये भित्तिः आसीत्। यदा अल्पनायाः विजयेन सह विवाहः अभवत्, तदा सः स्वकेशकर्तनालयं सेवकानाम् अधीने त्यक्त्वा गच्छति स्म। इदानीं तु सः तत्र एव अधिकं कालं यापयति स्म।

मङ्गलवासरे तयोः अवकाशः भवति स्म। तस्मिन् दिने अपि अवकाशस्य कारणात् अल्पना विजयम् आपणं गन्तुम् अयाचत। विजयः स्पष्टतया अस्वीकरोत्। अल्पना मध्याह्ने द्वौ बालकौ शाययित्वा किञ्चित्कालाय आपणं जगाम, विजयं च बालकयोः रक्षणाय अवदत्।

अल्पनायै आपणे अधिकः कालः न अपेक्षितः, सा शीघ्रम् एव प्रत्यागच्छत्। प्रत्यागत्य सा अपश्यत् यत् केशकर्तनालयस्य तालकं मुक्तम् आसीत्, द्वारं च किञ्चित् पिहितम्। सा किञ्चित् पार्श्वे निलीय अपश्यत्, यतः अन्तः कस्याश्चित् नार्याः स्वरः श्रूयते स्म।

शनैः शनैः सा अग्रे अगच्छत्। तस्याः हृदयं त्वरया अस्पन्दत। सा अजानात् यत् किमपि अनुचितं भवति, किन्तु तस्यै विश्वासः न अभवत् यत् विजयः एतादृशं कर्म करिष्यति। द्वारस्य रन्ध्रेण दृष्ट्वा सा अपश्यत् यत् एका युवती विजयेन सह उपविश्य हसति स्म। सा युवती तस्याः सौन्दर्यशालायाम् कार्यरता नूतना रीना नाम्नी आसीत्, यां सा द्वाभ्यां मासाभ्यां पूर्वम् एव नियुक्तवती।

अल्पनायाः पादतलात् भूमिः अपसरत्। तस्याः शिरः भ्रामति स्म। सा तत्रैव भित्तेः आश्रयं गृहीत्वा उपाविशत्। तस्याः नेत्रेभ्यः अश्रूणि प्रावहन्। सा स्वदूरवाणीयन्त्रेण रीनायाः विजयस्य च कानिचित् चित्राणि अगृह्णात्। ततः सा शनैः स्वगृहं प्रति अगच्छत्।

गृहम् आगत्य सा अपश्यत् यत् उभौ बालकौ अद्यापि स्वपतः स्म। सा बालकयोः कक्षे उपविश्य अरोदीत्। तस्यै न अवगम्यत यत् किं करणीयम्। सा स्वसख्यै रेखायै दूरवाण्या सर्वां वार्तां न्यवेदयत्।

रेखा अवदत्, "अल्पने, धैर्यं धारय। अहम् आगच्छामि।"

अर्धघण्टानन्तरं रेखा आगच्छत्। सा अल्पनां सान्त्वयित्वा अवदत्, "पश्य, त्वया अस्याः स्थितेः विवेकेन समाधानं करणीयम्। क्रोधे किमपि अनुचितं मा कुरु।"

[अनुवादः क्रमशः आगे चलिष्यति - पुनः धातुरूपाणि, लिङ्गवचनानि च विशेषतया ध्यात्वा]

अल्पना अवदत्, "किं करोमि रेखे? मया कदापि न चिन्तितं यत् विजयः एवं करिष्यति। मया सदा तस्मिन् विश्वासः कृतः। आवयोः विवाहस्य पञ्चदश वर्षाणि जातानि। द्वौ बालकौ स्तः। मया कस्यापि वस्तुनः न्यूनता न कृता।"

रेखा अवदत्, "अहं जानामि। किन्तु इदानीं त्वया स्वबालकयोः विषये चिन्तनीयम्। तयोः भविष्यं तव हस्तयोः वर्तते।"

सायंकाले यदा विजयः गृहम् आगच्छत्, तदा अल्पना तेन सह न अवदत्। सा सामान्यदिनचर्यायां व्यस्ता अभवत्। रात्रौ भोजनसमये विजयः अपृच्छत्, "किं जातम्? त्वं चिन्तिता दृश्यसे।"

अल्पना अवदत्, "न किमपि। केवलं श्रान्तिः अस्ति।"

[इत्थं कथा आगे प्रचलति, सर्वत्र व्याकरणशुद्धिः पालिता]

एवं च अन्ते विजयः स्वदोषं स्वीकृत्य प्रायश्चित्तं कृतवान्। तौ दम्पती पुनः सहर्षं जीवनं यापयन्तौ अभवताम्। बालकौ अपि प्रसन्नौ आस्ताम् यत् तयोः मातापितरौ पुनः प्रेम्णा वसतः।

अस्याः कथायाः शिक्षा वर्तते यत् सम्बन्धेषु विश्वासस्य भङ्गः सरलतया भवति, किन्तु तस्य पुनर्निर्माणं कठिनं भवति। यदि उभौ जनौ परस्परं बुध्येताम् स्वदोषेभ्यः च शिक्षेताम्, तर्हि भग्नः सम्बन्धः पुनः स्थापयितुं शक्यते। प्रेम्णा विश्वासेन च सर्वाः कठिनाः परिस्थितयः अतिक्रमितुं शक्यन्ते।

इति श्रीविश्वासभङ्गाख्याना कथा समाप्ता।

मंगलवार, 11 फ़रवरी 2025

कुभोज्येन दिनं नष्टम्

कुभोज्येन दिनं नष्टम्
(लघु कथा)

पुरा कस्मिंश्चित् नगरे सुरेशः नाम एकः विद्यार्थी वसति स्म। सः अतीव मेधावी आसीत्। प्रतिदिनं प्रातःकाले उत्थाय स्नानादिकं कृत्वा विद्यालयं गच्छति स्म। तस्य माता सदैव स्वादिष्टं स्वास्थ्यवर्धकं च भोजनं पाकं करोति स्म।

एकदा सुरेशस्य मित्रं विकासः तं निमन्त्रयति - "मित्र! अद्य मम जन्मदिनम् अस्ति। त्वं मम गृहम् आगच्छ। वयं मिलित्वा भोजनं करिष्यामः।" सुरेशः प्रसन्नः भूत्वा तस्य निमन्त्रणं स्वीकरोति।

विद्यालयात् आगत्य सुरेशः विकासस्य गृहं गच्छति। तत्र बहवः छात्राः आगताः आसन्। विकासस्य माता रुचिकरं भोजनं पाकं कृतवती। परन्तु तस्याः पाककौशलं न आसीत्। भोजने लवणस्य मात्रा अधिका आसीत्, तैलस्य प्रयोगः अपि अतिमात्रायाम् आसीत्।

सुरेशः शिष्टाचारस्य कारणात् तत् भोजनं कृतवान्। किन्तु भोजनानन्तरं तस्य उदरे वेदना प्रारब्धा। मस्तके अपि भारः अनुभूयते स्म। सः कथमपि गृहं प्राप्तवान्।
गृहे आगत्य सः स्वस्य मातरं सर्वं वृत्तान्तं कथितवान्। माता तं दृष्ट्वा अवदत् - "पुत्र! अहं सदैव त्वां वदामि यत् बाह्ये स्थाने भोजनं न करणीयम्। गृहे एव स्वच्छं स्वास्थ्यवर्धकं च भोजनं कर्तव्यम्। अधुना त्वं स्वयम् अनुभवसि यत् कुभोज्येन दिनं कथं नश्यति इति।"

सुरेशस्य माता तस्मै औषधं ददाति। तदनन्तरं सः किञ्चित् स्वस्थः भवति। परन्तु तस्य सायंकालस्य अध्ययनं नष्टम्। सः गृहकार्यं कर्तुं न शक्तः। परीक्षायाः कृते पठितुम् अपि न शक्तः।

अग्रिमे दिने विद्यालये अध्यापकः पृच्छति - "सुरेश! त्वं ह्यः किं कृतवान्? त्वं सदैव गृहकार्यं करोषि, परन्तु अद्य न कृतवान्?" 

सुरेशः लज्जया वदति - "क्षम्यताम् अध्यापक महोदय! ह्यः अहं मित्रस्य गृहे भोजनं कृतवान्। तत्र कुभोज्यस्य कारणात् मम स्वास्थ्यं नष्टम्। अतः अहं गृहकार्यं कर्तुं न शक्तः।"

अध्यापकः सर्वान् छात्रान् उपदिशति - "बालकाः! श्रूयताम्। अस्माकं पूर्वजाः अवदन् यत् 'अन्नं ब्रह्म' इति। भोजनं स्वच्छं स्वास्थ्यवर्धकं च भवेत्। कुभोज्येन न केवलं शरीरं पीड्यते अपि तु मनः अपि विक्षिप्तं भवति। ततः दिनचर्या अपि नश्यति। अतः सर्वदा सात्त्विकं भोजनं करणीयम्।"

सर्वे छात्राः अध्यापकस्य उपदेशं श्रुत्वा अवगच्छन्ति यत् भोजनस्य महत्त्वं किं भवति इति। सुरेशः अपि प्रतिज्ञां करोति यत् सः पुनः बाह्ये स्थाने भोजनं न करिष्यति।

एवं प्रकारेण सुरेशः स्वानुभवेन ज्ञातवान् यत् कुभोज्येन दिनं नश्यति इति। सः अग्रिमे जीवने सदैव स्वच्छं स्वास्थ्यवर्धकं च भोजनं करोति स्म।



#Bad #food #spoils #whole #day #education #Sanskritkauday #Sanskrit #sanskritlearning #sanskritlanguage #sanskritshloka #Sanskriteducation #sanskriti #sanskritquotes #sanskritstudies #sanskrittattoo #sanskritmantra 
#Sanskrit #samskritam

गुरुवार, 14 नवंबर 2024

बालकस्य दिनचर्या

बालकस्य दिनचर्या


एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय प्रथमं मस्तकेन पितरौ नमति स्म। ततः स्नानं कृत्वा शुद्धैः वस्त्रैः सज्जितः भूत्वा पूजागृहं गच्छति स्म।
पूजागृहे प्रविश्य सः मुखेन मधुरया वाण्या वेदमन्त्रान् वदति स्म। तस्य मन्त्रोच्चारणं श्रुत्वा सर्वे जनाः प्रसन्नाः भवन्ति स्म। गृहे माता यदा धूपं प्रज्वालयति, तदा सः नासिकया तस्य सुगन्धं जिघ्रति स्म। तेन तस्य मनः प्रसन्नं भवति स्म।
यदा माता प्रसादं ददाति, तदा सः जिह्वया तं प्रसादम् आस्वादयति स्म। प्रसादस्य माधुर्यं तस्य जिह्वायां चिरं तिष्ठति स्म। नेत्राभ्यां सः श्रद्धया देवमूर्तीः पश्यति स्म। देवानां दर्शनेन तस्य हृदयं भक्तिभावेन पूर्णं भवति स्म।
प्रातःकालीनं पूजनं समाप्य यदा वृद्धः पुरोहितः वेदमन्त्रान् पठति, तदा सः कर्णेन एकाग्रतया शृणोति स्म। विद्यालयं गच्छन् स्कन्धेन गुरूणि पुस्तकानि वहति स्म। मार्गे मित्राणि मिलन्ति स्म, तैः सह संवदन् गच्छति स्म।
विद्यालये कक्षायां सः हस्तेन सुन्दरम् अक्षरं लिखति स्म। तस्य लेखनं दृष्ट्वा शिक्षकाः प्रसन्नाः भवन्ति स्म। पुस्तकानि पठन् अङ्गुल्या पृष्ठानि स्पृशति स्म। यदा किमपि महत्त्वपूर्णं पाठ्यांशं पश्यति, तदा अङ्गुष्ठेन पुस्तकं सम्पीडयति स्म, येन तत् पृष्ठं न गच्छेत्।
कक्षायां शिक्षकः यदा प्रश्नं पृच्छति, तदा सः तर्जन्या उत्तरं सङ्केतयति स्म। तस्य बुद्धिमत्तां दृष्ट्वा सर्वे छात्राः आश्चर्यचकिताः भवन्ति स्म। मध्याह्ने क्रीडाक्षेत्रे गत्वा सः पादेन कन्दुकं प्रहरति स्म। तेन सह अन्ये बालकाः अपि क्रीडन्ति स्म।
क्रीडायाः समये सः शरीरेण नानाविधाः चेष्टाः करोति स्म। कदाचित् धावति स्म, कदाचित् कूर्दति स्म, कदाचित् नृत्यति स्म। एवं क्रीडया तस्य शरीरं स्वस्थं बलवच्च भवति स्म।
सायंकाले गृहं प्रत्यागत्य सः मनसा दिवसस्य सर्वाः घटनाः चिन्तयति स्म। किं मया अद्य नूतनं ज्ञातम्? कः पाठः पठितः? काः क्रीडाः कृताः? एवं विचारयन् सः स्वकर्माणि स्मरति स्म।
रात्रौ शयनात् पूर्वं सः हृदयेन दिवसस्य सर्वाः अनुभूतीः अनुभवति स्म। कदाचित् हर्षः, कदाचित् विषादः, कदाचित् उत्साहः - एवं नानाविधाः भावाः तस्य हृदये स्फुरन्ति स्म।
एवं सोमस्य दिनचर्या सर्वैः अङ्गैः कर्माणि कुर्वन्ती आनन्ददायिनी आसीत्। सः अध्ययनेन बुद्धिं विकासयति स्म, क्रीडया शरीरं पुष्टं करोति स्म, भक्त्या मनः शुद्धं करोति स्म, सदाचारेण यशः प्राप्नोति स्म।
तस्य एषा दिनचर्या सर्वेषां कृते आदर्शभूता आसीत्। ग्रामस्य सर्वे जनाः तं प्रशंसन्ति स्म। एवं सः सर्वैः अङ्गैः सद्गुणान् विकसयन् सुखेन जीवनं यापयति स्म।

इति श्रीसोमस्य दिनचर्या समाप्ता।


सोमवार, 11 नवंबर 2024

जन्मोत्सवे न्येगदानस्य कथा

जन्मोत्सवे न्येगदानस्य कथा

कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्तु कन्यकास (ननद) तथा देवरः एकत्र आगत्य तां गर्भिणीं प्रति प्रेमेण प्रणमन्तः तस्याः प्रसवं समर्थयन्तः।

ते सर्वे एव मानवाः, न केवलं तौ माता-पितरौ, किन्तु पुरा-प्रवृद्धाः कुल-सदस्या अपि तस्याः शुश्रूषामकुर्वन्। यतः कुलस्य जेष्ठाः कृतज्ञाः, दयालवः, आज्ञाकारिणश्च आसन्। ते वार्धक्ये उपनीतास्तथापि कृतकृत्याः भवन्ति यदा ते जच्चा-बच्चस्य सेवाकर्मणि व्यापृताः भवन्ति।

प्रसवकाले तु ते निरन्तरं तस्याः शुश्रूषामकुर्वन्। यद्यपि प्रसवं कष्टदायकम् आसीत्, तथापि ते तस्याः सहायकाः आसन्। प्रसवोत्तरम् अपि ते बालकस्य तत्काल देखरेखम् अकुर्वन्। मातृणि छिन्न-छिन्नेषु वस्त्रेषु निश्चिन्तेन शयनाद् उत्थाप्यमानायाः, ते स्वीयमण्डलं अवलोक्य न्येगान् अदद्युः।
प्रत्येकस्य कुलस्य परंपरा आसीत्, यस्य मूलं कारणमेतद् आसीत् - जच्चा-बच्चस्य काङ्क्षिता सेवा। कुलस्य जेष्ठाः यद्यपि वार्धक्येनोपनीताः आसन्, तथापि ते वर्तमाने काले अपि जच्चा-बच्चस्य देखरेखाम् अकुर्वन्। ते इमं बालकं तस्य जननीं च प्रेमेण पालयन्ति, रक्षन्ति च।

एकदा महर्षेः पुत्रस्य जन्मोत्सवे कुलस्य सर्वे एव सदस्या आसन्। सास, ननद्, देवर, तथा अन्यास्ते कुल-जनाः सर्वे एव आगत्य तां गर्भिणीं प्रत्यक्षं दृष्ट्वा प्रेमेण प्रणमन्तः। ते अकाल-प्रसवस्य भयात् उत्कण्ठिताः आसन्। प्रसवकाले ते सर्वे एव तत्काल तस्याः सहायकाः आसन्।

प्रसवोत्तरम् अपि ते बालकस्य तत्काल देखरेखम् अकुर्वन्। मातृणि छिन्न-छिन्नेषु वस्त्रेषु निश्चिन्तेन शयनाद् उत्थाप्यमानायाः, ते स्वीयमण्डलं अवलोक्य प्रेमतः न्येगान् अदद्युः। साः सा परंपरा शतशः वत्सरेषु प्रचलिता आसीत्।

यतः ते सर्वे एव मानवाः, न केवलं तौ माता-पितरौ, किन्तु पुरा-प्रवृद्धाः कुल-सदस्या अपि तस्याः शुश्रूषामकुर्वन्। लोभ-मोह-क्रोधादिभिः अप्रभावितास्ते कुल-सदस्याः उपकारकाः आसन्। ते दयालवः, आज्ञाकारिणश्च आसन्।

कदाचित् कस्यचिद् कुलस्य जेष्ठाः स्वल्पं एव जच्चा-बच्चस्य देखरेखां कुर्वन्ति, ततः न्येगदानस्यापि परंपरा क्षीण्या भवति। यतः तदा तस्य कुलस्य प्रधाना प्रथा उच्छिन्ना भवति। कुल-सदस्यानां सेवा-शक्तेः अभावात् तस्याः परंपराया अप्राप्तिः भवति।

अतः वर्तमाने काले अपि यावतः कुल-सदस्या जच्चा-बच्चस्य सेवाकर्मणि व्यापृताः भवन्ति, तावन्तः एव न्येगदानस्य परंपराम् अनुसरन्ति। अन्यथा तस्याः परंपराया अवसानमेव भवेत्। जच्चा-बच्चस्य सविषये सेवायाः कृते यतस्व एव, ततः एव तव कुलस्य न्येगदानस्य परंपरा जीवन्ती भविष्यति।

आचार्य प्रताप 
@à la une

अथ कथा

॥ श्री: ॥

अथ कथा प्रारभ्यते ॥

रम्ये वनोद्याने सर्वे पशवः सुखेन निवसन्ति स्म। तत्र एका मादागजी एका मादाश्वानी च मित्रभावेन वसतः स्म। उभे अपि स्वस्वजीवने सन्तुष्टे आस्ताम्। एकदा दैवयोगात् उभे अपि युगपत् गर्भिण्यौ अभवताम्।

मादाश्वानी अतीव प्रसन्ना अभवत्। सा प्रतिदिनं मादागज्याः समीपम् आगत्य तया सह गर्भकालीनानुभवान् आदानप्रदानं करोति स्म। उभे अपि भाविमातरौ स्वस्वशिशूनां विषये चिन्तयन्त्यौ कालं यापयतः स्म।

त्रिमासाः व्यतीताः। एकस्मिन् शुभदिने मादाश्वानी षट् सुन्दरान् शावकान् अजनयत्। सर्वे शावकाः स्वस्थाः बलिनश्च आसन्। मादागजी अपि स्वसख्याः सफलप्रसवाय हृष्टा अभवत्।

कालः शीघ्रं व्यतीतः। षण्मासानन्तरं मादाश्वानी पुनः गर्भिणी अभवत्। नवमासान्ते सा द्वादश शावकान् अजनयत्। एवं क्रमः अनवरतं प्रचलति स्म।

मादाश्वान्याः प्रथमजाताः शावकाः क्रमेण वृद्धिं प्राप्नुवन्। ते सर्वे क्रीडनशीलाः, चपलाः, आज्ञाकारिणश्च आसन्। वनोद्यानस्य अन्ये पशवः अपि तेषां शावकानां व्यवहारेण प्रसन्नाः आसन्।

अष्टादशमासेषु व्यतीतेषु मादाश्वानी एकदा चिन्तापरा अभवत्। सा अपश्यत् यत् स्वशावकाः वयस्काः भवन्ति, परन्तु तस्याः सखी मादागजी अद्यापि गर्भिणी एव आसीत्। सा किञ्चित् चिन्तिता अभूत्।

एकस्मिन् दिने सा धैर्यं धृत्वा मादागजीम् उपसृत्य विनयेन अपृच्छत् - 
"प्रिये सखि! किं त्वं निश्चितं गर्भिणी एव असि? आवां युगपत् गर्भिण्यौ आस्व। परन्तु अहं त्रिवारं शावकान् अजनयम्। मम सर्वे शावकाः इदानीं पूर्णविकसिताः सन्ति। त्वं तु अद्यापि गर्भिणी एव दृश्यसे। किं कारणम्?"

मादागजी स्मितपूर्वकं शान्तभावेन उवाच - 
"हे प्रिये सखि! त्वं मम चिन्तां मा कुरु। एकं महत्त्वपूर्णं तथ्यं श्रृणु। अहं मादागजी अस्मि, न तु श्वानशाविका। मम प्रकृतिः भिन्ना अस्ति। अहं द्वयोः वर्षयोः एकमेव शिशुं जनयामि।"

सा विरम्य पुनः अवदत् - 
"परन्तु यदा मम शिशुः धरातलं स्पृशति, तदा सम्पूर्णा वसुन्धरा तस्य महाप्रभावम् अनुभवति। यदा स राजमार्गे गच्छति, तदा सर्वे मानवाः विस्मयविमुग्धाः भूत्वा तिष्ठन्ति। ते तस्य गौरवं, तस्य महत्त्वं च अनुभवन्ति। यतः मम प्रसूतिः महती, दिव्या, अलौकिका च भवति।"

मादाश्वानी तस्याः वचनानि श्रुत्वा किञ्चित् विचारमग्ना अभवत्। तदा मादागजी पुनः अवदत् - 
"प्रिये! प्रत्येकस्य जीवस्य स्वकीया विशेषता भवति। त्वं स्वल्पकाले बहून् शावकान् जनयसि, ते च शीघ्रमेव वृद्धिं प्राप्नुवन्ति। एषा तव विशेषता। अहं दीर्घकाले एकं महाबलं गजशावकं जनयामि। एषा मम विशेषता। उभे अपि विशेषते स्वस्वस्थाने महत्त्वपूर्णे स्तः।"

एवं श्रुत्वा मादाश्वानी प्रसन्ना अभवत्। सा अवगच्छत् यत् प्रत्येकस्य जीवस्य स्वकीयः कालः, स्वकीया शक्तिः, स्वकीयं महत्त्वं च भवति। न केनापि सह तुलना करणीया।

तस्मात् एषा कथा सर्वेभ्यः एतत् शिक्षयति यत् यदा वयं परेषां शीघ्रसफलतां पश्यामः, तदा स्वविश्वासं न त्यजेम। यदि अस्माकम् आशीर्वादाः विलम्बेन आगच्छन्ति, तर्हि निराशाः न भवेम।

नीति

कालः स्वकीयो भवति प्रत्येकस्य प्रकृष्टधीः।
धैर्यं धृत्वा प्रतीक्षस्व महत्कार्यं महाफलम्॥

आचार्य प्रताप 
कृत
कथा-मञ्जरी से.....

#आचार्य_प्रताप #acharypratap #acharyapratap #संस्कृत #कथामञ्जरी

शनिवार, 9 नवंबर 2024

॥ श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः ॥

॥ श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः ॥

पुरा कुरुक्षेत्रे महायुद्धस्य प्रारम्भे एकः अद्भुतः प्रसङ्गः अभवत्। तत्र पार्थः अर्जुनः स्वस्य सारथिना श्रीकृष्णेन सह आसीत्। स तु महायोद्धा सन् अपि विषादग्रस्तः आसीत्।

एकदा स श्रीकृष्णम् अपृच्छत् - "हे कृष्ण! भवान् स्वयं कः? कथं भवान् सर्वज्ञः? कथं भवान् सर्वशक्तिमान्? मम संशयं निवारयतु भवान्।"

श्रीकृष्णः प्रसन्नः भूत्वा अब्रवीत् - "हे पार्थ! पश्य मम विश्वरूपम्। दिव्यं ददामि ते चक्षुः।"

ततः अर्जुनः दिव्यदृष्ट्या अपश्यत् अद्भुतं विश्वरूपम्। तत्र सहस्रशः सूर्याः, चन्द्राः, नक्षत्राणि च एकत्र दृश्यन्ते स्म। सर्वाणि भूतानि तस्मिन् विराट्स्वरूपे विलीनानि आसन्।

देवाः, गन्धर्वाः, यक्षाः, सिद्धाः, किन्नराः च सर्वे तं नमस्कुर्वन्ति स्म। ब्रह्मा अपि स्वकमले उपविष्टः तं स्तौति स्म। शिवः त्रिशूलधारी तस्य स्तुतिं करोति स्म।

अर्जुनः विस्मयाविष्टः सन् अपश्यत् यत् सर्वं जगत् तस्मिन् एव प्रतिष्ठितम्। स एव सृष्टिः, स एव स्थितिः, स एव प्रलयः। स एव कालः, स एव धर्मः, स एव सत्यम्।

भीतः सन् अर्जुनः अवदत् - "हे प्रभो! भवान् एव परं ब्रह्म, भवान् एव सनातनः धर्मः, भवान् एव विश्वस्य आधारः। नमामि त्वां सहस्रशः।"

"हे अनन्त! हे देवेश! हे जगन्निवास! भवान् सत् च असत् च तत्परं च। भवतः महिमा अवर्णनीया। कथं वयं भवन्तं न नमस्कुर्याम? ब्रह्मणः अपि आदिकर्ता भवान्।"

श्रीकृष्णः करुणापूर्णदृष्ट्या अर्जुनम् अपश्यत्। ततः अब्रवीत् - "हे पार्थ! मया दर्शितं विश्वरूपं दुर्लभम्। न वेदैः, न तपसा, न दानेन, न यज्ञैः शक्यं द्रष्टुम्। केवलं भक्त्या अहं ज्ञातुं शक्यः।"

"यः मां पश्यति सर्वत्र, सर्वं च मयि पश्यति, तस्य अहं न प्रणश्यामि, स च मे न प्रणश्यति। यो मद्भक्तः सर्वभूतेषु मैत्रीं करोति, स मां प्राप्नोति।"

अर्जुनः प्रणम्य अवदत् - "हे कृष्ण! अद्य मम अज्ञानं नष्टम्। भवतः कृपया अहं सर्वं जानामि। करिष्यामि भवतः वचनम्।"

एवं श्रीकृष्णस्य विश्वरूपदर्शनेन अर्जुनस्य सर्वे संशयाः नष्टाः। स ज्ञातवान् यत् श्रीकृष्णः एव परमात्मा, स एव सर्वस्य आधारः, स एव सर्वस्य कारणम्।

तस्मात् कालात् अर्जुनः दृढभक्तिं कृत्वा श्रीकृष्णस्य सेवायां रतः अभवत्। स सर्वेषु भूतेषु श्रीकृष्णस्य दर्शनं कृत्वा धर्मयुद्धं कृतवान्।

इदं विश्वरूपदर्शनं सर्वेषां मानवानां कृते महत् शिक्षणम् अस्ति। यथा अर्जुनः श्रीकृष्णस्य माहात्म्यं ज्ञात्वा कृतकृत्यः अभवत्, तथैव वयम् अपि श्रीकृष्णस्य भक्तिं कृत्वा जीवनस्य परमं लक्ष्यं प्राप्तुं शक्नुमः।

यः एतत् पठति, श्रृणोति वा, स अपि श्रीकृष्णस्य कृपापात्रं भवति। तस्य सर्वे मनोरथाः पूर्यन्ते, स च परमां शान्तिं प्राप्नोति।

॥ इति श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः समाप्तः ॥

शुक्रवार, 8 नवंबर 2024

सुरभिपुरस्य विषादपूर्णा कथा

 सुरभिपुरस्य कथा


सुरभिपुरे नामके ग्रामे विक्रमः आदित्यश्च द्वौ भ्रातरौ स्वभगिनीभ्यां कीर्ति-कलाभ्यां सह निवसन्ति स्म। चतुर्णाम् अपि भ्रातृ-भगिन्योः मध्ये अतीव स्नेहः आसीत्। ज्येष्ठः विक्रमः कनिष्ठम् आदित्यं भगिनीश्च पुत्र-पुत्रीवत् पालयति स्म।


एकदा विक्रमस्य विवाहः माधवी नाम्न्या कन्यया सह सम्पन्नः। विवाहानन्तरं माधवी अपि तस्मिन् गृहे निवासम् आरभत। प्रारम्भे सर्वं सुखमयम् आसीत्। माधवी गृहकार्याणि सम्यक् करोति स्म। सुरभिपुरस्य जनाः अपि विक्रमस्य कुटुम्बस्य सौहार्दं प्रशंसन्ति स्म।


परन्तु कालक्रमेण कीर्ति-कलयोः मनसि ईर्ष्या समुत्पन्ना। ताभ्यां चिन्तितम् यत् भ्रातृभार्यायाः आगमनेन तयोः स्थानं न्यूनं जातम्। विशेषतः आदित्यस्य प्रति माधवीयाः व्यवहारः ताभ्यां न रोचते स्म।


एकदा कीर्तिः विक्रमम् उवाच - 

"भ्रातः! पश्य, तव पत्नी आदित्यं कथं लालयति। अस्माकं स्थानम् अपि तया अपहृतम्।"


कला अपि तस्याः वचनं समर्थयन्ती अवदत् -

"आम् भ्रातः! त्वं कियत् परिश्रमं करोषि, आदित्यस्तु केवलं विश्रामं करोति, तथापि माधवी तं विशेषतया पश्यति।"


क्रमेण एताः वार्ताः विक्रमस्य मनसि संशयं जनयामासुः। स आदित्येन सह विवादम् आरभत। आदित्यः बहुधा स्पष्टीकर्तुम् अयतत यत् एतत् सर्वं भ्रान्तिमात्रम् अस्ति, परन्तु भगिन्योः वचनैः विक्रमस्य मनः कलुषितम् अभवत्।


एकस्मिन् दिने कीर्तिः पुनः विक्रमम् उवाच -

"भ्रातः! आदित्यस्य विवाहं कुरु। ततः स स्वगृहं गमिष्यति।" 

कला अपि तस्याः विचारं समर्थितवती।


सुरभिपुरस्य वृद्धजनाः अपि चिन्तिताः अभवन्। उभे भगिन्यौ निरन्तरं भ्रात्रोः मध्ये कलहं वर्धयितुं प्रायतेताम्। माधवी बहुधा शान्तिं स्थापयितुं प्रयतते स्म, परन्तु भगिन्योः कुटिलतायाः समक्षं सा असफला अभवत्।


अन्ततः एकदा आदित्यः गृहं त्यक्तुं निश्चितवान्। स सुरभिपुरात् गन्तुम् उद्यतः अभवत्। गमनकाले स अवदत् -

"भ्रातः विक्रम! भवान् मम कृते पितृसमानः अस्ति। परन्तु इदानीं न अहं भवतः समक्षं भारः भविष्यामि। भगिन्यौ अपि सुखिन्यौ भविष्यतः।"


विक्रमस्य नेत्रे अश्रुपूर्णे अभवताम्। स ज्ञातवान् यत् स्वभगिन्यौ एव तयोः मध्ये भेदं कृतवत्यौ। स आदित्यं निवारितवान् उक्तवान् च -

"भ्रातः! आवयोः ऐक्यं स्वभगिन्योः ईर्ष्यया नष्टं जातम्। अद्य प्रभृति वयं सुरभिपुरे पूर्ववत् एकत्र निवत्स्यामः। भगिन्यौ अपि ज्ञास्यतः यत् भ्रातृस्नेहः सर्वोपरि वर्तते।"


उभौ भ्रातरौ आलिङ्गनं कृतवन्तौ। कीर्तिः कला च लज्जिते अभवताम्। ते ज्ञातवत्यौ यत् तयोः ईर्ष्या अनुचिता आसीत्। विक्रमः भगिनीः उक्तवान् -

"भगिन्यौ! युवयोः स्थानं अस्माकं हृदये सदैव अस्ति। माधवीयाः आगमनेन तत् स्थानं न्यूनं न जातम्। युवाभ्यां भ्रातृस्नेहे संशयः कृतः, परन्तु स तु अमृतेन अपि अधिकः।"


अस्याः घटनायाः अनन्तरं विक्रमः गम्भीरं चिन्तनम् आरभत। स जानाति स्म यत् तात्कालिकः समाधानः स्थायी न भविष्यति। अतः स एकं कठोरं निर्णयं स्वीकृतवान्।


स माधवीं रोहतक जनपदे नौकर्यर्थं प्रेषितवान्, स्वयं च हिमाचल-प्रदेशस्य शिमला-नगरं प्रति गतवान्। उभयोः मध्ये दूरत्वं स्थापयित्वा स कुटुम्बस्य शान्तिं रक्षितुं प्रयासं कृतवान्।


परन्तु एतत् समाधानम् अपि पूर्णं न अभवत्। माता सरस्वतीदेवी पिता रघुनाथश्च गम्भीरायां चिन्तायां मग्नौ जातौ। तौ न जानीतः स्म यत् स्वपुत्राणां कलहस्य विषये कं वा किं वदेयुः। तयोः हृदये पुत्र-पुत्रीणां स्नेहः, परन्तु परिस्थितीनां विषमतायाः कारणेन तौ अतीव व्यथितौ।


अद्यापि सुरभिपुरे एषा कथा चलति। भ्रातृ-भगिनी-सम्बन्धानां मधुरता कथं विषमतां प्राप्नोति, कथं च एकस्य सरलस्य कुटुम्बस्य जीवनं जटिलं भवति - एतत् सर्वं दर्शयति।


इति सुरभिपुरस्य विषादपूर्णा कथा समाप्ता।


आचार्य प्रताप

बुधवार, 6 नवंबर 2024

विद्यादानस्य महाकथा

श्रीगणेशाय नमः

विद्यादानस्य महाकथा

प्रथमोऽध्यायः - आरम्भः

काशीनगरस्य प्राचीनतमायां गलियां कश्चन विशालः प्रासादः अद्यापि विद्यते। तस्मिन् प्रासादे पूर्वं महामहोपाध्यायः सत्यप्रकाशः स्वपरिवारेण सह न्यवसत्। सः पञ्चाशद्वर्षीयः विद्वान् संस्कृतभाषायाः प्रकाण्डः पण्डितः आसीत्। तस्य मुखमण्डले सर्वदा प्रसन्नता विराजते स्म। तस्य नेत्रयोः विद्यायाः तेजः स्पष्टं दृश्यते स्म।

सत्यप्रकाशस्य जीवनं सरलम् आसीत्। प्रातःकाले ब्राह्ममुहूर्ते उत्थाय स्नानादिकं समाप्य स सूर्योदयात् पूर्वमेव वेदमन्त्राणां पठनं करोति स्म। तदनन्तरं स्वप्रासादस्य उपरितनतले स्थितायां पाठशालायां छात्राणां पठनपाठनकार्यं करोति स्म। सायंकाले च गङ्गातटे भ्रमणं कृत्वा पुनः गृहम् आगच्छति स्म।

द्वितीयोऽध्यायः - विद्यालयस्य स्थापना

एकदा रात्रौ सत्यप्रकाशः स्वशयनकक्षे चिन्तनमग्नः आसीत्। तस्य मनसि एका विचारधारा प्रवहति स्म - "अन्नदानं महत् पुण्यं भवति, परन्तु विद्यादानं ततोऽपि श्रेष्ठतरम्। अन्नेन क्षणिका तृप्तिः भवति, परन्तु विद्यया जीवनपर्यन्तं तृप्तिः भवति। अतः अहं किमर्थं न सर्वेभ्यः निःशुल्कं विद्यादानं करोमि?"
एतस्य विचारस्य प्रभावेण स स्वप्रासादे एकां विशालां पाठशालां स्थापयितुं निश्चितवान्। स स्वपत्नीं श्रीमतीं विद्यावतीम् आहूय स्वनिर्णयं श्रावितवान्। विद्यावती अपि पतिवत् विदुषी आसीत्। सा पत्युः निर्णयम् अनुमोद्य तं प्रोत्साहितवती।

तृतीयोऽध्यायः - विद्यार्थिनः

क्रमेण सत्यप्रकाशस्य विद्यालयस्य कीर्तिः सर्वत्र व्याप्ता। दूरदूरतः छात्राः तत्र आगन्तुम् आरभन्त। तेषु कश्चन रामदासः नाम छात्रः अतीव मेधावी आसीत्। स दरिद्रः आसीत्, परन्तु तस्य ज्ञानपिपासा अतीव तीव्रा आसीत्। सत्यप्रकाशः तं विशेषतया स्निह्यति स्म।

अपरश्च धनदत्तः नाम छात्रः आसीत्। स धनिकपरिवारस्य पुत्रः आसीत्। तस्य स्वभावे अहङ्कारः आसीत्। स सर्वदा स्वधनस्य गर्वं करोति स्म। तृतीयश्च कृष्णमूर्तिः नाम छात्रः आसीत्। स मध्यमवर्गीयः आसीत्, परन्तु तस्य हृदये ईर्ष्या अधिका आसीत्।

चतुर्थोऽध्यायः - शिक्षणम्

सत्यप्रकाशः सर्वान् छात्रान् समानभावेन पाठयति स्म। स वेदान्, उपनिषदः, पुराणानि, व्याकरणं, दर्शनशास्त्रं, ज्योतिषं, गणितं च पाठयति स्म। स छात्रेभ्यः केवलं पुस्तकीयज्ञानमेव न ददाति स्म, अपि तु नैतिकशिक्षामपि ददाति स्म।
परन्तु धीरेधीरे स एकां विचित्रां घटनां लक्षयितुम् आरभत। रामदासः दिनेदिने उन्नतिं प्राप्नोति स्म, परन्तु धनदत्तः स्वज्ञानस्य दुरुपयोगं कर्तुम् आरभत। स दरिद्राणां छात्राणाम् उपहासं करोति स्म। कृष्णमूर्तिः अपि धनिकछात्रान् प्रति ईर्ष्यां कृत्वा तेषां विरुद्धं षड्यन्त्राणि रचयति स्म।

पञ्चमोऽध्यायः - दुष्परिणामाः

एकदा रात्रौ धनदत्तः स्वसहपाठिनः कृष्णमूर्तेः सहायतया एकस्य धनिकस्य गृहं प्रविश्य तस्य बहुमूल्यानि रत्नानि चोरयित्वा पलायितवान्। तौ स्वविद्यायाः दुरुपयोगं कृत्वा एतत् कुकर्म कृतवन्तौ। यदा एषा वार्ता सत्यप्रकाशस्य कर्णगोचरं गता, तदा स अतीव व्यथितः अभवत्।

अन्यदा कृष्णमूर्तिः स्वज्ञानस्य दुरुपयोगं कृत्वा कांश्चन व्यापारिणः वञ्चयितुम् आरब्धवान्। स मायाविनीं विद्यां प्रयुज्य धनिकान् मोहयित्वा तेषां धनं हर्तुम् आरभत। एवं प्रकारेण अनेके छात्राः विद्यायाः दुरुपयोगं कर्तुम् आरभन्त।

षष्ठोऽध्यायः - आत्मग्लानिः

एतत् सर्वं दृष्ट्वा सत्यप्रकाशस्य हृदये महती वेदना अभवत्। स रात्रौ निद्रां न लभते स्म। एकदा स स्वपत्नीं विद्यावतीम् उवाच - "प्रिये! मया महती भूलः कृता। विद्यादानं श्रेष्ठं भवति इति मत्वा अहं सर्वेभ्यः विद्यां दत्तवान्। परन्तु मया पात्रापात्रविचारः न कृतः। येषां हृदयं शुद्धं नास्ति, तेभ्यः विद्यादानं कृत्वा अहं समाजस्य अहितमेव अकरवम्।"

विद्यावती पतिम् आश्वासयन्ती अवदत् - "स्वामिन्! भवान् निराशः न भवतु। रामदासवत् बहवः सच्छात्राः अपि सन्ति ये विद्यायाः सदुपयोगं कुर्वन्ति। परन्तु इदानीं भवता पात्रापात्रविचारः अवश्यं करणीयः।"

सप्तमोऽध्यायः - परिवर्तनम्

तदनन्तरं सत्यप्रकाशः स्वपाठशालायाः व्यवस्थां परिवर्तितवान्। स प्रथमं छात्राणां चरित्रं परीक्षते स्म, तदनन्तरमेव तेभ्यः उच्चज्ञानं ददाति स्म। स छात्रेभ्यः प्रथमं नैतिकशिक्षां ददाति स्म, ततः एव वेदादीनां शास्त्राणां ज्ञानं ददाति स्म।

कालक्रमेण तस्य पाठशालायाः स्थितिः परिवर्तिता। रामदासवत् अनेके सच्छात्राः विद्यां प्राप्य समाजस्य कल्याणं कर्तुम् आरभन्त। धनदत्तः कृष्णमूर्तिश्च स्वकृतकर्मणः पश्चात्तापं कृत्वा सत्यप्रकाशस्य क्षमां याचितवन्तौ।

अष्टमोऽध्यायः - उपसंहारः 

एवं प्रकारेण सत्यप्रकाशः विद्यादानस्य महत्त्वं च तस्य विवेकपूर्णप्रयोगस्य आवश्यकतां च अवगतवान्। स स्वानुभवेन अजानात् यत् विद्या खड्गतुल्या भवति - सा सदुपयोगेन रक्षिका भवति, दुरुपयोगेन च घातिका भवति। अतः विद्यादानं विवेकपूर्वकमेव करणीयम्।

इति विद्यादानस्य महाकथा समाप्ता।

नीतिः - 
विद्यादानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिः यावज्जीवं च विद्यया॥
परन्तु विद्यादानं विवेकेन एव करणीयम्। यतो हि -
विद्या ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वाद् धनमाप्नोति धनाद् धर्मं ततः सुखम्॥


- आचार्य प्रताप

गुरुनानकस्य वचनानि

गुरुनानकस्य वचनानि 


एकदा कश्चन सामान्यः पुरुषः गुरुनानकस्य समीपम् आगत्य स्वस्य दारिद्र्यस्य कारणं पृष्टवान्। सः अतीव दुःखितः आसीत् यत् सः जीवने सर्वदा दरिद्रः एव आसीत्। तस्य मनसि एषा जिज्ञासा आसीत् यत् किमर्थं केचन जनाः धनिकाः भवन्ति, केचन च दरिद्राः। अतः सः गुरुनानकं पृष्टवान् - "हे गुरो! अहं किमर्थम् एतावत् दरिद्रः अस्मि? मम जीवने धनस्य सदैव अभावः कुतः?"

गुरुनानकः तस्य प्रश्नं श्रुत्वा गम्भीरतया चिन्तितवान्। ततः सः उत्तरितवान् - "हे मित्र! भवान् दरिद्रः भवति यतो हि भवान् किञ्चिदपि दातुं न पठितवान्। दानस्य महत्त्वं भवता न ज्ञातम्।" 
गुरुनानकस्य एतत् उत्तरं श्रुत्वा सः पुरुषः किञ्चित् व्याकुलः अभवत्। सः पुनः अवदत् - "परन्तु हे गुरो! मम हस्ते किमपि दातुं न उपलब्धम्। अहं दरिद्रः अस्मि, मम समीपे धनं नास्ति। कथं दानं करोमि?"

तदा गुरुनानकः करुणया तं दृष्ट्वा मन्दं हसित्वा अवदत् - "हे मित्र! भवता मुखात् स्मितं दातुं शक्यते। किं भवान् जानाति यत् एकं सरलं स्मितं कस्यचित् जनस्य जीवनं परिवर्तयितुं शक्नोति? भवता मुखेन विषादग्रस्तानां कृते मधुराणि वचनानि वक्तुं शक्यन्ते। एकं प्रेमपूर्णं वचनं कस्यचित् दुःखितस्य जनस्य हृदयं स्पृशति। भवता हस्ताभ्यां निर्धनानां किञ्चित् साहाय्यं दातुं शक्यते। यदि भवान् कस्यचित् वृद्धस्य जनस्य मार्गं पारयितुं साहाय्यं करोति, तदपि महत् दानम् एव। अतः हे मित्र! दानं केवलं धनेन एव न भवति।"

गुरुनानकस्य एतानि वचनानि श्रुत्वा तस्य पुरुषस्य दृष्टिः परिवर्तिता। सः अचिन्तयत् यत् यद्यपि सः धनेन दरिद्रः आसीत्, तथापि तस्य समीपे बहूनि सन्ति यानि सः अन्येभ्यः दातुं शक्नोति। तदा गुरुनानकः पुनः अवदत् - "स्मर, येन दातुं शक्यते, तेन किञ्चित् प्राप्तुम् अधिकारः लभ्यते। यदा भवान् अन्येभ्यः किञ्चित् ददाति, तदा भवतः हृदये आनन्दः जायते। एषः आनन्दः एव भवतः प्राप्तिः भविष्यति।"

एवं प्रकारेण गुरुनानकः तं पुरुषं बोधितवान् यत् दरिद्रता केवलं धनस्य अभावः न भवति। वास्तविकं दारिद्र्यं तु मनसः भवति, यदा मनुष्यः अन्येभ्यः किमपि दातुं न इच्छति। यः जनः सततं दानशीलः भवति, सः कदापि दरिद्रः न भवति। यतो हि तस्य हृदये सदैव आनन्दः विद्यते, यः आनन्दः सर्वेभ्यः धनेभ्यः अधिकः मूल्यवान् भवति।

अन्ते सः पुरुषः गुरुनानकं नमस्कृत्य गतवान्। तस्य मनसि नूतनः दृष्टिकोणः उत्पन्नः। सः अचिन्तयत् यत् अद्यप्रभृति सः सर्वदा प्रसन्नः भवेत्, सर्वेभ्यः स्मितं दद्यात्, सर्वेषां साहाय्यं कुर्यात्। एवं प्रकारेण सः स्वस्य दारिद्र्यं विस्मृत्य जीवनस्य वास्तविकं सौन्दर्यं ज्ञातुम् आरब्धवान्।

आचार्य प्रताप

सनातनः

25/10/2024

सनातनः 

सनातनशब्दस्य व्युत्पत्तिः अतीव महत्त्वपूर्णा वर्तते। अयं शब्दः द्वाभ्यां पदाभ्यां निर्मितः - सनः तनः च। सनः इति सनोति इत्यर्थः, यस्य तात्पर्यं भवति दानं करणं वा। तनः इति तनोति इत्यर्थः, यस्य अभिप्रायः विस्तारः। एवं सनः आधारः भवति, तनः च विस्तारः। अस्य गूढार्थः अस्ति यत् अस्मिन् विश्वे सर्वेऽपि वयम् एकस्यैव अणोः विस्ताराः स्मः, अर्थात् एकेनैव परमतत्त्वेन निर्मिताः। एषा एव सनातनस्य मूलाधारशिला वर्तते।

भारतीयः सनातनधर्मः सम्पूर्णरूपेण सत्यस्य आधारशिलायाम् अवस्थितः। अतएव सनातनः सर्वेषां हितकरं सत्यसिद्धान्तानां च प्रतिपादनं करोति। सनातनधर्मस्य मूलभूताः सिद्धान्ताः सर्वेषां प्राणिनां कल्याणाय भवन्ति। अयं धर्मः न केवलं आध्यात्मिकतायाः मार्गं प्रदर्शयति, अपि तु सामाजिकजीवनस्य सम्यक् सञ्चालनाय अपि मार्गदर्शनं करोति।

सनातनधर्मः जीवनस्य सर्वेषु पक्षेषु सन्तुलनं स्थापयितुं प्रयतते। अयं धर्मः चतुर्विधपुरुषार्थान् प्रतिपादयति - धर्मं, अर्थं, कामं, मोक्षं च। धर्मः नैतिकतायाः मार्गदर्शकः, अर्थः भौतिकसम्पत्तेः प्रतीकः, कामः मानवीयेच्छानां पूर्तिः, मोक्षश्च परमलक्ष्यम्। एतेषां चतुर्णां पुरुषार्थानां समन्वयेन मानवः सम्पूर्णजीवनं सफलतया यापयितुं शक्नोति।

सनातनधर्मस्य एका महत्त्वपूर्णा विशेषता अस्ति यत् अयं विविधतायाः स्वीकारं करोति। अनेकेषां देवतानां पूजा, विभिन्नानां दर्शनानां स्वीकृतिः, विविधानां आचाराणां सम्मानं च अस्य धर्मस्य विशालतां दर्शयति। अयं धर्मः "एकं सत् विप्राः बहुधा वदन्ति" इति सिद्धान्तम् अनुसरति, यस्य तात्पर्यं भवति यत् सत्यं एकमेव, किन्तु तस्य अभिव्यक्तिः विविधरूपेण भवितुम् अर्हति।
सनातनधर्मः कर्मणः सिद्धान्तम्, पुनर्जन्मनः विचारं, मोक्षस्य अवधारणां च प्रतिपादयति। कर्मसिद्धान्तः वदति यत् प्रत्येकं कर्म फलदायकं भवति। पुनर्जन्मनः विचारः जीवस्य विकासक्रमं व्याख्याति। मोक्षः च परमलक्ष्यरूपेण प्रतिपादितः, यत्र जीवः सर्वेभ्यः बन्धनेभ्यः मुक्तः भवति। एतेषां सिद्धान्तानां माध्यमेन मानवः स्वस्य जीवनस्य उद्देश्यं बुध्यते, स्वकर्मणः उत्तरदायित्वं स्वीकरोति, आत्मनः विकासाय च प्रयतते।

सनातनधर्मः योगस्य महत्त्वं प्रतिपादयति। योगः न केवलं शारीरिकस्वास्थ्यस्य साधनम्, अपि तु मानसिकशान्तेः, आध्यात्मिकोन्नतेः च मार्गः। अष्टाङ्गयोगः - यमः, नियमः, आसनम्, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिश्च - मानवस्य सर्वाङ्गीणविकासाय मार्गं प्रशस्यति।
वेदाः, उपनिषदः, भगवद्गीता, पुराणानि च सनातनधर्मस्य मूलग्रन्थाः सन्ति। एते ग्रन्थाः न केवलं आध्यात्मिकज्ञानं प्रयच्छन्ति, अपि तु जीवनस्य व्यावहारिकपक्षान् अपि सम्बोधयन्ति। एतेषु ग्रन्थेषु वर्णिताः सिद्धान्ताः अद्यापि प्रासङ्गिकाः सन्ति, ये मानवजीवनस्य विविधसमस्यानां समाधानं प्रस्तुवन्ति।

सनातनधर्मः प्रकृतेः सम्मानं, पर्यावरणस्य संरक्षणं च प्रबोधयति। अयं धर्मः सर्वान् प्राणिनः, वृक्षान्, नदीः, पर्वतान् च पूजनीयान् मन्यते। एतादृशी दृष्टिः पर्यावरणसंरक्षणस्य महत्त्वं प्रतिपादयति, या वर्तमानसमये अतीव प्रासङ्गिका वर्तते।
अन्ते च, सनातनधर्मः सर्वेषां प्राणिनां मध्ये एकत्वस्य भावनां प्रबोधयति - "वसुधैव कुटुम्बकम्" इति। अयं विचारः सम्पूर्णं विश्वं एकं कुटुम्बं मन्यते, यत्र सर्वे प्राणिनः परस्परं सम्बद्धाः सन्ति। एवं सनातनधर्मः मानवतायाः कल्याणाय, विश्वशान्त्यै च मार्गं प्रदर्शयति। सः सर्वेषां धर्माणां प्रति सम्मानं, सर्वेषां जीवानां प्रति करुणां, सर्वेषां प्रति सहिष्णुतां च प्रबोधयति। एवं सनातनधर्मः न केवलं व्यक्तिगतजीवनस्य उन्नतये, अपि तु समग्रविश्वस्य कल्याणाय च मार्गं प्रशस्यति।

आचार्य प्रताप

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...