दर्दुराणां गीतं
वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेष…
Projects Completed
Cups of Coffee
Worldwide Clients
Active Clients
वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेष…
काकः सुरूपं नाप्रोति परपिच्छैरलंकृतः। प्राचीनं वाक्यमिदं प्रचलितम्। एतस्य वाक्यस्य भावः अद्यापि समकालीनः। मानवस्य प्रकृतेः गुणानां विषये इदं महत्त्वप…
एका कथा स्वीकरोमि। अस्यामेव कथायां शृङ्गालस्य मनोविकारः प्रस्तूयते। गुरौ क्वापि गच्छतीत्युक्त्वा शृङ्गालः वनमन्तरा गच्छति। तत्र स लुब्धः भवति। दूरादे…
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
मम जीवनस्य निर्माणकत्र्यः महिलाः: आत्मचिन्तनम् म म जीवनपथे अहं बहूनां विशिष्टानां महिलानां संपर्के आगतोऽस्मि, याः मम व्यक्तित्वस्य निर्…
संस्कृत भाषायां चुम्बनानां अर्थाः उदरे चुम्बनम् = सज्जः अस्मि। ललाटे चुम्बनम् = आशासे यत् आवां सदैव सह स्यावः। कर्णे चुम्बनम् = त्वं मम सर्वस्व…
अस्ति कश्चन विद्यार्थी नाम्ना अरुणः। स विद्याव्यसनी, जिज्ञासुः, सत्यानुरागी च आसीत्। विश्वविद्यालये अध्ययनं समाप्य सः बृहत्तरं ज्ञानं प्राप्तुम् इच्छ…
#संस्कृतकथा अस्ति कश्चित् धनिक-कुले जातः सुरेशनामा युवकः। स सर्वदा भोगविलासेषु मग्नः अभवत्। तस्य पिता सदैव पुत्रम् उपदिशति स्म - "हे पुत्र! जीवन…
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्म। सः सर्…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।