सत्यम् नाम ग्रामस्य कथा
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
Projects Completed
Cups of Coffee
Worldwide Clients
Active Clients
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
मम जीवनस्य निर्माणकत्र्यः महिलाः: आत्मचिन्तनम् म म जीवनपथे अहं बहूनां विशिष्टानां महिलानां संपर्के आगतोऽस्मि, याः मम व्यक्तित्वस्य निर्…
संस्कृत भाषायां चुम्बनानां अर्थाः उदरे चुम्बनम् = सज्जः अस्मि। ललाटे चुम्बनम् = आशासे यत् आवां सदैव सह स्यावः। कर्णे चुम्बनम् = त्वं मम सर्वस्व…
अस्ति कश्चन विद्यार्थी नाम्ना अरुणः। स विद्याव्यसनी, जिज्ञासुः, सत्यानुरागी च आसीत्। विश्वविद्यालये अध्ययनं समाप्य सः बृहत्तरं ज्ञानं प्राप्तुम् इच्छ…
#संस्कृतकथा अस्ति कश्चित् धनिक-कुले जातः सुरेशनामा युवकः। स सर्वदा भोगविलासेषु मग्नः अभवत्। तस्य पिता सदैव पुत्रम् उपदिशति स्म - "हे पुत्र! जीवन…
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्म। सः सर्…
कुभोज्येन दिनं नष्टम् (लघु कथा) पुरा कस्मिंश्चित् नगरे सुरेशः नाम एकः विद्यार्थी वसति स्म। सः अतीव मेधावी आसीत्। प्रतिदिनं प्रातःकाले उत्थाय स्नानादि…
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
जन्मोत्सवे न्येगदानस्य कथा कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्त…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।