मंगलवार, 20 अक्तूबर 2020

माघः

माघः संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधरूपकस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
जन्मवृत्तान्तः  - शिशुपालवधस्य अन्ते पञ्चसु पद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्ञः मन्त्री बभूव । माघस्य पितुः नाम दत्तकः इति ।
देशकालादयः   -राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
माघस्यैतिह्यविषये स्वल्पमपि आभ्यन्तरप्रमाणमपि लभ्यते । शिशुपालवधस्य समाप्तौ कविवंशवर्णनप्रसङ्गोऽपि समुपस्थापितोऽस्ति । तदनुसारेण माघो सुप्रभदेवाख्यस्य पौत्रो दत्तकाख्यस्य पुत्रः आसीत् । यथोक्तं तत्र 
सर्वाधिकारी सुकृताधिकारः श्रीचर्मलातस्य बभूव राज्ञः ।
असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ।।
••••••••••••••
तस्याभवद् दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः ।।
•••••••••••••••••••
"तस्यात्मजः सुकविकीर्तिदुराशयाऽदः, काव्यं व्यधत्तं शिशुपालवधाभिधानम्।"
वर्मलातनामा नृपतिः वर्मनामा वर्मनाभः धर्मनामः धर्मलात इतिप्रभृति नामभिरपि परिचितः । वसन्तगढग्रामे तेन स्थापितमेकं शिलाशासनं समुपलब्धमस्ति । यथोक्तं तत्र -
द्विरशीत्यधिके काले षण्णां वर्षशतोत्तरे ।
जगन्मातुरिदं स्थानं स्थापितं गोष्ठिपुङ्गवैः।।
जयति जयलक्ष्म्यलक्षितवक्षःस्थलसंशयोदारः।
श्रीवर्मलातनृपतिः पतिरवनेरधिकबलवीर्यः॥ इति ।
यद्यपि कविवंशवर्णनपराणि पञ्च पद्यान्यपि मल्लिनाथादिभिः व्याख्यानान्येव तथापि तेषां मौलिकत्वं तु ससंशयमेव। यतो हि तद्ग्रंथनशैली ग्रन्थनिर्वाहितशैल्या भिन्नैव । सम्भवति पश्चाद्वर्तिना केनाऽपि तानि प्रक्षिप्तान्यपि स्युः । सत्यपि तथा स्वल्पमपि कविपरिचयप्रकाशं तु तेभ्यः प्राप्यत्येव प्रक्षेपकस्यापि आप्तत्वात् । श्रीवर्मलातो नृपः सम्भवतो वलभीं शासति स्म । तस्य च स्थितिकालः स्पष्टत: ६८२ मितवैक्रमाब्दमभितः शिलालेखे तथोल्लिखितत्वात् । तेन हि सुप्रभदेवस्याऽप्ययमेव कालः । तस्य हि सुतो दत्तकः सर्वाश्रयः । तस्य च कालस्तदन्तरवर्ती, सम्भवतः ६७०-७३० मितवैक्रमाब्दानभितः । तस्य पुत्रो माघ इति तस्य कालः ७००-७०० मितवैक्रमाब्दानभितोऽनुमितः समालोचकैः ।
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।
उक्तं शिशुपालवधगतं पद्ममाधृत्य केचित्तु वृत्तिशब्देन काशिकावृत्तिं जयादित्यप्रणीतां न्यासशब्देन जितेन्द्रबुद्धेः विवरणपञ्जिकां च गृहीत्वा यथानिर्दिष्टं मल्लिनाथवल्लभदेवादिभिः व्याख्यातृभिः माघस्य समयो जितेन्द्रबुद्धेः पश्चाद्वर्तीत्यपि मन्यन्ते । किन्त्वेष भ्रम एव दृश्यते 'दिङ्नागानां पथि परिहरन्' इति कथनेन कालिदासदिङ्नागयोः समकालिकत्वकल्पनमिव । यतो हि बाणस्य समयस्तु सुनिश्चित एव । न कदापि काशिकावृत्तिकारेण बाणपूर्ववर्तिना भाव्यम् । काशिकावृत्युपरि हरदत्तस्य पदमञ्जरी टीका । तस्या एव व्याख्या जितेन्द्रबुद्धेर्न्यासापराभिधा। किन्तु बाणभट्टोऽपि न्यासं ग्रन्थं स्मरति 'कृतगुरुपदन्यासा लोक इव व्याकरणेऽपि' इति कथनेन । तेन हि जितेन्द्रबुद्धेः पूर्वमपि आसन्ननेके न्याससंज्ञिताः ग्रन्थाः । अष्टाध्याय्याः वृत्तिग्रन्थश्च काशिकापूर्वमप्यासीदेव यदुपरि वार्तिकानि प्रणीतानि कात्यायनादिभिः । वस्तुतस्तु अष्टाध्यायी सूत्राणामाद्यो वृत्तिकारः पाणिनिरेव तदनु च व्याडिरिति सर्वसम्मतमेव । अतो नेदं प्रमाणं माघकालनिर्णये । अपरञ्च जितेन्द्रबुद्धिः पदमञ्जरीमनुसरति । पदमञ्जरीकारी हरदत्तः स्वयमेव माघं स्मरतीति निरस्तैव जितेन्द्रबुद्धेः माघपूर्ववर्तिता।सामान्यतो बाह्यमाणैरपि माघस्य समयं निर्णेतुं शक्यते । बाणभट्टो माघं न स्मरतीति सामान्यतः इदमेव तस्य स्थितिकालस्य पूर्वसीमा । यद्यपि स भट्टिमपि न स्मरति तथैव भारविमपि तथापि सामान्यरूपेणेदमुच्यते । भारविमनुजीवति माघ इति तथा रेखा कल्पिता । यशस्तिलकचम्पूकारः सोमदेवः (१०१६ वै०), ततः पूर्ववर्ती ध्वन्यालोककृदानन्दवर्धनः (९०७ वै०) कविराजमार्गस्य प्रणेता नृपतुङ्गदेवः (८७१ वै०) च माघं स्मरन्ति । तुङ्गदेवस्तु तं कालिदाससमकक्षत्वेन स्तौति । अतस्ततोऽपि न्यूनतममपि शताब्दीपूर्वमेव माघस्य स्थितिकालेन भाव्यमेव । अनेनाऽपि माघस्य स्थितिकालः ७७० वैक्रमाब्दमभितः आपतति सामान्यतः । स च दीर्घजीवी आसीत् । तेन तस्य स्थितिकालः ७००-७८० मितवैक्रमाब्दान्तरालेऽनुमितः विद्वद्भिः। प्रचलितकिंवदन्त्यनुसारेण, यथा भोजप्रबन्धे प्रबन्धचिन्तामणौ च लिखितं, माघो नाम कश्चिद्विचक्षणो भोजस्य सभायामासीत् । कोऽसौ माघः कश्चासौ भोज इति तु नाधुनाऽपि स्पष्टम् ।सामान्यतो राजा भोजशब्देनाऽप्युच्यते । महाभारते भोजशब्दो राजबोधकत्वेन प्रयुक्तो दृश्यते । नाम्नापि भोजाख्यास्त्रयो राजानोऽभूवन्निति वदन्त्येतिहासिकाः, येषु टोडर-महाशय अन्यतमः। धारानगरीशः परमारवंशीयो भोजस्तु १०६०-१११० मितवैक्रमाब्दान्तराले स्थितिमानिति सप्रमाणं प्राप्यते। माघस्य तत्समकालिकत्वे मते सति तस्य हि 'रम्या इति प्राप्तवतीः पताकाः'[३] 'त्रासाकुलः परिपतन्'[४] इति पद्यद्वयमुद्धरत आनन्दवर्धनस्य कः स्थितिकालः स्याद् यं हि कुन्तको, राजशेखरः, महिमभट्टश्च, स्वयमेव भोजोऽपि स्मरति अभिनवगुप्तस्तु व्याख्यात्यपि । तेन नैव माघो धारानगरीशभोजसमकालिकः । इदं सम्भवति यत्कश्चिद्भोजाख्यो नृपः यमैतिहासिका द्वितीयभोजमिति परिचिन्वन्ति, चितौर (चित्रवर) नगरे ७०७ मितवैक्रमाब्दात् ७३२ मितवैक्रमाब्दपर्यन्तं शासनरतः आसीत् । तेनास्य माघाश्रयदातृत्वं सिध्यत्यपि। अपरञ्च माघस्य श्रीमालवास्तव्यत्वम् - 'इति श्रीभिन्नमालवास्तव्यदत्तकसूनोर्महावैयाकरणस्य माघस्य कृतौ शिशुपालवधे महाकाव्ये' इति शिशुपालवधपुष्पिकावाक्यतो ज्ञायते । श्रीमालवास्तव्यश्चित्तोरनगरीमाश्रितवानिति न किमप्याश्चर्यम्।
कृतयः - शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।

शिशुपालवधम्
माघस्य सम्प्रत्येकैव कृतिर्लभ्यते शिशुपालवधं नाम महाकाव्यम् । तत्र हि महाभारताश्रिता शिशुपालवधात्मिका कथा वर्णिताऽस्ति । नारदाद्युधिष्ठिरयज्ञवृत्तान्तं श्रुत्वा कृष्णः ससैन्यस्तत्र गच्छति । तत्र च कुष्णस्याग्रपूजाविरोधिनमुद्धतं शिशुपालं स निहन्ति । एतावतीमेव कथां कविः स्वप्रतिभाबलाद् विस्तृतेषु विंशतिसर्गेषु वर्णयति । संक्षिप्तकथाश्रयेण काव्यप्रवर्तनं संस्कृतपण्डितानां महानामोदविषयः । कालिदासो हि सुविस्तृतां कथामादाय काव्यरत्नं प्रणीतवान् । एवमेव कुमारदासोऽपि । भारविस्तु तदपेक्षया स्वल्पतरां कथामाश्रित्य महाकाव्यं विरचितवान् । माघस्ततोऽपि स्वल्पतरां कथां गृहीतवान् । रत्नाकरस्तु स्वल्पतमामेव कथामाधृत्य पञ्चाशत्सर्गात्मकं महाकाव्यं प्रणीतवान् । शिशुपालवधस्य सन्त्यनेकाष्टीका विशत्यधिंकाः यासु मल्लिनाथस्य सर्वङ्कषा प्रसिद्धाः प्राचीनासु नेवासु च शेषराजस्य चन्द्रकला ।तत्र हि शिशुपालवधस्य प्रथमे सर्गे नारदागमनं श्रीकृष्णेन तदादरः नारदेन शिशुपालवधाय प्रोत्साहनं शक्रसन्देशकथनम् । द्वितीये कृष्णबलरामोद्धवानां गुप्तमन्त्रणा उद्धवपरामर्शानुसारेण युधिष्ठिरस्य यज्ञं गमनाय निर्णयः, तृतीये श्रीकृष्णस्य प्रस्थानं द्वारकासेनासमुद्रादीनां वर्णनम्, चतुर्थे रैवतकपर्वतवर्णनम्, पञ्चमे तत्र सैन्यशिविरवर्णनं, षष्ठे षट्ऋतुवर्णनं, सप्तमे वनविहारवर्णनं, अष्टमे जलक्रीडावर्णनं, नवमे सायं चन्द्रोदय-शृंगारविधानादिवर्णनं, दशमे दानगोष्ठीरात्रिक्रीडावर्णनम्, एकादशे प्रभातवर्णनं, द्वादशे प्रस्थानवर्णनं यमुनावर्णनञ्च, त्रयोदशे कष्णपाण्डवसमागमः, श्रीकृष्णस्य नगरप्रवेशवर्णनं च, चतुर्दशे राजसूययज्ञक्रमः श्रीकृष्णस्याग्रपूजा, भीष्मेण तस्य स्तवनञ्च, पञ्चदशे शिशुपालक्रोधो युद्धाय सन्नद्धता च राज्ञां, षोडशे दूतसंवादः सप्तदशे युद्धप्रयाणं, अष्टादशे युद्धवर्णनं, एकोनविंशे युद्धवर्णनं चित्रालंकारयोजना च, विंशे शिशुपालवधः, इति प्रतिसर्गकथासारः ।
माघस्य शैली
माघे सन्ति त्रयो गुणाः
सुविदितमेवैतत् संस्कृतसाहित्ये महाकाविः माघः खल्वत्यन्तं भासुरं रत्नम्। अस्य हि नवाभिनवपदविन्यासविलासो नितराम् उदात्तशैलीम् अनुशेते। अलङ्कारगीभिः गुम्फितशैली माघस्य अत्यन्तभासुरा वर्तते । तेनैव कारणेन एतस्य महाकाव्यं विद्वद्भिः बृहत्त्रय्यां पर्यगण्यत। असाधारणम् अलङ्कारपूर्णं वर्णनं भावगाम्भीर्यं च पदे पदे कवेरस्य काव्यकलायाः उत्कर्षम् उद्‌घोषयति । सर्गे सर्गे अनेकानि पद्यानि वर्णनसौन्दर्येण, भावसौष्ठवेन विचारगाम्भीर्येण चाऽद्वितीयं भावम् उपस्थापयन्ति । चरित्रचित्रण-धुरन्धराणां प्रकृतिपर्यवेक्षणविचक्षणानां गणना-प्रसङ्गे तु माघस्य तुलां नाऽधिरोहति कोऽपि । कविनाऽनेन कृतं वर्णनं सर्वेषाम् एव पाठकानां ह्रदयानि आवर्जयति। वैशिष्टयं च किञ्चित् प्रतिपाद्यते। तद्यथा-
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बि-घण्टाद्वयपरिवारित-वारणेन्द्रलीलाम्।
अस्मिन् पद्ये कविः रैवतकं पर्वतम् उभयतः सूर्येन्दु-रूपविलम्बिघण्टा-द्वय-परिवारित-वारणेन्द्रलीलाम् आवहन्तम् इवाऽऽकलयति । अत एव माघो ` घण्टामाघः' इति नाम्ना प्रसिद्धिम् उपगतः।
माघविरचितं शिशुपालवधं नाम महाकव्यं विंशतिसर्गग्रथितम् । १६५० पद्यैः परिगुम्फितमिदं महाकव्यं संस्कृतसाहित्ये भृशं विराजते । काव्येऽस्मिन् कवेः प्रौढिमा प्रतिपदं दृश्यते। तद्यथा-
उदयशिखर-श्रृङ्ग-प्राङ्गणेष्वेव रिंगन्
सकमलमुखहासं वीक्षितः पद्मिनीभिः।
विनतमृदुकराग्रः शब्दयन्त्या वयोभिः
परिपतति दिवोऽङ्के हेलया वालसूर्यः॥
कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।
निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥
माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--
अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥
श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।
अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्‌गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥
कविकुलललामभूतस्य माघस्य श्रृंगारिक-पदावलिरपि नितरां मुग्धीकरोति विदग्धान् । यथा च-
यां यां प्रियो प्रैक्षत कातराक्षीं, सा सा ह्रिया नम्रमुखी बभूव
निःशङ्कमन्याः सममाहितेर्ष्या, स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥
माघप्रतीतकाव्येषु विषय-वैविध्यनिवेशेनाऽनुमीयते यदसौ कविरासीत् अनेकशास्त्रनिपुणः सङ्गीत-नाट्य-व्याकरणाऽलङ्कार-राजनीति-विशेषज्ञश्च । अत एव भारतीयैः आलोचकैः माघे प्रभूतप्रशंसायाः वृष्टिः कृताऽवलोक्यते । माघकाव्ये कालिदासस्योपमा, भारवेरर्थगौरवं, दण्डिनः पदलालित्यम् इत्येतेषां त्रयाणामपि गुणानाम् अभूतपूर्वः सन्निवेशः समजनि इत्याचक्षते । तथा हि-
उपमा कालिदासस्य भारवेरर्खगौरवम्।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ इति।
वस्तुतत्त्वेषु विमृश्यामानेषु विदितं भवति यत् प्रशस्तिरियम् काव्यकलां सर्वोत्कृष्टां ज्ञापयति । उपमा-विषयेऽपि कविकुल-चूडामणिः माघः इतरानखिलान् कवीश्वरान् अतिवर्तते इत्युक्त्तिः सुतराम् सत्यम् भवति । न चेयं लोकख्यातिराख्यातिमात्रम् । माघकाव्ये न केवलम् उपमाभूयिष्ठत्वम्, अपितूपमा-सौष्ठवम् । यद्यपि बहुभिः अन्यैः कवीश्वरैः अपि उपमा समुपलालिता, तथा च सा रामणीयकत्वेन परिपूर्णत्वेन याथातथ्येन प्रकृत्युनुरूप-निरूपकत्वेन च मघस्योपमायाः तुलां नाधिरोहति । माघस्योपमा यथा निमज्जयन्ती रसिकान् आनन्दसागरे, पाययन्ती लोकोत्तररसधारां, चमत्कुर्वती चेतांसि विपश्चिताम्, उपदिशन्ती चाऽनन्यसदृशान् उपदेशान्, आविष्कुर्वती वा विविधभावावेशान् उपजयन्ती यादृशं प्रभावं सह्रदयह्रदयपटलेषु प्रतिभाति, न तथाऽन्येषाम् ।
अत एव साहित्यधुरन्धरेण रादशेखरेणेत्थम् अभाणि-
कृत्स्नप्रबोधकृद्वाजी भारवेरिव भारवेः।
माघेनेव च माघेन कम्पः कस्य न जायते॥
माघः एकीभूतकालिदासभारविभट्टय इति समालोचकाः कथयन्ति। काव्ये कालिदासस्य काव्यसौन्दर्यं भारवेरर्थगौरवं भट्टेश्च व्याकरणपाटवञ्च दश्यते । तस्मिन् काव्यनैपुण्यव्याकरणपाटवयोः सुन्दरसमन्वय दृश्यते । तत्र हि कलापक्षस्य प्राचुर्येण सहैव भावपक्षस्यापि समादरो लभ्यते अत्र वीरो मुख्यरसः शृगारश्चाङ्गम् । कोमलपदावल्या सहैव शब्दजालोऽपि तत्र विलसति । अस्य हि सुसंघटिता भाषा भावाभिव्यक्तये नितान्तं सक्षमा दृश्यते । अत्र त्रयाणमेव काव्यगुणानां समन्वितः प्रयोगो दृश्यते । अस्य चित्रालङ्कारजालो भारविं भट्टिञ्चातिशेते । तेनैवोक्तं - 'माघे माघे गतं वयः' इति। यथा 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनात्कालिदासो दीपशिखासंज्ञां लेभे यथा वा 'आदन्ते कनकमयातपत्रलक्ष्मीम्' इति कथनाद्भारविरातपत्रसंज्ञां लेभे तथैव माघोऽपि निम्नांकितपद्येन घण्टासंज्ञामलभत -
उदयति विततोऽर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्।।[५] इति।
कथ्यते 'नवसर्गे गते माघे नवशब्दो न विद्यते'। तथा कथनेऽयमेव हेतुर्यत्तत्र नवनवानां शब्दानां बाहुल्येन प्रयोगकृतोऽस्ति । नवतामेव माघो रमणीयताया स्वरूपं मन्यते । कथयति सः - 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः'।[६]
समालोचकाः कथयन्ति यन्माघस्य भाषायां पाण्डित्येन सह परिष्कारः, कोमलतया सह माधुर्यं, ओजसा सह सशक्तता, अर्थगाम्भीर्येण सह स्फूतिरपि द्रष्टुं शक्यते । यथा हि -
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।।[७]
तस्य हि सूक्ष्मेक्षिकाऽपि सर्वानेवातिशेते । स यदेव कथयति तस्य मूलमेव स्पृशति । यथा हि -
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः, प्रतिपदमुपहुतः केनचिज्जागृहीति।
मुहुरविशदवर्णादददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।
कुमुदवनमपश्रि श्रीमदम्भोजदण्डं त्यजति मुदमुलूकः प्रीतिमश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीताशुरस्तं, हतविधिलसितानां हा विचित्रो विपाकः।
माघेन काव्ये बहूनिच्छन्दांसि प्रयुक्तानि । तेषु हि वंशस्थवृत्तमतीव प्रियम्। माघाय हि अलङ्कृतकाव्यपरम्परा भारवितः प्राप्ताऽऽसीद्या सा साधु निरवाहयत् । तस्य प्रत्येकं वर्णनमलङ्कृतभाषायामेव लभ्यते । सः यद्यपि इतिवृत्तनिर्वाहे स्खलति, यत्र कुत्र तु प्राकरणिकवर्णनस्य मूलकथया सह नास्ति कोऽपि सम्बन्धस्तथापि वर्णनाचातुर्या स निष्प्रयोजनानपि विषयान् प्रयोजनसम्बद्धामिव करोति । वस्तुतञ्चतुर्थसर्गादारभ्य त्रयोदशसर्गपर्यन्तो विषयो मूलकथया सह नितान्तमेवासम्बद्धः । इतिवृत्तेन सह तु प्रथम-द्वितीय-चतुर्दश-विंशतिसर्गा एव सम्बद्धाः । वीररसाप्लाविते इतिवृत्ते गौणेन शृङ्गारवर्णनेन काव्यस्य कलेवरवृद्धिरेव भवति नान्यत् । वस्तुतस्तु अङ्गीभूतेन शृङ्गारेण अङ्गभूतो वीर उद्वेजित इव दृश्यते तत्र। यदा कदा तस्य प्रकृतिचित्रणमपि कृत्त्रिभमलङ्कारभाराक्षिप्तमिव दृश्यते। तस्य प्रकृतिचित्रणमुद्दीपरूपेणैव कृतं दृश्यते। किन्तु ग्राम्यजीवनचित्रणं तु नितान्तं स्वाभाविकमपि दृश्यते। तस्य वर्णनसौन्दर्यं चमत्कारविधानञ्च चरमोत्कर्षतां स्पृशति । नारदावतरणं स इत्थं वर्णयति -
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।।
तथैव -
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविभुजः।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥
भारविणा सह साम्यम्
तिपयपक्षेषु माघो भारविना सह साम्यं विभर्ति कतिपयपक्षे वैषम्यमपि । उभेऽपि काव्ये 'श्रियाः' इति पदेनारभेते। उभयोरेवारम्भे राजनीतिवर्णिताऽस्ति । उभयोरेव चतुर्थसर्गो नानावृत्तमयः । उभेऽपि शब्दचित्रकाव्यं प्राथम्येन प्रस्तुतः प्रथमे १५ सर्गे द्वितीये १९ तमे सर्गे। किन्तु प्रथमं शिवमहिमवर्णनपरं द्वितीयं तु कृष्णकथासम्बद्धम् । प्रथमे प्रतिसर्गान्ते लक्ष्मीशब्दस्य प्रयोगो द्वितीये श्रीशब्दस्य । प्रथमे हिमालयवर्णनाय यमकं प्रयुनक्ति द्वितीयं रैवतकवर्णनाय । प्रथमे व्यासस्य भूमिकां द्वितीये नारदः पूरयति । इदमपि विश्वस्यते यद भावाभिव्यक्तौ पाण्डित्यप्रदर्शने च माघो भारविमतिशेते तथैव छन्दोयोजनायां चित्रालङ्कारप्रयोगे च । आद्यो हि विवेचकोऽपरो समीक्षकः । प्रथमे ओजोभूयस्त्वं द्वितीये तु माधुर्यप्राचुर्यम् । आद्यः निपुणः कलाकारो द्वितीयस्तु दक्षचित्रकारः। प्रथमे या सुकुमारता सा द्वितीये प्रौढतामावहति । आद्ये काव्यवनिता आसन्नयौवना द्वितीये तु प्राप्तयौवना दृश्यत इति ।

प्रशंसा
काव्यशास्त्रमर्मज्ञः माघः बहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।
"उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥"
"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"
"नवसर्गे गते माघे नवशब्दो न विद्यते"
इत्यादयः माघकवेः प्रशंसापराः उक्तयः विराजन्ते ।
शास्त्री  रेखा सिंह जयशूर

महाकवि भारवि

महाकवि भारवि
--------------------------

भारविः कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् । 'किरातार्जुनीयं' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।

भारविः शैव आसीत् । भारविरिति नाम ऐहोळे शिलालेखे निम्नलिखितरुपेण प्राप्यते –

येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म ।
स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥
अयं पुलकेशिनो द्वितीयस्य ६३४ ई. सामयिकः शिलालेखः, अतो भारविस्तत्पूर्वतनः सम्भवति । किञ्च काशिकावृत्तौ भारवे काव्यमुदाहृतं दृश्यते । अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं भारवेः प्रसिध्दिरजायतेति तर्कयितुं शक्यते । अतः भारवेः समयः षष्ठेशवीयशतकं मन्तुं युज्यते । भारवेः किरातार्जुनीयम् शिवार्जुनयुध्दमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबध्देऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् । द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पत्न्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपध्दतिं ज्ञातमेकं वनेचरं गुप्तचररुपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णं शासनपध्दतिं युधिष्ठिराय निवेदयामस । भीमद्रौपद्यौ युधिष्टिरं बहूत्तेजयामासतुः परं प्रतिज्ञामुल्लङ्घ्य युधिष्ठरो युध्दार्थं न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । स पाशुपतास्त्रमासादयितुमर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रयासा अभवत् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमादायागतः । मायावी शुकरोऽर्जुनस्याश्रमपार्श्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शूकरे बाणं प्रचिक्षिपतुः । इदमेव युध्दकारणमजायत । युदध्यमानयोः किरातार्जुनयोर्गाण्डीवी भुजाभ्यामाजध्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपराक्रमदर्शनतुष्टः शिवोऽर्जुनाय पाशुतास्त्रं ददौ ।
संस्कृतमहाकाव्यपरम्परायां भारवेस्तृतीयं स्थानं कालक्रमदृष्ट्या । स हि संस्कृतकाव्यजगति अलङ्कृतशैल्याः प्रथम उन्नायकः पण्डितयुगस्य प्रवर्तकश्च । तस्य किरातार्जुनीयं महाकाव्यं प्रसिद्धं यद्धि काव्यसर्वस्वभूतयोर्भावकक्षापक्षयोः समन्वयापेक्षयापि कवेः पाण्डित्यप्रदर्शनमेव प्राधान्येनावलम्बते।

महापण्डितस्यास्यैतिह्यविषये स्पष्टतया न किमपि ज्ञायते। केचनामुं दाक्षिणात्यं मन्यन्ते कतिपये तूत्तरखण्डभवमपि । स्वविषये कविमनमेवालम्बते पण्डितेतरवत् । एतावदेव निश्चीयते यत्कविरसौ माघपूर्ववर्ती कालिदासपरवर्ती च। सम्प्राप्ताभिलेखेषु पुलकेशिनो द्वितीयस्य चालुक्यवंश्यस्य शासनकाले रविकीर्तिना समुट्टङ्किते शिलाभिलेखे कविरयं कालिदासेन सह स्मृतो दृश्यते । यथा - १७.....................

येनायोजि नवेश्यस्थिरमर्त्यविधौ विवेकिना जिनवेश्म।

स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥३७॥ इति ।

त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः, सप्ताब्दशतयुक्तेषुः गतेष्वब्देषु पञ्चसु।।३३॥

पञ्चाशत्सु कलौ काले षट्सु पञ्चशतासु च, समासु समतीतासु शकानामपि भूभुजाम् ।।३४॥

महाभारतयुद्धकालतः ३०३० वर्षानन्तरं, कलेः ३०३०+७०५= ३७३५ मितवर्षे शककालात् ५५६ वर्षेषु व्यतीतेषु चेत्यस्याशयः । कलेः ६३६ वर्षेषु व्यतीतेषु युधिष्ठिरो जनिं लेभे। महाभारतयुद्धे सोऽशीतिवर्षवयस्क आसीत् । तेन हि कलेः ७२६ वर्षेषु व्यतीतेषु महाभारतयुद्धं प्रवर्तितमासीत् । तथैव नृपविक्रमार्कात् १३५ वर्षेषु यातेषु शकयुगः प्रवर्तितो मन्यते । तेन शकाब्दक्रिष्टाब्दयोरपि ७८ वर्षाणामन्तरं विद्यते । अतोऽस्य कालः ६७१ मितवैक्रमाब्दमभितो दृश्यते । तदा कालिदाससमकक्षमेव ख्यातिकीर्तिना कविना न्यूनमपि ततः शताब्दीपूर्ववर्तिना भाव्यम्। अपरञ्च विक्रमानन्तरं ७०७ मितवर्षाण्यभितः प्रणीतायामष्टाध्याय्याः काशिकावृत्तौ 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवीयं पद्यमुदाहृतं दृश्यते । तेन न कथमपि भारविना तत्परवर्तिना भाव्यम् । अवन्तीसुन्दरीकथानुसारेण भारविः विष्णुवर्धनाऽऽख्यस्य कस्यचिन्नृपस्य सभापण्डितः आसीदिति ज्ञायते । यथोक्तं तत्र -

स मेधावी कविर्विद्वान् भारविः प्रभवो मिराम् ।

अनुरुध्याऽकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ।। इति ।

केचिदत्र भारविशब्दं द्वितीयान्तमपि पठन्ति । तथैवाऽप्यस्तु । कोऽसौ विष्णुवर्धन इत्यपेक्षायां समालोचकास्तं पुलकेशिनोऽनुजं मन्यन्ते, येन ६७२ मितवैक्रमाब्दे श्रीहर्षः पराजितः । वस्तुतस्तु तर्कोऽयं तथ्येन सह नैव संवदते इति मन्यते। यतो हि -

११. अपरिमितविभूतिस्फीतसामन्तसेना, मुकुटमणिमयूखाक्रान्तपादारविन्दः ।

युधि पतितगजेन्द्रानीकबीत्सभूतो, भयविगलितहर्षो येन चाकारि हर्षः ॥२३॥

इति ऐहोलाभिलेखे स्मृतं दृश्यते । यदि हि पुलकेशिनोऽनुजस्य विष्णुवर्धनस्य सभासत्त्वेन भारविगृह्यते तदो तस्य रविकीर्तेरपि परकालिकत्वमारतेत् । तेन हि यदि भारवेविष्णुवर्धनाख्यस्य सभापण्डितत्वमेवं मन्येत तदाऽपि विष्णुवर्धनेन केनाऽप्यन्येन पुलकेशिपूर्ववर्तिना भाव्यम् । कतिपये तु बाणेन हर्षचरिते स्वपूर्ववर्तिकविप्रसङ्गे भारविनैव स्मृतोऽतस्तेन बाणपरवर्तिना भाव्यमित्यपि निर्दिशन्ति । सत्यमेतावन्मात्रमत्र यत्, बाणो भारविं नाम्ना नैव स्मरति । बाणो हर्षसभापण्डितः । तेन बाणरविकीर्त्योः समकालिकत्वं मन्यते। श्रीहर्षो हि सम्राट् ६६२ मितवैक्रमाब्दे साम्राज्येऽभिषिक्तः ७०५ मितवैक्रमाब्दे निर्वाणमाप्तवान् । बाणस्तु हर्षनिधनानन्तरमपि जीवित आसीत् । ६७१ मितवैक्रमाब्दे रविकीर्तिना तथाऽऽदृत भारविर्यदि बाणेन नैव स्मृतश्चेत्तद् बाणस्यैव दोषो वा तदुपेक्षा।

सम्भवति कान्यकुब्जेश्वरसभासद्भूतो बाणो भारविं नैव जानाति स्म तथा वा ते समुल्लेखनीयं नैव मन्यते स्म । भारवेः प्रसिद्धिरधिकरूपेण दाक्षिणात्यप्रदेश एवाऽऽसीत्तदानीम् । बाणो भारविं जानन्नपि केनाऽपि कारणेन नैव तत्रोल्लिखति इति मन्यते विद्वद्भिः। यतो हि ७०७ मितवैक्रमाब्दानभितः प्रणीतायां काशिकायां स्वकथनदार्ढ्याय 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवेर्वचनं काश्मीरौ जयादित्यवामनौ परमप्रामाणिकत्वेनौद्धरतः तत्समकालीन एव प्रीतिकूटवासी बाणो नैव तज्ज्ञानातीति नैव विश्वासभूमिः । तत्र प्रादेशिकताऽपि कारणत्वेन सम्भवति। यतो हि न केवलं बाणोऽपि तु ध्वन्यालोक कृदपि भारविं नैवोद्धरति किन्तु बाणभट्ट बहुशः विद्वत्प्रसिद्धिरपि भारविं बाणपूर्ववर्तिनमेव समर्थयति । यथा -

मेण्ठे स्वद्विरदाधिरोहिणिवशं याते सुबन्धौ विधेः।

शान्ते हन्त च भारवौ विघटिते बाणे विषादस्पृशः।।[१]

दण्डिनः -

वंशवीर्यप्रतापादीन् वर्णयित्वा रिपोरपि।

तज्जयान्नायकोत्कर्षकथनं च धिनोति न।।[२]

इति कथनं भारवेः किरातार्जुनीये प्रतिभटकिरातवर्णनं लक्षयति इति समालोचकाः वदन्ति । सति तथा भारवेर्दण्डिनोऽपि पूर्ववर्तित्वं मन्यते।

एवमेव दुर्विनीताख्येन कोङ्कणनरेशस्याविनीतस्य पुत्रेण किरातार्जुनीयस्य पञ्चदशसर्गस्य टीका प्रणीताऽऽसीत् । स च राजा ६३७ मितवैक्रमाब्दमभितः स्थितिवानासीत् । अनेनापि भारवेस्तत्समये प्रसिद्धिः मन्यते। दण्डिप्रणीतत्वेन प्रसिद्धायामवन्तिसुन्दरीकथायां कथितम् -

"को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथासमीहितेन,

साधयति यथा यतः कौशिककुमारं महाशैवं महाप्रभावम्।

गवां प्रभवं प्रदीप्तभासं भारविं रविमिवेन्दुरनुरूप्यदर्श

इव पुन्यकर्मणि विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबध्नात्।'' इति ।
दण्डिनः कथनमिदमादाय पण्डिताः भारविनं दण्डिनः प्रपितामहं मन्यन्ते । उक्तं हिं यद् भारविरस्योपाधिः, जन्मनाम तु दामोदरः । असौ हि नारायणस्वामिनः पुत्रः । तस्य पुत्रो मनोरथाऽऽख्यः । तस्य च वीरदत्तादयश्चत्वारः सुताः । वीरदत्तस्य गौर्याख्यायां पत्न्यां जातो दण्डीति । एतेन भारवेः दामोदरस्य चैक्यं मन्यते। किन्तु नैतद्विश्वासभूमिः । न च दण्डिना तत्समर्थितं यत्र कुत्रापि न च किरातार्जुनीयव्याख्यातारश्च तत्स्मरन्ति । एतेन भारवेः दण्डिपूर्ववतत्वं तु सूच्यत एव।

एवञ्च सन्ति कतिपयानि वचनानि यैर्भारवेर्माघपूर्वर्वितत्वं संसूच्यते । यथा -

“तावद्भा भारवेर्भाति यावन्माघस्य नोदयः ।"

"उपमा कालिदासस्य भारवेरर्थगौरवम्।

दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।।"

नैतावन्मात्रमपि तु बृहत्त्रय्यां किरातार्जुनीयस्यैव नाम प्रथमं गृह्यते तदनन्तरमेव शिशुपालवधनैषधीयचरितयोः । एभिरन्यान्यैश्च प्रमाणैरनुमीयते यद्भारविः न्यूनतमपि विक्रमानन्तरं षष्ठशतके स्थितिवानासीत् । तस्य स्थितिकालः कविजीविते ५८५ मितवैक्रमाब्दमभितोऽनुमितः । तस्य हि हंसराजानुसारेण ६०७ मितवैक्रमाब्दः स्थितिकालः । राजशेखरः उल्लिखति -

इह कालिदासभर्तृमेण्ठावत्रामररूपसूरभारवयः।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम्।।

इति। तस्य एतत् कथनमादृत्य भारविः विक्रमानन्तर ५००-५८० मितवर्षान्तरालवर्ती मन्यते, बाणात् न्यूनतममपि शताधिकवर्षपूर्ववतनम्।
न केवलं स्थितिकालस्यापि तु कवेरस्य देशविषयेऽपि तथैवान्धकारो विद्यते । राजशेखरानुसारेणासौ विशालायां परीक्षित आसीत् किन्तु नैतावताऽस्य देशो निर्णीतुं शक्यते । अधिकांशतः पण्डिता अमुं दाक्षिणात्यं मन्यन्ते किन्तु अस्य शरद्धिमालययोर्वर्णनं तु कविममुमौत्तरीयमेव सूचयति । अस्य हि सह्याद्रिप्रसंगमालोक्य केचित्तं महाराष्ट्रीयं मन्यन्तेऽन्ये तु तद्वाचोयुक्तिमेव मन्यन्ते।

भारवेः कृतित्वेन सम्प्रति किरातार्जुनीयमेव लभ्यते । एतदनुमीयते यदेतादृशस्य महाप्रतिभासम्पन्नस्य कवेः स्युरेव तदितरा अपि कृतयः कालेन कवलिताः।

किरातार्जुनीयं सर्वविधलक्षणोपेतं महाकाव्यम् । अत्र सन्ति अष्टादशसर्गाः सम्प्रति समुपलब्धाः । महाभारतस्य वनपर्वणि समुल्लिखतमर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निबद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापेक्षमेव समधिकं पुष्णाति । द्यूते पराजितो युधिष्ठिरः सानुजः सभार्यः संविदानुसारेण वनवासनिमित्तं द्वैतवनं प्रविशति । तत्र स्थितः स दुर्योधनवृत्तान्तज्ञानाय कञ्चित्किरातं वर्णिरूपेण हस्तिनापुरं प्रेषयति । ज्ञातवृत्तश्च स द्वैतवनमागत्य सर्वं राज्ञे निवेदयति । युधिष्ठिरोऽपि तत्सर्वं भ्रातृभ्यः श्रावयति । विपक्षस्योत्कर्षमसहमाना पाञ्चाली पतिं धिक्कृतवती सती युद्धाय प्रेरयति । प्रियोक्तं द्रढयन् भीमोऽपि तं धैर्यमपहाय विक्रमाय प्रेरयति । युधिष्ठिरश्च तं सान्त्वयन्नेव व्यासेन निर्दिश्यते फाल्गुनाय दिव्यास्त्रलाभाय प्रेषयितुम् । तत्परामर्शानुसारमेवार्जुनस्तपसे हिमालयं प्रविशति यक्षेण सह । इन्द्रकीलपर्वतं गत्वा तपसि रतोऽर्जुनोः विघ्नेः प्रतिहन्यमानोऽपि स्वलक्ष्यान्नैव विचलति । तं परीक्षितुं त्र्यम्बकः किरातवेषेण तत्रागच्छति। उभावेव समकालं मायाविनं शंकरं प्रहरतः । तस्य निधनकारणमादाय तयोः विवादः समुत्तिष्ठते । युद्धे पराजितोऽप्यर्जुनः स्वप्रयासं नैव जहाति । तेन परमप्रीतः शङ्करस्तस्मै पाशुपतास्त्रं ददाति 
काव्यमिदमालक्ष्य मल्लिनाथः कथयति -

नेता मध्यमपाण्डवो भगवतो नारायणस्यांशजः।

तस्योत्कर्षकृते नु वर्ण्यचरितो दिव्यः किरातः पुनः।।

शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः।

शैलोद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्।। इति।

चतुर्दिग्विकसितप्रतिभावानसौ कविः स्वल्पेनैव वस्तुमाध्यमेन समग्रमेव दर्शनमत्र, समाक्षिप्तवानासीत् । काव्येऽस्मिन् वनेचरमुखाद् दुर्योधतशासनवृत्तान्तवर्णनं, द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनं, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनं, गन्धर्वाप्सरसां विलासवर्णनं, उद्यानजलक्रीडा, सायंचन्द्रोदय-सुरत-प्रभातादिवर्णनं, शिवार्जुनयोः युद्धवर्णनं, चोत्तरोत्तरं प्रातिस्विकोत्कर्षं जनयन्ति ।

कथ्यते हि भारविः भाषा-भाव-सौन्दर्य-रससिद्धिवर्णनाचातुरी-शास्त्रीय- पाण्डित्यादिविविधपक्षाणाम् एकाश्रय इति । तस्य हि भावानुसारी शब्दप्रयोगः, अर्थगौरवं, उदात्तकल्पना च तं कविषु श्रेष्ठं भावयन्ति । स हि सर्वानेव रसान् साधु साधयति विविधानि च्छन्दांसि च । तस्य भाषायां माधुर्यप्रौढतयोरपूर्वः समन्वयो दृश्यते । भावपक्षं न तथोपेक्षमाणोऽपि कविरसौ प्राधान्येन कलापक्षधरः । पञ्चदशसर्गे तस्य शब्दविलासो दर्शनीयः। तत्र कतिपये श्लोकाः एकाक्षरिणः सन्ति । यथा -

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।

नुन्नोऽनुन्नो ननुन्नेनो नानेनानुन्ननुन्ननुत् ॥ इति ।

तथैव -

ससासिः सासुसूः सासो येया येयी ययाययः ।

ललौ लीलां ललोऽलोलः शशीशशिशुशी शशन् ॥[३]

द्व्यक्षरं यथा -

चारचञ्चुश्चिरारेची चञ्चच्चीररुचारुचः।

चचार रुचिरश्चारु चारैराचारचञ्चुरः।।[४]

चित्रकाव्यप्रणयनस्य त्वयं प्रवर्तक एव । अमुमेवानुवृत्य पश्चाद्वर्तिनो माघरत्नाकराद्याः कवयस्तथा प्रावर्तयन्त काव्यस्य चित्रत्वम् । सत्यपि शब्दविलासप्राचुर्ये भारवावकृत्रिमं नाम न किञ्चिदस्ति । स स्वयमेव कथयति -

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्।

मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः।।[५]

तथैव-

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम्।

रचिता पृथगर्थतां गिरां न च सामर्थ्यमपोहितं क्वचित्।।[६] इति ।

राजनीतौ प्रावीण्यं यथा -

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।

व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः।।[७]

प्रकर्षतन्त्रा हि रणे जयश्रीः

सखीनिव प्रीतियुजोऽनुजीविनः समानमानानु सुहृदश्च बन्धुभिः ।

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ।।

गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ।

अस्य हि व्याकरणज्ञानं तु पूर्ववर्तिनं कालिदासमूर्ध्ववर्तिनं माघमपि अतिवृत्य तिष्ठति । स हि अनद्यतने लङमेव प्रयुनक्ति न लुङम्, एवमेव पुरावृत्तवर्णने एव लिट् प्रयुक्तः । अद्यतनभूतार्थकलुङ् तु दशकृत्व एव प्रयुक्तो यदा माघेन २७२ कृत्व इति समालोचकाः । कालिदासस्तु सर्वत्र सामान्येन प्रयुनक्ति ।

छन्दःप्रयोगेऽप्यस्य महत्कौशलं दृश्यते । तस्य वंशस्थचारुत्वं प्रशंसन् क्षेमेन्द्रः कथयति

वृत्तच्छत्रस्य सा काऽपि वंशस्थस्य विचित्रता।

प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ।। इति।

अप्रसिद्धमपि उद्गताप्रभृतिवृत्तमसौ साधु प्रयुनक्ति । असौ हि एकस्मिन्नेव सर्गे षोडशविधानि छन्दांस्यपि प्रयुक्तवान् यथा पञ्चमे। अलङ्कृतशैल्युन्नायकस्याऽप्यस्य भाषा सरला हृद्या च विद्यते । घटे सागरमेव समावेशयन्नप्यसौ स्पष्टतां न मुञ्चति । कथितमेव -

प्रदेशवृत्यापि महान्तमर्थं प्रदर्शयन्ती रसमादधानाः।

सा भारवेः सत्पथदीपिकेव रम्या कृतिः कैरिह नोपजीव्या॥ इति ।

मल्लिनाथः कथयति -

नारिकेलफलसम्मितं वचो भारवेः सपदि तद्विभज्यते ।

स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम्॥ इति।

सूक्तिप्रियः कविरसौ सूक्तिमुक्तानां मालामेव ग्रथ्नाति । तस्य हि काव्यस्याधिकांशभागः सूक्तिमयः । यथा 'हितं मनोहारि च दुर्लभं वचः', 'न वञ्चनीयाः प्रभवोऽनुजीविभिः', 'प्रकर्षतन्त्रा हिरणे जयश्रीः', 'अविवेकः परमापदां पदम्' इत्यादि ।

अर्थगौरवं तु तस्य वैशिष्ट्येषु प्रकृष्टमेव । किन्त्वेतेन नैवेदमवधेयं यदस्य काव्ये सर्वत्रागम्यता एवास्ति । अर्थगौरवस्य अत्रायमेवाशयो यत्स सुदीर्घमपि पन्थानं स्वल्पेनैव प्रयासेन पारयति । यथा हि -

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।

गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ।। इति ।

साधूक्तं समालोचकैः यद्भारवेः काव्यं कालिदासीयेन सह साम्यं नैवाप्यधिगच्छेत्तथापि तत्र ललितपदावल्या अर्थगाम्भीर्यस्य च मञ्जुलसमन्वयः काञ्चनमणिसंयोगमनुहरति । कटुसत्यवादी कविरसौ द्रौपदी मुखेन कथयति -

'प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा।' इति ।

वस्तुतस्तु अकृतार्थं प्रत्यागतमपि न कोऽपि समनोयोगं गृह्णाति । तथा कथनेनासौ 'सर्वे नन्दन्ति यशसाऽऽगतेन समासाहेन योधमुख्येन वीरः' इति श्रुतिवाक्यमनुहरति । तथैव -

'विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सन् जुहुधीह पावकम्' । धनुभृता तु विक्रमितव्यमेव वस्तुतः । यथा हि 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनेन कालिदासो दीपशिखाविशेषणमुपार्जयद्यथा वा माघो घण्टामाघ इति तथैव भारविरपि आतपत्रभारविरित्युच्यते पद्येनानेन -

उत्फुल्लस्थलनलिनीवनादमुष्माद्भूतः सरसिजसम्भवः परागः ।

वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्॥[८]

भारविः कर्मणि विश्वसिति न तु भाग्ये । स द्रौपदीमुखेनास्य सुन्दरमुदाहरणं प्रस्तौति । यथा -

करोति यः सर्वजनीतिरिक्तां सम्भावनामर्थवती क्रियाभिः।

संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ।। इति ।

सः यत्र प्रविशति तत्र तेनैव रूपेण मिलति । इदमेव भारवेः साफल्यस्य रहस्यम् । स हि ग्राम्यजीवनर्णने ग्रामीण एव भवति राजनीतौ तु अमात्य एव । गोपालमधिकृत्य स कथयति -

गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।

ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ।। इति ।

वस्तृतो ग्रामकामो गोपालो वनकामश्च नापितो व्यर्थ एव। तस्येदं कथनं वस्तुतो यथार्थं तस्य काव्ये -

भवन्ति ते सभ्यतमा विपश्चितं मनोगतं वाचि निवेशयन्ति ये ।

नयन्ति तैष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ।।[९]

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।

सत्स्वपि विविधेषु गुणेषु भारविर्यदा कदा स्वीयमुत्कर्षमपि विस्मृत्य तथा करोति येन तस्य कृतेः काव्यत्वमपि हीयते । अलङ्कारभारेण यत्र कुत्र चित्रत्वेन काव्यार्थो व्याहतो दृश्यते । तथैव शृङ्गारवर्णने रसोचिततरलतायाः स्थानमैन्द्रियप्रेकर्षो गृह्णाति । विविधच्छन्दसां प्रयोगो भारायैव दृश्यते यथा पञ्चमस्कन्धे । यत्र कुत्र वार्ता पात्रयोग्यतामतिवर्तते । तथापि तस्य काव्यस्योत्कर्षस्तु न केनाऽप्यावलपितुं शक्यते । आचार्यपण्डितयुगयोः सेतुत्वेन पण्डितयुगस्य प्रवर्तकोऽयं कविः स्वप्रयासे सफलो मन्यते पश्चाद्वर्तिभिः बहुशोऽनुक्रियते च।

भारवेरर्थगौरवं प्रसिध्दम् । अत एव मल्लिनाथोऽपि टीकाप्रारम्भे – नारिकेलफलसम्मितं वचो भारवेरित्याह । बहोरप्यर्थराशेरल्पेन शब्देनाभिधाने भारविरभ्यस्तकौशल इति सर्वेषां विदुषां विचारः । विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः । 'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति ।'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिद्धा । एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन, वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् । वस्तुत इयमेवोक्तिर्भारविकवित्वप्रशंसायामप्युपयुज्यते । ऋतूनां जलक्रीडायाश्चन्द्रोदयस्यच वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावस्रोपन्यासे चित्रकाव्यनिर्माणे च परं साफल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः –

वरं विरोधोऽपि समं महात्मभिः ।
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
हितं मनोहारि च् दुर्लभं वचः ।
विश्वसयत्याशु सतां हि योगः ।
सुदुर्लभाः सर्वमनोरमा गिरः ।
गुरुतां नयन्ति हि गुणा न संहतिः ।
गुणाः प्रियत्वेऽधिकृता न संस्तवः।
षाड्गुण्यप्रभवा नीतिर्वंशस्थेन विराजते इति क्षेमेन्द्रोक्तिर्वंशस्थोपनिबध्दां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्यादिति सम्भाव्यते । भारवेः कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽऽसीत् । भारविकवितायां तर्कात्मकमोजः प्रबलम् । कवित्वनिदर्शनाय कतिचन पद्यान्युद्घ्रियन्ते ।

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरं मतिरादर्श इवाभिलक्ष्यते ॥
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥
मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः ॥

*किरातार्जुनीयम्*

महाकविः भारविः शैवमतावलम्बी , प्राकाण्डपण्डितः, राजनीतिज्ञः, वीररसवर्णनकुशलः, अलङ्कृतशैल्याः प्रवर्तकः च आसीत् । भारविणा निजपरिवारस्य , निवासस्थानस्य, पितुः, पितामहस्य, गुरोर्वा विषये कोप्युल्लेखो न कृतः किरातार्जुनीये । दण्डिविरचितम् अवन्तीसुन्दरीकथा अनुसारेण कुशिकगोत्रीयाः ब्राह्मणाः आनदपुरे निवसन्ति स्म । ततः परं ते वरारप्रान्ते अचलपुरे एलिचपुरे वा आगत्य निवासम् अकुर्वन् । अस्मिन्नेव वंशे नारायणस्वामी जातः । तस्य पुत्रः एव दामोदरः आसीत् । अयमेव दामोदरः भारविः इति नाम्ना प्रख्यातः अभवत् । तत्र भारविविषयकः श्लोकः अयं प्राप्यते -

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ॥
इत्थं भारविः दण्डिनः प्रपितामहः आसीत् । तस्य स्थितिकालः ६०० ईसवीयसमीपे मन्यते । अस्य ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं प्राप्यते; यत् बृहत्त्रय्यां प्रथमस्थाने’ परिगणितम् । संस्कृतविद्वत्समाजे ‘भारवेरर्थगौरवम्’, ‘नारिकेलफलसम्मितं वचो’ ‘स्पुटता न पदैरपाकृता’ इत्याभणकानि सुप्रसिध्दानि एव । महाकविभारविकृते किरातार्जुनीयमहाकाव्ये तज्जीवनविषयकसाक्ष्याभावात् बाह्यसाक्ष्यानुसारं तस्य कालनिर्धारणं करणीयम् ।

दक्षिणभारते एहोलग्रामे ६३४ ख्रिष्टीया जैनकविना रविकीर्तिना लिखितशिलालेखे “ स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः” इत्यनेन ज्ञायते यत् सप्तम शताब्दयाः पूर्वार्ध्दं यावत् भारविः सुविख्यातः कविरासीत् ।
काव्यकलायाः उत्तरोत्तरप्रभावदृष्ट्या कालिदासः भारवेः पूर्ववर्ती महाकविमाघश्च उत्तरवर्ती कविरासीत् । माघस्य स्थितिकालः ७०० ख्रिष्टीयाब्दः मन्यते, अतः भारवेः स्थितिकालः षष्ठशताब्धाः उत्तरार्ध्दे भवैतुमर्हति ।
काशिकायां भारवेः (किरात ३/१४) इत्युध्दरणं प्राप्यते । अतः भारवेः कालः वामनजयादित्याभ्यां (सप्तमशताब्दी –पूर्व) षष्ठशताब्धाः उत्तरार्ध्दे भवेत् ।
अवन्तीसुन्दरीकथा – अनुसारं दण्डिनः प्रपितामहः दामोदरः एव ‘भारविः’ यः विष्णुवर्ध्दनस्य (६१५ ई.) समापण्डितो आसीत् । अतः तस्य कालः षष्ठशताब्द्याः उत्तरार्ध्दे भवितुमर्हति । निष्कर्षरुपेण एवं प्रतिभाति यत् भारवेः स्थितिकालः षष्ठशताब्द्याः उत्तरार्ध्दे सप्तमशताब्द्याः पूर्वार्ध्दे (५५०-६०० ई.) भवैतुम् अर्हति ।
महाकविभारविना महाभारतकथामाश्रित्य अलंकृतकलापक्षप्रधानशैल्या विरचितं अष्टादशसर्गात्मकं वीररसप्रधानम् अर्थगाम्भीर्ययुक्तं बृहत्त्रय्यां प्रथमपरिगणितं ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं समुपलभ्यते । अस्य ग्रन्थस्य शुभारम्भः ‘श्री’ शब्देन, सर्गान्तः ‘लक्ष्मी – शब्देन च भवति । अत्र अर्जुनस्य किरातवेशधारिणा शङ्करेण सह युध्दं वर्णितम् । अत एव ग्रन्थस्य नामकरणं कृतं – ‘किरातार्जुनीयम्’ किराताश्च अर्जुनश्च किरातार्जुनौ (द्वन्द्वः) किरातार्जुर्नौ अधिकृत्य कृतं काव्यं किरातार्जुनीयम् । किरातार्जुन + छ (‘ईय’ आदेशः) अर्जुनाय दिव्यास्त्राणां प्राप्तिरेव महाकाव्यस्य फलम् । अतः ग्रन्थस्यास्य नायकः अर्जुनः नायिका च द्रौपदी वर्तते । अर्थगौरवं, स्पष्टता, पुनरुक्तेरभावः अलंकृतशब्दयोजनाश्च अस्य महाकाव्यस्य वैशिष्ट्यम् । भारविना एकाक्षरद्वयक्षर श्लोकाः अपि रचिताः । तद्यथा – “ न नोनन्नुनो नाना नानानना ननु” किरात. १५/१४. ग्रन्थेऽस्मिन् ऋतुवर्णनं, हिमालयवर्णनं, सन्ध्यावर्णनं, चन्द्रवर्णनं, प्रभातमित्यादीनां रोचकं रमणीयञ्च चित्रणं विद्यते । एवमेव पञ्चदशे सर्गे चित्रकाव्यस्य वर्णनं दर्शनीयम् । प्रथमसर्गे द्रौपद्याः कथने या वचनचातुरी विद्यते, सा अन्यत्र दुर्लभा एव ।

किरातार्जुनीयस्य कथानकस्य मूलाधारः महाभारतम् अस्ति। महाभारतस्य अष्टादशसर्गेषु वनपर्वणि किरातार्जुनीयस्य कथा अस्ति। अत्र किरातः तत्वेषधारी शिवः अस्ति। महाभारतात् संक्षिप्तकथानकं स्वीकृत्य भारविः स्वकल्पनाभिः काव्यप्रतिभयाच कथानके मौलिकताम् उत्पादितवान्। महाभारतस्य शैली सरला अस्ति किन्तु किरातार्जुनीयस्य शैली क्लिष्टा अलङ्कृता च अस्ति। महाकाव्यलक्षणानुरोधेन भारविः स्थाने स्थाने ऋतु- पर्वत- नदी- वन- प्रातः-सन्ध्यादीनाम् अपि सुन्दरं वर्णनं कृतवान्। भारवेरर्थगौरवम् इत्युक्त्यनुसारम् किरातर्जुनीयस्य अर्थगौरवम् अतिव प्रसिद्धम् अस्ति। चित्रकाव्यस्य चमत्कारं प्रदर्शयन् भारविः एकव्यञ्जनस्य प्रयोगेण अपि श्लोकानां निर्माणं कृतवान्।

उदाहरणार्थं श्लोकमेकम् अत्र दत्तम्।
न नोन नुन्नो नुन्नानो नाना नानाननाननु।
नुन्नोऽनुन्नो ननुन्नेना नानेना नुन्ननुन्ननुत्॥किरा॥

शास्त्री  रेखा सिंह जयशूर

महाकवि दांडी

महाकवि दांडी
------------------------
दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्त रचनाः सन्ति। एषः काञ्जीवासी आसीत्।

दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न स्मरतीति तस्य स्थितिकालस्य पूर्वसीमा, अभिनवगुप्तस्तं लोचने स्मरतीति तस्यापरसीमा।

अवन्तिसुन्दरीकथाऽनुसारेण दण्डी दामोदराऽऽख्यस्य प्रपौत्रः आसीत्। दामोदरस्य चतुर्षु सुतेषु कनिष्ठस्य वीरदत्तस्य सुत आसीद् दण्डी । तस्य माता गौरी । कथ्यते दामोदरः भारविरेव किंवा भारवेरन्तरङ्गसुहृदासीत् । सः विष्णुवर्धनाख्यस्य सिंहविष्णोः काञ्चीनरेशस्य सभापण्डित आसीत् । दामोदरस्य पुत्रो वीरेश्वरदत्तोऽपि सिंहविष्णुसुतस्य महेन्द्रवर्मणः सभापण्डित आसीत् । तथैव तत्सुतो दण्डी महेन्द्रवर्मणः सुतस्य नरसिंहवर्मणस्तत्सुतस्य राजवर्मणश्च सभाध्यक्ष आसीत् । नरसिंहवर्मणः स्थितिकालः ७४७-७८२ मितवैक्रमाब्दानभितः । एवमेव अवन्तिसुन्दरीकथायाम् -

भिन्नतीक्ष्णमुखेनाऽपि चित्रं बाणेन निर्व्यथः।

व्याहारेषु जहौ लीलां न मयूरः::::::::::।।

इति बाणो मयूरश्च कवी स्मृतौ दृश्येते । अनेन अवन्तिसुन्दरीकथायां वर्णितायाः कादम्बर्याः वर्णनस्य बाणवर्णितकादम्बरीवर्णनेन सह साजात्येनापि दण्डिनो बाणपरवर्तित्वं मन्यते। बाणः ७१५ मितवैक्रमाब्दे तनुं तत्याजेति मन्यते। तदनन्तरवर्तित्वेन दण्डिनः ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन विद्वत्सु सम्मतिः।

दण्डिनः प्रासादिकगुणगुम्फितां सरलां भाषां विलोक्य केचित्तं बाणपूर्ववर्तिनमेव मन्यन्ते । तेषां मते सति तस्य बाणपरवर्तित्वे तस्य भाषयाऽपि बाणप्रवर्तितशैल्या प्रभावितया भाव्यं स्यान्न हि भाषयाऽपि तथा प्रतीयत इति। किन्तु नेदं युक्तियुक्तं प्रमाणं मन्यते यतो हि बाणपश्चाद्वर्तिनः सर्वे बाणमेवानुकुर्वन्तीति नैव राजाज्ञा कुत्रापि । कवेस्तु स्वकीयं वैशिष्ट्यं भवति । कमनीयपदावल्येव दण्डिनो वैशिष्टयम् । कल्पितेऽपि प्रमाणबाहुल्ये दण्डिनो यथार्थतः स्थितिकालस्तु ७००-८५० मितवैक्रमाब्दान्तरालः मन्यते। तेन ७५० मितवैक्रमाब्दपश्चाद्वर्तिना तु न कदापि भाव्यं यतो हि ७५० मितवैक्रमाब्दानभितः स्थितिमती विज्जका तं स्पष्टमेव स्मरति ।

नीलोत्पलदलश्यामां विज्जकां मामजानता।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती॥ इति ।

विज्जका द्वितीयपुलकेशिनः पुत्रस्य चन्द्रादित्यस्य पट्टराज्ञी विजयभट्टारिकैव नान्या।

दण्डी संस्कृतसाहित्ये मूर्तिमत् कविरेव। कथ्यते हि -

जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। इति ।

दण्डिनः कृतित्वेन सन्त्यनेके ग्रथाः प्रसिद्धाः । यथा -

१. दशकुमारचरितं - गद्यकाव्यं कथारूपम् ।

२. काव्यादर्शः - लक्षणग्रन्थः

३. अवन्तिसुन्दरीकथा - गद्यकाव्यम्

४. छन्दोविचितिः

५. कलापरिच्छेदः

६. द्विसन्धानकाव्यम्

७. वातमन्दिरम्

केचिदत्र मृच्छकटिकं गृह्णन्ति किन्तु वातमन्दिरमेव तत् । तेष्वपि त्रयो नितान्तं ख्याताः -दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा (सम्भवतः)। कलापरिच्छेदः काव्यादर्शस्यैवाग्रिमो भागो न तु स्वतन्त्रग्रन्थः । एवमेव छन्दोविचितिरपि । यथोक्तं काव्यादर्शो -

'इत्थं कलाचतुःषष्ठिविरोधः साधु नीयताम्।

तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति।।[१]

'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।

छन्दोविचित्य सकलस्तत्प्रपञ्चो निदर्शितः ।।[२]

दण्डिनो द्विसन्धानकाव्यमित्थं भोजराजेन शृङ्गारप्रकाशे स्मृतम् -

'द्वितीयस्य ( द्विसन्धानप्रकारस्य ) उदाहरणं यथा दण्डिनो धनञ्जयस्य द्विसन्धानप्रबन्धौ'[३]

दशकुमारे यादृशी भौगोलिकी स्थितिवर्णिताऽस्ति तदनुसारेण तु दण्डी प्रभाकरवर्धनसमकालिको दृश्यते । तदनुसारेण तस्य बाणपूर्ववर्तित्वं सिध्यति अपि च गद्यकाव्यस्य प्रथमप्रयोक्तत्वञ्च । किन्तवेतन्न तथा प्रामाणिकं यतो हि कवयः श्रुतं वा कल्पितमप्यर्थं लीलया वर्णयन्ति यथा नैषधीयचरिते दमयन्तीस्वयंवरसभायां सप्तानामेव द्वीपानां राज्ञां विशेषतो जम्बूद्वीपस्य अवन्ति-गौड-मथुरा-काशी-अयोध्या-पाण्ड्य-महेन्द्र-काञ्ची-नेपाल-मलय-मिथिला-कामरूप-उत्कल-कीकटमहीपतीनामुपस्थितिवर्णनम् । अपरञ्च हर्षनिर्वाणानन्तरमपि भारतस्य दशा तथैव सञ्जाताऽऽसीद्या प्रभाकरवर्धनसमये आसीत् । काव्यादर्शे दण्डी कथयति यत् -

'इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।

प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्॥'[४] इति ।

राजवर्माणं स्वाश्रयदातृत्वेन स्मरति । ऐतिहासिकैः खलु राजवर्मा इति ७४७-७८२ मितवैक्रमाब्दान्तराले काञ्चीं शासत्पल्लवराजो नरसिंहूवर्मा गृह्यते । सति तथा, दण्डिनोऽपि तत्सभाकवित्वेन वा तत्समकालिकत्वेन ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन मन्यते ।

दण्डी न केवलं विद्वान्, तस्य कल्पना उदात्ता बदुमुखी च । नास्य प्रबन्धः सुबन्धोरिव प्रत्यक्षरश्लेषमयो नापि च बाणस्येव रुचिरस्वरुवर्णपदानि । अस्य तु पदानि प्रसादमधुराणि ललितललितानि भावगभितानि च । समालोचकाः आमनन्ति यत्, स्पष्टता, भव्यभावसमभिव्यक्तिः कोमलकल्पनाकमनीयता, विचारवेशद्यञ्चास्य कृतिगतं वैशिष्ट्यम् । कविरसौ अनुप्रासमयपदविन्यासे एव रमते । तेनैवोक्तं भवेत् - 'दण्डिनः पदलालित्यम्' इति । अस्य पात्राणां सजीवता रोचिष्णुहास्यविलासः हृदयङ्गमा व्यङ्गभङ्गी च सर्वेषां कृते प्ररोचकाः । यथा हि -

'कुमारा माराभिरामा रामास्तपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेनाभ्युदयाशंसं राजानमकार्षः।'

निभाल्यतामस्य कवित्वकमनीयताऽत्र -

सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम्।

मम मानसमभिलषतित्वं वित्तं कुरु तथा मृदुलम्॥ इति ।

एवमेवास्य वर्णनकौशलस्योदाहरणं यथा -

'तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरस्वं महीरुहसमूहं शरदिन्दमुख्या मन्मथसमाराधनस्थानञ्च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसकततलञ्च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयन् ललनातिलकविलोकनवेलाजनितशेषाणि स्मारं स्मारं मन्दमारुतकम्पितानि नवचतपल्लवानि मदनाग्निशिखा इव चकितो दर्शं दर्शं मनोजकर्णेजपानामिव कोकिलकोरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम' इत्यादि ।

सत्यमेवोक्तमेकेन समालोचकेन यद्दण्डिनो दशकुमारचरिते नानाविधा, रोमाञ्चकारिघटनाः सन्ति । ग्रन्थस्यास्य मुख्यो रसस्तु वीर एव किन्तु प्राधान्यमद्भूतस्यापि ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥
इति महाकविः राजशेखरः स्वस्य सुभाषितहारावलिग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु दण्डी (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।


दशकुमारचरितम्
----------------------
दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । अस्य पूर्वपीठिका, दशकुमारचरितं, उत्तरपीठिका चेति त्रयो भागाः । तत्रापि केचित्तु भाषागतभङ्गीमुद्दिश्य केवलं चरितभागमेव दण्डिप्रणीतं मन्यन्ते । तदनुसारेण यथा चरितभागस्य कमनीयपदा प्रसादगुणगुम्फिता मधुरमधुरा च भाषा न तथा पूर्वोत्तरपीठिकयोरिति । किन्तु कथनमतन्न युक्तियुक्तं सर्वेभ्यः। भाषाभङ्गी विषयानुबन्धिनी कवेस्तात्कालिकमनोवृत्यनुगा च । तेन एक एव कविरपि विविधभाषाभङ्गीमनुतिष्ठतीति नाश्चर्यं विषयाद्यनुसारेण ।

दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते।

दशकुमारचरितस्य सन्त्यनेके टीकाग्रन्थाः । अस्य पूर्वपीठिकायाः पददीपिकाऽभिधा टीका लभ्यते प्राचीना, नवीना च शेषराजशर्मणश्चन्द्रकलाऽऽख्या । मध्यभागस्य पदचन्द्रिका कवीन्द्राचार्यसरस्वतीकृता, शिवरामप्रणीता भूषणाऽऽख्या, लघुदीपिका च भानुचन्द्रकृता टीकाः । उत्तरपीठिकायाः न काऽपि टीका लभ्यते । पूर्वपीठिकायाः मध्यभागस्य च ताराचरणभट्टाचार्यप्रणीता बालविबोधिनी नाम्नी टीकाऽपि दृश्यते।

काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति ।

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुर्वधने ॥
अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री विष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्चीवरमिति नाम्नाधुना प्रसिद्धनगरे अभवत् । काञ्च्याः पल्लवनरेशस्य पुत्रस्य शिक्षायै दण्डी ' काव्यादर्शम्' रचितवान् इति प्रसिद्धास्ति किंवदन्ती ।

नवमशतब्द्याः ग्रन्थेषु दण्डिनः नामोल्लेखः प्राप्यते । अतः दण्डिनः समयो नवमशताब्द्याः पूर्वं भवितुमर्हति । "काव्यादर्शः"अस्य मौलिकग्रन्थो प्रतिभाति । प्राचीनमपि पद्यं काव्यादर्शे दृश्यते । "लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः" इत्यादौ दण्डी, महाकविकालिदासस्य "मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति" इति पद्यांशमुद्धरति । अतः कालिदासस्य पद्यादेवास्यास्तित्वमिति निर्विरोधम् ।

प्रो०आर्०नृहिंसाचार्यः काव्यादर्शे उल्लिखितं राजवर्माणं नृसिंहवर्मणा उपनाम्ना प्रसिद्धं मत्वा दण्डिनः स्थितिकालं सप्तमशताब्द्याः उत्तरार्धे स्वीकरोति । वस्तुतस्तु पल्लवराजस्य नृसिंहवर्मणः समयः ६९० ई आरभ्य ७१५ ई मन्यते । अत अस्यैव सभापण्डितस्य दण्डिनः समयः सप्तमशताब्द्याः अन्ते अष्टम-शताब्द्याश्चादौ वा मन्तव्य इति युक्तिसङ्गतं प्रतिभाति ।

दशकुमारचरितं दण्डिनः गद्यकाव्यं विद्यते । दशकुमाराणां चरितं काव्येऽस्मिन् वर्णितमतो दशकुमारचरितमिति नाम ।

अवन्तिसुन्दरीकथा

अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्रापि वाल्मीकि-व्यास-सुबन्धु-गुणाढ्य-शूद्रक-भास-प्रवरसेन-कालिदास-नारायण-बाण-मयूराख्यानां कवीनां नामग्रहणं कृतमस्ति । तत्र कतिपयपद्यानां मध्यभागः खण्डितोऽपि दृश्यते । ततश्च गद्येन ग्रन्थारम्भः कृतोऽस्ति । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या। दण्डिना 'ओजःसमासभ्यस्त्वं गद्यस्य जीवितमिति' यदुक्तं तदवन्तिसुन्दरीकथायामेव चरितार्थं भवति न तु दशकुमारचरिते ।
शास्त्री रेखा सिंह जयशूर

रमण महर्षि

रमणमहर्षिः

आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतमः। सः आत्मज्ञानप्राप्त्यर्थम् 'अहं कः?’ इति आत्मविचारविषयकस्य ज्ञानमेव प्रमुखं साधनम् इति बोधितवान् । अग्रे सः एव विषयः विस्तारितः भूत्वा गुरुं प्रति अथवा इष्टदेवतां प्रति शरणागतिः अपि उत्तमं साधनम् इति उक्तवान् । ये अन्यविधानानि अनुसरन्ति स्म तादृशेभ्यः साधकेभ्यः अपि सूचनां, मार्गदर्शनं च करोति स्म ।

तस्य पूर्वतनं नाम वेङ्कडरमण-अय्यर् । तमिळ्नाडुराज्यस्य मधुरै समीपस्य तिरुचुरिग्रामे जन्म अभवत् । पिता सुब्रह्मण्यअय्यरः माता अळगम्माळ । तेषां कुटुम्बस्य चतुर्षु पुत्रेषु एषः द्वितीयः । १८७६ तमे वर्षे तन्नाम षोडशे वयसि जातस्य आत्मप्रज्ञानुभवस्य अनन्तरं शास्वतरुपेण अरुणाचलं प्रति (तिरुवण्णामलै) आगतवान् । ततः शेषायुष्यं तत्रैव यापितवान् ।

श्री रमणमहर्षिः आत्मविचारं तन्नाम , आत्मज्ञानप्रप्त्यर्थम् 'अहं कः?’ इति विचारस्य आत्मान्वेषणविधानम् उत्तमसाधनं भवितुम् अर्हति इति विचारं बोधितवान् । एतत् विधानं 'श्री रमण नुट्रिएट्टु’, प्रबन्धे विस्तरेण विवृतवान् अस्ति । आत्मविचारकं विधानं नाम बुद्ध्यात्मक व्यायामः इति अपार्थः न करणीयः इति उक्तवान् । योग्यरीत्या कृतः आत्मविचारः 'अहम् इति संवेदनाम् अतिरिच्य चिन्तनं विना सुभद्रतया,प्रखरतया च केन्द्रीकृतं भवति इति। स्व- आत्मविचारं सः एवं विवृतवान् अस्ति- “ मम मातुलस्य गृहे प्रथमे अट्टे एकस्मिन् प्रकोष्ठे उपविष्टवान् आसम्। अहं कदाचित् एव ज्वरपीडितः भवामि स्म । आरोग्ये अन्यः कोऽपि क्लेशः न आसीत् । तथापि हठात् मम मनसि मरणस्य भयम् उत्पन्नम् । एतस्य निमित्तं आरोग्यसम्बद्धः कोऽपि हेतुः न आसीत् । भयस्य कारणम् अन्वेष्टुम् अपि मनः न प्राभवत् । अहं मरणं प्राप्नुवन् अस्मि इति भावना उत्पन्ना । यदि मरणं सन्निहितं तर्हि किं करणीयम् इति चिन्तितवान् । मरणभीत्याः आधाततः अहम् अन्तर्मुखः अभवम् । स्तब्धः अहं मनसि एव विचिन्त्य स्वगतं एवम् उक्तवान् “ इदानीं मरणं सन्निहितं, मरणम् इत्युक्ते किं स्यात्? किं नश्यति, एतत् शरीरं नश्यति’ अनुक्षणं मरणं जातमिव नटनं कृतवान् । शरीरं ह्स्तौ, पादौ साक्षात् प्रसार्य, चलनेन विना शवः इव अनुसरणं कृतवान्। एतस्य विषयस्य वास्तविकतां ज्ञातुं श्वासं अवरुद्ध्य ओष्टौ दृढीकृत्य, (अहम् इति वा अन्यः वा शब्दः कदाचित् बहिः निस्सरेत् इति कारणतः ) यथा शब्दः न भवेत् तथा पिधानं कृतवान् । तदा स्वगतम् उक्तवान् “ सत्यम् एतत् शरीरं नष्टम्, एतस्य दहनं कुर्वन्ति, शरीरस्य दहनमात्रेण अहं मृतः इति अर्थः वा? 'अहम्’ इत्याख्यम् एव शरीरं वा? तत् तु मौनं जडं च। किन्तु अहं मम व्यक्तित्वस्य सम्पूर्णां शक्तिं तथा मयि विद्यमानम् 'अहम्’ इति स्वरः भिन्नौ इत्यस्य अनुभवं प्राप्तवान् । अतः एतस्मात् शरीरात् भिन्नं चैतन्यम् (चेतनं कदापि मरणं न प्राप्नोति)। तन्नाम 'अहं’ इत्यस्य मरणं नास्ति । सर्वदा चैतन्ययुक्तं भवति । एवं चिन्त्यमानाः विचाराः, एतादृशानि चिन्तनानि वा सामान्यानि न । जीवन्ति सत्यानि इति विषयः मनसि स्फुरितः। अहम् इत्येतत् किञ्चन सत्यम्। प्रस्तुतस्थितौ अहम् इत्यनेन एकेनैव सत्यत्वं प्राप्तम् आसीत् । अपि च शरीरेण प्रज्ञापूर्वकं योजिताः अंशाः सर्वे 'अहम् 'इत्यत्र केन्द्रीकृतानि आसन् । अनुक्षणं 'अहम्’ अथवा 'आत्मा’ इत्यंशः प्रबलः सन् सर्वं चिन्तनं तत्र केन्द्रीकृतम् अभवत् । मरणस्य भयं चिरम् अपगतम् । अहं नामकः विषयः आत्मप्रज्ञायाः महापूरे विनष्टः। तदारभ्य आत्मलीनता लुप्ततां विना अनुवर्तिता। इतरे विचाराः सङ्गीतस्य नादाः इव तदा तदा आगत्य गच्छन्ति स्म। किन्तु 'अहम्’ इति विषयःमूलश्रुतिः इव अनुवर्तिता। सा इतरनादानां मूलशिला इव नादानां योजनस्य श्रुतिः अभवत्।


श्री रमणमहर्षेः बोधने तथा शङ्कराचार्यणां विस्तृतेषु अद्वैतसिद्धान्तेषु च बहुसादृशम् अस्ति तथापि केचन भेदाः भवन्ति । • अद्वैतसिद्धान्तं नकारात्मकं 'नेति, नेति (एतत् न , एतत् न ) मार्गं सूचयति। श्रीरमणमहर्षिः सकारात्मकं 'अहं कः ?’ इति विचारं सूचयति । • अद्वैतसिद्धान्तम् आत्मानं विहाय आत्मरहिताः इतरकोशाः (अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः च) त्यक्तव्याः इति बोधयति । रमणमहर्षिः “ अहं कः ? इति रुपस्य विचारः प्रमुखं साधनम् । मनसः शमनं कर्तुं अन्यः मार्गः नास्ति । यदि अन्यामार्गेण मनसः शमनार्थं प्रयतन्ते चेदपि तात्कालिकं शमनं जातं भवति किन्तु तस्य पुनरुत्थानं भवितुम् अर्हति” इति सूचितवान् ।"
शास्त्री रेखा सिंह जयशूर

राज्ञी पिङ्गळा

राज्ञी पिङ्गळा

'चन्द्रावती’ बहुसुन्दरं नगरम् । अत्र परमारवंशस्य अन्तिमः राजा हूणः राज्यशासनं करोति स्म । एतस्य पत्नी एव राज्ञी पिङ्गळा । कदाचित् राजा मृगयार्थं गतवान् आसीत् । तत्र सः किञ्चन अद्भुतं दृश्यं दृष्टवान् । राजगृहं प्रति प्रत्यागमनानुक्षणं सः तद् दृश्यं पत्न्यै विवृतवान् । तस्य ध्वनिः गद्गदितः आसीत् । नेत्रे अश्रूभिः पूर्णे आस्ताम् । व्याधसदृशेषु सामान्यजनेषु अपि तादृश्यः सतीमणयः सन्ति किल इति सः विस्मितः आसीत् । कञ्चित् व्याधं वने कश्चन सर्पः दष्टवान् । परिणामेन सः मृतः । तस्य पत्नी स्वयं चितां निर्माय पत्युः देहं तत्र संस्थाप्य अग्नेः स्पर्शं कृत्वा अनन्तरं स्वयमपि अग्निप्रवेशं कृतवती आसीत् । शरीरं दहत् अस्ति चेदपि तस्याः सतीमण्याः मुखे विषादस्य छाया अपि नासीत् । सा प्रसन्ना आसीत् । तद् दृश्यमेव स्मरतः राज्ञः वचनं श्रुत्वा राज्ञी पिङ्गळा एवं वदति यद् "निश्चयेन सा काचित् वीरमहिला स्यात् । किन्तु तां 'सती’ इति वक्तुं न शक्नुमः । पत्युः मरणानन्तरमपि जीवितवतीं पत्नीं 'सती’ इति कथम् निर्दिशति ? पत्युः मृत्युवार्तायाः श्रवणानुक्षणं पत्नी पत्युः किञ्चित् चिह्नां धृत्वा अविलम्बेन एव स्वस्य शरीरस्य त्यागं करोति” इति । महाराजः पत्न्याः एतादृशानि वचनानि न इष्टवान् । सा कस्याश्चित् साध्व्याः सतीत्वस्य अपहास्यं कुर्वती अस्ति इति चिन्तयित्वा व्यङ्ग्यध्वनिना वदति "एतादृशी सती राज्ञी पिङ्गळा अपि भवितुं शक्नोति किल" ? इति । एतद् श्रुत्वा राज्ञी स्वस्यापि परीक्षा कदाचित् भविष्यति इति सत्यम् अवगतवती । तस्याः स्ववचनैः लज्जा, पश्चात्तापः च अभवताम् । किन्तु किं कर्तुं शक्यते ? तस्याः मुखात् वचनानि निर्गतानि आसन् । इतःपरं किमपि कर्तुं न शक्यते इति चिन्तितवती । कदाचित् धर्मगुरुः दत्तात्रेयस्वामी प्रासादम् आगतवान् आसीत् । समयं दृष्ट्वा राज्ञी तेन मिलित्वा स्वस्य समस्यां वदति "प्रभो ! मम पतिः सर्वदा मृगयासु, युद्धेषु च अधिकं कालं यापयति । यदि सः शत्रुदेशे मरणं प्राप्नोति तर्हि तस्य मरणस्य ज्ञानं मम कष्टं भवति । अतः मम पतिः जीवेन अस्ति वा, न वा इति मया कथां ज्ञातव्यम् ? कृपया परिहारं सूचयतु” इति । तदा सः गुरुः "वत्से ! मम समीपे भवत्याः अन्तरङ्गम् आच्छादयन्ती अस्ति किल ? एतादृशी स्थितिः आगच्छति इति भवती एव स्वयं सज्जतां कृतवती वा इति भासते । एतं विषयं भवती जानाति वा, न वा किन्तु परिणामः तु समानः अस्ति । एतस्मिन् विषये भवत्याः तावती आसक्तिः अस्ति चेत् वदामि, शृणोतु !” इत्युक्त्वा स्वस्य प्रसेवात् किञ्चन बीजं बहिः निष्कास्य पिङ्गळायाः हस्ते यच्छन् वदति "एतद् बीजम् अङ्गणे आरोपयतु । एतेन किञ्चन सस्यम् अङ्कुरितं भवति । भवत्याः महाराजस्य जीवनस्य विषये यदा शङ्का भवति, तदा एतस्य सस्यस्य स्नानं कारयित्वा, पृच्छतु । राजा जीवन् अस्ति चेत् सस्यात् जलबिन्दवः पतन्ति । यदि राजा मृतः तर्हि अनुक्षणं सर्वाणि पर्णानि शुष्काणि भूत्वा सस्यात् पतन्ति” इत्युक्त्वा दत्तात्रेयस्वामिनः प्रस्थितवन्तः । तेन यथा उक्तं तथैव राज्ञी पिङ्गळा बीजम् आरोपितवती । अङ्कुरितबीजेन सस्यम् आगतम् । उत्तमपोषणेन आकर्षकं सस्यं जातम् ।

*महाराजद्वारा पत्न्याः सतीत्वस्य परीक्षा*

राज्ये दस्यूनाम् पीडनम् अधिकम् अभवत् । तेषां निवारणार्थं महाराजेन गन्तव्यम् आपतितम् । पूर्णतया दस्यूनां दमनं कृत्वा प्रत्यागच्छतः राज्ञः मनसि राज्ञ्याः सतीत्वस्य परीक्षायाः विचारः आगच्छति । 'दस्युभिः सह युद्धसमये महाराजः मरणं प्राप्तवान्’ इति सन्देशं, सन्देशवाहकस्य द्वारा प्रेषयितुम् इष्टवान् । एषा वार्ता अनृता इति अन्तिमक्षणे वक्तव्यम् इति तस्मै दूताय सूचनां दत्तवान् आसीत् । एवमेव दूतः राजमुकुटं स्वीकृत्य राजधानीं गत्वा महाद्वारतः एव रुदन् आगतवान् । काचित् अमङ्गलकरी वार्ता स्यात् इति राज्ञी ऊहितवती । दूतद्वारा वार्तां श्रुत्वा राज्ञी क्षणं यावत् दिग्भ्रान्ता जाता । तथापि स्वयं समाधाननं प्राप्य अग्रिमकार्यार्थं सज्जा अभवत् । स्नानं कृत्वा तस्य पवित्र सस्यस्य समीपं गत्वा तस्य स्नानं कारयित्वा, पूजां कृत्वा अनन्तरं स्वस्य शङ्कां पृष्टवती । अनुक्षणमेव सस्यात् जलबिन्दूनां पातः आरबब्धः । एतद् दृष्ट्वा राज्ञी पिङ्गळा राजा जीवति इति निश्चितवती ।

*सतीत्वस्य परीक्षायां पिङ्गळायाः जयः*  -
'महाराजः मम परीक्षार्थम् एतं दूतं प्रेषितवान्’ इति भासते । मया शरीरस्य त्यागः करणीयः इति इच्छा तस्य स्यात् वा ? पत्युः इच्छापूरणे एव स्त्रियाः पतिव्रताधर्मः निगूहितः अस्ति । परलोकं प्रति गमनानन्तरं तु सः मया प्राप्यते एव । यदि एतस्मिन् सन्दर्भे अहं शरीरत्यागं न करोमि तर्हि मम पितुः कुलमपि कलङितं भवति “ राजा सोमचन्द्रस्य पुत्री पत्युः मरणवार्तां श्रुत्वापि जीविता अस्ति किल ? कियान् लज्जास्पदः विषयः एषः इति जनाः परस्परं न वदन्ति वा?” इति चिन्तयित्वा महाराजः जीवति इति ज्ञात्वाऽपि मरणं प्राप्तुं सज्जा अभवत् । राज्ञी पिङ्गळा योगाभ्यासं सम्यक् पठितवती काचित् उत्तमयोगिनी आसीत् । अतः सा पत्युः किरीटं अङ्के स्वीकृत्य आसनस्था अभवत् । अपानेन सह प्राणसंलग्नं कृत्वा, समानम् उदानं च स्वीकुर्वती कण्ठात् भ्रुवोः मध्ये योजितवती । परिस्थितिः अन्तिमघट्टे अस्ति इति ज्ञात्वा दूतः "महाराज्ञि ! मया उक्तं सर्वम् असत्यम् । एवं महाराजः उक्त्वा प्रेषितवान् आसीत् । तद्वत् भवत्यै वदन् अस्मि” इति उक्तवान्। महाराज्ञी एतस्य श्रवणस्य स्थितौ नासीत् । मुखस्य मूलं छेदयित्वा ब्रह्मरन्ध्रेण तस्याः प्राणाः गताः आसन् । सा गतप्राणा अभवत् । दूतः प्रत्यागतवान् । दूतस्य प्रेषणानन्तरं वस्तुतः राज्ञी मरणं प्राप्नुयात् इति शङ्का महाराजस्य भवति । अतः सज्जतां कृत्वा यावत् शीघ्रं तावत् नगरं प्रति प्रस्थितवान् । एवं प्रयाणं कृत्वा नगरसमीपम् आगच्छन् सः समीपस्थं श्मशानं गतवान् । तत्र कस्यांश्चित् चितायां ज्वलाः ज्वलन्त्यः आसन् । तस्मात् चन्दनस्य सुगन्धः बहिः आगच्छति स्म । तत्रत्यां परिस्थितिं दृष्ट्वा राज्ञी प्राणत्यागं कृतवती इति विचारः स्पष्टः अभवत् । तत्र ज्वलन् शवः पत्न्याः एव इति सत्यं सः ज्ञातवान् । अनुक्षणं सः विक्षिप्तः जातः ।

राजा स्वेन धृतानि वस्त्राभूषणानि निष्कास्य क्षिप्तवान् । अनन्तरं पादाभ्यां श्मशानं प्रविष्टवान् । अश्वस्य उपरि आरुह्य वायुवेगेन आगतवान् आसीत् इति कारणेन बहुश्रान्तः, तेन सह कोऽपि नासीत् इत्यनेन सः एकाकी आसीत् । श्मशानेऽपि शवः पूर्णरूपेण दग्धः इत्यनेन सर्वे जनाः प्रस्थितवन्तः आसन् । अतः एषः उन्मत्तः इव रुदन्, श्मशाने सर्वत्र अटन् आसीत् ।

*गोरक्षनाथस्य उपदेशः* -
सिद्धः, परमपुरुषः, योगिश्रेष्ठः च गोरखनाथः तस्मिन् समये एव नगरं प्रति आगच्छन् आसीत् । सः महाराजस्य स्थितिं दृष्टवान् । तस्य महापुरुषस्य हृदये दया उत्पन्ना । अतः सः समीपम् आगत्य रुदन्तं राजानं यदा पृच्छति तदा राजा पत्न्याः मरणस्य वृत्तान्तं विवृतवान् ।

सम्यक् तस्मिन् समये एव गोरखनाथस्य हस्ते विद्यमानं मृत्तिकापात्रं स्खलनेन अधः पतित्वा छिन्नम् अभवत् । सः भग्नखण्डान् एकत्र योजयन् 'हन्त ! हन्त !’ इति चीत्कारम् आरब्धवान् ।

एतद् दृष्ट्वा राजा आश्चर्यचकितः जातः । सः पृच्छति "वराटिकाद्वयस्य एतस्मै घटाय भवत्सदृशाः एवं रुदन्ति वा ? एतस्य अपेक्षया उत्तमानि पात्राणि भवते न लभ्यन्ते वा ? तद् तु मृत्तिकया निर्मितं पात्रमासीत् । अतः पतनानुक्षणं भग्नं जातम्” इति । "मम घटः तु मृत्तिकायाः आसीत् । किन्तु भवतः पत्नी सुवर्णेन निर्मिता आसीत् किम् ? अहम् एतस्य अपेक्षया उत्तमं मृत्तिकापात्रं प्राप्नुयाम् । एवमेव भवतेऽपि अस्मिन् जगति द्वितीया पत्नी लभ्येत । मम घटः वराटिकाद्वयोः मूल्यस्य स्यात् । किन्तु भवतः पत्न्याः मूल्यं तावदपि नास्ति किल ? भवतः क्षणिकसुखाय सा साहायिका आसीत् इत्येतत् विहाय अन्यद् किमपि साहाय्यं नासीत् । मम भिक्षापात्रं सर्वदा मया सह भवति स्म । एतेन एव अहं जलं पिबामि स्म । एतेन एव भिक्षान्नं प्राप्नोमि स्म । एतस्य शिरः अधः कृत्वा, उपधानमिव मम शिरसः अधः संस्थाप्य शयनं करोमि स्म । भवान् बहु बुद्दिमान् जातः किम् ? माम् एव उपदिशति वा ? मम भिक्षापात्रस्य खण्डान् योजयतु अहं भवतः स्त्रीम् अपि जीवयामि !” इति कोपस्य नाटकं करोति गोरखनाथः ।

*पिङ्गळायाः कारणतः जगतः मिथ्यात्वस्य अवगमनम्* -

तस्य वचनानि श्रुत्वा राजा स्तम्भीभूतः जातः । एतावत्पर्यन्तम् अहं कियान् मूर्खः आसम् इति चिन्तयति । स्वस्य मूर्खतायै वेदनाम् अनुभूय क्षमायाचना रीत्या "प्रभो ! भवान् सर्व समर्थः । अहं केवलं यः कश्चित् नीचमानवः । भवतः चरणे शरणं गतवान् अस्मि । तां साध्वीपत्नीं विहाय अहं जीवितुं न शक्नोमि । भवान् तां मम निमित्तं जीवयतु !” इति प्रार्थितवान् । तस्य साधोः चरणयोः पतितवान् च । "उत्तिष्ठ ! उत्तिष्ठ ! एतासु भवतः पिङ्गळा का इति अन्विष्यतु !” इति उक्तवान् गोरखनाथः । एवम् उक्त्वा सः महात्मा किञ्चित् भस्म स्वीकृत्य तत्रत्यचितायाः उपरि स्थापितवान् । तावता तयोः पुरतः स्त्रीणां कश्चित् गणः एव स्थितः आसीत् । ताः सर्वाः सुन्दर्यः आसन् । सकलालङ्कृताः, आकर्षिकाः च आसन् । सौन्दर्ये तु सर्वाः समानाः आसन् । सर्वाः राज्ञी पिङ्गळा इव आसन् । तासु स्वस्य राज्ञी का इति ज्ञातुं राजा असमर्थः जातः । पुनः सः साधुं प्रार्थयति । साधुः अनुक्षणं करताडनं करोति । वास्तविकां पिङ्गळां विहाय अन्याः सर्वाः अनुक्षणम् अदृश्याः अभवन् । एतद् सर्वं दृष्ट्वा महाराजस्य प्रापञ्चिकव्यामोहस्य विषये इच्छा गता । सः उक्तवान् "प्रभो ! इदानीं मम सर्वे मोहाः दूरं गताः । एतावत्पर्यन्तम् अहं पर्याप्तमात्रेण राज्यसुखोपभोगान् अनुभूतवान् अस्मि । इदानीं भवान् मह्यम् भवतः श्रीचरणे स्थानं ददातु !” इति वदन् तस्य पादयोः उपरि पतितवान् । तस्य हृदये परिवर्तनं जातम् आसीत् । तत्र पूर्णं वैराग्यम् आच्छादितम् आसीत् । मोहरहितदृष्ट्या पिङ्गळां दृष्ट्वा अनन्तरं गुरोः मुखं पश्यति । तावदा तस्याः मायापाञ्चालिकायाः राज्ञ्याः पिङ्गळायाः रूपम् अदृश्यम् आसीत् । महाराजः एवं जगतः मिथ्याम् पिङ्गळायाः तथा तस्याः जीवनात् ज्ञात्वा जीवन्मुक्तः भूत्वा, गुरोः दत्तात्रेयस्य पृष्ठतः गच्छन् अरण्यं प्रविश्य, तपसः आचरणे मग्नः जातः । सः तपसा सिद्धिं प्राप्तवान् । राज्ञ्याः पिङ्गळायाः जीवः पुण्यलोकं प्राप्नोति।"

शास्रत्री रेखा सिंह जयशूर

श्रवणकुमारः

श्रवणकुमारः

श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ उक्तवन्तौ “मरणात् पूर्वम् आवां तीर्थक्षेत्राणि द्रष्टुम् इच्छावः” इति । श्रवणकुमारः शक्तियुतं कण्डोलद्वयं सज्जीकृतवान् । मातापितरौ तत्र उपवेश्य भुजस्य उपरि कण्डोलौ संस्थाप्य नीतवान् । मार्गे तयोः बहु पिपासा जाता । जलम् आनेतुं सः नदीं प्रति गतवान् । घटे जलपूरणसमये शब्दः जातः। दशरथः इति एकः राजा आसीत् । सः वने मृगयार्थम् आगतवान् आसीत् । सः जलपूरणशब्दं श्रुत्वा कश्चित् प्राणिः स्यात् इति मत्वा बाणप्रयोगं कृतवान् । सः बाणः श्रवणकुमारे लग्नः अभवत् । श्रवणकुमारः उच्चैः आक्रोशं कृतवान् । अनुक्षणं राजा दशरथः तत् स्थलं प्रति धावितवान् । प्रवृत्तं सर्वम् अवलोक्य ”मया बुद्ध्या एवं न कृतम् । अहं शब्दं श्रृत्वा कोपि क्रूरमृगः जलं पातुम् आगतवान् स्यात् इति चिन्तितवान् । क्ष्यम्यताम्” इति उक्तवान्। तदा श्रवणकुमारः “हे राजन् मम विषये भवान् चिन्तां मा करोतु। किन्तु कृपया एतत् जलं मम मातापित्रोः कृते ददातु , तौ बहु पिपासाग्रस्तौ स्तः” इति श्रवणकुमारः उक्तवान् । स्वस्य मरणस्य अपेक्षया मातापितॄणां विषये चिन्ता श्रवण्कुमारस्य । दशरथः जलं स्वीकृत्य श्रवणकुमारस्य मातापितृणां कृते दत्त्वा “ स्विकुरुतां जलम्” इति उक्तवान् । तदा तौ एककाले “ भवान् कः? भवान श्रवणः न” इति उक्तवन्तौ। राजा प्रवृत्तं सर्वम् उक्तवान् । श्रवणकुमारस्य वृद्धौ मातापितरौ तम् आघातं सोढुं न शक्तवन्तौ। पुत्रस्य आघातकर्या मरणवार्तया तौ पुत्रस्य चिन्तयामेव मरणं प्राप्तवन्तौ ।"

शास्त्री रेखा सिंह जयशूर

कर्कटी (राक्षसी)

कर्कटी (राक्षसी)
ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभावेण ब्रह्मवादिनी अभवत् । एताम् अथर्ववेदमन्त्रदृष्ट्री इति सङ्केतितमस्ति । सामान्यतः भूतप्रेतसंहारार्थम् उच्यमानान् मन्त्रान् एषा एव रचितवती । अतः एव..

हिमालयस्योत्तरे देशे
कर्कटीनाम राक्षसी ।
तस्याः स्मरणमात्रेण
दुःस्वप्नः शम नं व्रजेत् ॥

इति एतं श्लोकं रात्रौ शयनस्मये उक्त्वा शयनं करोति चेत् दुःस्वप्नाः नागच्छन्ति इति वदन्ति । बृहदाकारस्य दन्ताः, गाढरक्तवर्णस्य नेत्राणि, कपिलवर्णस्य, शुष्करूक्षाः केशाः, भयानकं मुखं, विशालं शरीरं, खनिजाङ्गारम् इव कृष्णवर्णः एवं तस्याः रूपं बहुकरालः आसीत् । शाल्मलिवृक्षवत् दीर्घाः हस्तपादाः च आसन् इत्यनेन एतस्याः नाम कर्कटी इति अभवत् ।

*क्रूरा घोरा राक्षसी*

एतस्याः निवासः हिमालयपर्वतानाम् उत्तरभागे आसीत् । एतस्याः बृहत् उदरम् । सर्वदा महती बुभुक्षा । अतः कियत् खादति चेदपि पर्याप्तमिति न भासते स्म । अतः एषा दिनरातौ अटन्ती बहुप्राणिनः खादति स्म । तथापि तस्याः क्षुधायाः तृप्तिः न भवति स्म । बुभुक्षा तु दिनेदिने वर्धिता । एतेन कष्टेन सा दुःखिता जाता । जम्बूद्वीपस्य समस्तप्राणिनः जीविनः च एकश्वासेन, एककवलेन मम उदरं गच्छन्ति चेत् मम बुभुक्षा निवारणा स्यात् इति सा चिन्तितवती । किन्तु एतद् कथं सम्भवति ? जम्बूद्वीपस्य अधिकसङ्ख्यायाः मानवाः धर्मात्माः सन्ति । एषा राक्षसी कथं तान् स्पृशति ? तेषाम् अङ्गुलीस्पर्षमपि कर्तुम् एषा न शक्नोति । तथा कर्तुम् एषा असमर्था । एतेषां मानवानां सम्बन्धितान्, एतेषाम् आश्रये, रक्षणे विद्यमानान् पशुपक्षिणः स्पर्शमपि कर्तुम् एषा न शक्नोति । अतः सा अभीष्टसिद्ध्यर्थं ब्रह्माणम् उद्दिश्य कठोरतपः आरब्धवती ।

ब्रह्मणः वरम् -
बहुवर्षाणाम् अनन्तरम् एतस्याः तपसा सन्तुष्टः प्रत्यक्षः ब्रह्मदेवः वरं याचताम् इति अवदत् । अश्राम्यं सुदृढं सूचीसदृशं शरीरं मे अनुगृह्णातु । एतेन अहं यत्रकुत्रापि यदाकदापि वा गत्वा सर्वान् प्राणिनः खादितुं शक्नोमि इति वरम् अयाचत । तथास्तु भवती मारिरोगः इव भवतु । अपरिमितभोजनकर्तॄन्, कुत्सितस्थाने वसन्तान्, मलिनवस्त्रधरान्, अपवित्रद्रव्यपानजनान्, दुष्क्रियान्वितान्, शास्त्रवर्जितकर्मेषु निरतान् जनान् सम्भक्ष्य आनन्देन वसतु । किन्तु ये स्वच्छाः, सदाचारिणः, मन्त्रपठिताराः सन्ति ते भवतः आक्रमणेन रक्षिताः भवन्तु । अतः तान् भवती न स्पृशतु एव । इत्युक्त्वा ब्रह्मदेवः एतेन सम्बद्धं मन्त्रम् उक्त्वा अदृश्यः अभवत् । राक्षसी शुष्कत्वेन सूक्ष्मरूपशरीरं प्राप्तवती । सा सूच्याः अपेक्षया लघु जाता । सा बृहत् मारीरोगरूपेण प्राणिनः संहारं कर्तुम् आरब्धवती । सूक्ष्मशरीरेण सा मलिनस्थानानां, कीटैः युक्तस्थानानां, धर्मशालानां, मांसमद्यविक्रयणस्य च स्थानानां च आक्रान्तवती । बहुनरमांसभक्षणं कृतवती ।

पुनः तपः  -  
किन्तु मानसिकी तृप्तिः प्राप्ता चेदपि शारीरिकतृप्तिः न प्राप्तः । सूक्ष्मशरीरस्य सूक्ष्मभोगः स्थूलशरीरस्य न भवति । अतः तस्यै स्थूलशरीरस्य वाञ्छा समुत्पन्ना । अतः सा पूर्ववत् स्थूलरूपं प्राप्तुं कठोरतपः आरब्धवती । सप्तसहस्रवर्षपर्यन्तं सा तपः आचरितवती । एतेन तस्याः अन्तःकरणस्य शुद्धीकरणं जातम् । इन्द्रियवासनायाः नाशः अभवत् । तस्याः आत्मशुद्धिः अभवत् । विशुद्धान्तःकरणे तत्त्वज्ञानस्य उदयः अभवत् । एतम् आत्मानन्दं प्राप्य राक्षसी तृप्ता जाता । तस्याः तपस्समाधिः अखण्डा आसीत् । इदानीमपि ब्रह्मा प्रत्यक्षः अभवत् । तस्याः वचनात् पूर्वमेव सः एवं वरं दत्तवान् । पुत्रि भवत्याः देहः पूर्ववत् बृहत् भवतु । विना प्रयासेन भवती आहारं प्राप्स्यति । इतः परम् अपि भवती तपः एव कुर्वती भवतु । यदा तस्समाधितः उत्तिष्ठति तदा भवत्याः आहारः लभ्यते । सत्सङ्गार्थं यत्नं कुर्वती अग्रे गच्छतु । इति वरं दत्त्वा ब्रह्मा अदृश्यः अभवत् । राक्षस्याः शरीरं पुनः पूर्ववत् अभवत् । सा बृहदाकारं प्राप्तवती । किन्तु ध्यानेन तस्या तृप्तिः न जातमासीत् । अतः सा पुनः षण्मासपर्यन्तं तपः आचरितवती ।

जीवनमार्गपरिवर्तनम् -  

तपसा उत्थानानन्तरं तस्याः बहुबुभुक्षा आरब्धा । आहारम् अन्वष्यन्ती प्रस्थितवती सा । तदानीम् आहारसम्पादनार्थम् अन्यायमार्गं प्राणिहिंसां वा सा न इच्छति स्म । न्यायपूर्णाहारान्वेषणे पर्वतप्रदेशस्य कञ्चित् किरातराज्यं प्रविष्टवती । तस्य समीपस्थवने सा अटन्तौ द्वौ गुप्तवेषधारिणौ दृष्टवती । एते मम भोजनं भवेयुः । यदि एते पापिनः, चोराः, दस्यवः तर्हि एतान् अहं खादितुं शक्नोमि । किन्तु रात्रौ महात्मनः अपि अटन्ति । अतः एतेषां परीक्षां करोमि । एते यदि महात्मनः तर्हि एतेषां सत्सङ्गं प्राप्य अहं कृतार्था भवामि। एवं चिन्तयित्वा सा तेषां पुरतः अगच्छत् । एवम् अवदत् च.. हे क्षुद्रकीटाः भवन्तः केऽपि वा भवन्तु, इदानीं मम आहारः इव सन्ति । रात्रेः अन्धकारे अरण्ये तादृशं विकाररूपं पुरतः दृष्ट्वा तस्य गर्जनं श्रुत्वा द्वयोर्मध्ये एकः अपि भयं न अनुभूतवान् । इतः ततः धावनमपि न कृतवान् । हे मातः का अस्ति भवती ? स्वतः भयेन चीत्कारं तु न कुर्वती अस्ति किल ? एवं कोपं किमर्थं कुर्वती अस्ति ? किमपि पृष्टव्यं चेत् पृच्छतु अहम् अत्रत्यः राजा अस्मि । एषः मम मन्त्री अस्ति । अस्माकं भायनस्य यत्नं त्यजतु । यतः प्रयत्नः तु व्यर्थः भवति । इति तयोः कश्चित् धीरस्वरेण अवदत् । सः एव राजा आसीत् । अहं काचित् राक्षसी । इदानीं मह्यम् महती बुभुक्षा अस्ति । भवन्तौ द्वौ अपि एतादृशरात्रेः अन्धकारे अटन्तौ मृत्युमुखं प्राप्तवन्तौ स्तः । मम प्रश्नेभ्यः सम्यक् उत्तरं यच्छति चेत् भवन्तौ त्यजामि । अन्यथा भवन्तौ खादामि । इत्युक्त्वा राक्षसी पुरतः स्थितौ सामान्यौ न इति ज्ञातवती ।


*अध्यात्मसंवादः* -   खादनस्य वा मृत्योः भयोत्पादनप्रयत्नः वा व्यर्थः । विना परमात्मनः इच्छया, मम कर्मफलसमाप्तिं विना च कोऽपि मां मारयितुं न शक्नोति । भवती किं प्रष्टुम् इच्छति पृच्छतु मम शक्तिः यावत् अस्ति तावत् उत्तरं दातुं, भवत्याः समधानं कारयितुं च यत्नं करोमि । इति अधिकारवाण्यां प्रत्युत्तरं दत्तवान् राजा । एवं राक्षसी अपृच्छत् । राजा प्रत्यवदत् ।

प्रश्नः - एकानेकरूपाणि प्राप्यापि परमाणौ लक्षाधिकब्रह्माण्डानि कः स्थितवान् अस्ति ?
उत्तरम् - अहो भवत्याः जिज्ञासा तु परमात्मसम्बद्धा । नामरूपः इन्द्रियातीतः परमसूक्ष्मः चिन्मात्रपरमात्मा एव परमाणौ विद्यमाना शक्तिः । सः एव स्वयम् परमाणुः । बीजे यथा वृक्षः भवति तथा सः जगतः रूपे सत् भूत्वा, प्रलयसमये अविद्यमानरूपस्य अस्त् भूत्वा तिष्ठति । तथापि सः एतेभ्यः सर्वेभ्यः बहिः भवति । सः एव परमाणौ प्रविश्य, कोटिकोटिब्रह्माण्डान् स्वस्मिन् अन्तर्गतं करोति ।
प्रश्नः - अहं का ? भवन्तः के ?
(कस्याश्चित् राक्षस्याः मुखात् ब्रह्मज्ञानसम्बद्धः एतादृशाः प्रश्नाः बहिः आगच्छति इत्युक्ते आश्चर्यमेव ) अहं, भवान् इति भेदः अज्ञानजन्यः अस्ति । पार्थक्यज्ञानं (पृथक् पृथक् इति मन्यमाना) सत्यं न
प्रशनः - किम् चलति ? किम् स्थिरतया तिष्ठति ? (कः चलन् अस्ति ? कः स्थिरतया स्थितवान् अस्ति ?)
उत्तरम् - देशकालव्याप्तिम् अतिक्रम्य सर्वत्र प्रसृतस्य चलनं कुत्र अस्ति ? एषा कल्पना एव भ्रान्तियुक्ता अस्ति
प्रश्नः - चैतन्ययुक्तः चेदपि शिला इव जडत्वेन कः तिष्ठति ?
उत्तरम् - मिथ्याजगतः बहिः आगत्य तादात्म्यतां प्राप्य चैतन्यघनं स्वं जडः इति विश्वसिति ।
प्रश्नः - परमसूक्ष्मः कः अस्ति ?
उत्तरम् - ज्ञातुं कष्टम्, अशक्यः सः सर्वेश्वरः एव परमसूक्ष्मः ।
प्रश्नः - दीपः, अन्धकारः, प्रकाशः, तमः इत्युक्ते किम् ? के ते ?
उत्तरम् - ज्ञातुम् अशक्यः सः एव तमः । यं ज्ञातुं न शक्यते सः एव अन्धकारः । तस्य ज्ञानानन्तरं सः प्रकाशः भवति । परमात्मनः ज्ञानप्राप्तिः एव दीपः । अविनाशी, ज्ञानस्वरूपः अपि च सः एव । इन्द्रियद्वारा तं ज्ञातुं न शक्यते । एतद् वर्णनं सर्वं तस्मै परमात्मने एव अन्वयः भवति ।
प्रश्नः - निमेषः (पक्ष्मणः निमीलनोन्मीलनकालः) चेदपि कल्पः भूत्वा, कल्पः चेदपि निमेषः भूत्वा स्थितवान् कः अस्ति ?
उत्तरम् - मनसि (स्वप्ने) कञ्चित् विस्तारं नगरं द्रष्टुं शक्यते । एवमेव कल्पः इव विस्तारस्य जगतः वाणिज्यं निमेषे एव दृष्टुं शक्यते । कल्पः निमेषः विस्तारः सूक्ष्मः च एते सर्वेऽपि तस्मिन् चैतन्यघने समाविष्टाः सन्ति । एतद् सर्वं प्रकाशे सम्मिलितं भवति । भावनानुगुणम् असत्यं सत्यं भवति । सत्यम् असत्यं भवति ।
प्रश्नः - प्रत्यक्षः चेदपि नास्ति इत्युक्ते किम् ? चैतन्यं चेदपि जडः एतस्य अर्थः कः ? वायुः चेदपि अवायुः कः ? शब्दः चेदपि निःशब्दस्थितिः इत्युक्ते किम् ? अहं चेदपि तद् नास्ति इत्युक्ते किम् ? सर्वरूपी चेदपि निराकारः इत्युक्ते किम् ?
उत्तरम् - दृश्यस्य यथार्थता इन्द्रियानुभवस्य आधारेण भवति । एतद् परिवर्तनशीलम्, अविनाशी, आद्यन्तरहितः च । अतः प्रत्यक्षः चेदपि नास्ति इव अस्ति । सः एव चेतनातत्त्वरूपेण प्रतिभासितः अस्ति । अतः चेतनं चेदपि जडः इव अस्ति । वायोः, शब्दस्य, अहङ्कारस्य च सर्वस्वरूपाणि, भावाः च तस्मिन् एव अनुष्ठितम् अस्ति । सः एतेषु सर्वरूपेषु दृश्यते । एवं चेदपि सः एतेन सर्वेण बहिः भवति । अतः सः एकरसः, समानस्वाभावः, निर्विकारः च अस्ति । (योगवासिष्ठस्य उत्तरकाण्डे एषा कथा अस्ति । ) राक्षस्याः केभ्यश्चित् प्रश्नेभ्यः राजा, इतोऽपि केभ्यश्चित् प्रश्नेभ्यः मन्त्री च उत्तरं दत्तवन्तौ । एतेषां मननम् अत्यगत्यम् ।

प्रसन्नाराक्षस्याः उपकारः  - 

एतैः उत्तरैः प्रसन्ना राक्षसी एवम् अवदत् । धीरौ अहं सन्तुष्ठा अस्मि । साधुसन्तानां सङ्घस्य अपेक्षया अधिकं सुखकरम् । अस्मिन् जगति अन्यद् किमपि नास्ति । भवन्तौ मां कृतार्थां कृतवन्तौ सतः । भवद्भ्यां सेवाकरणं मम कर्तव्यम् । अहं कां सेवां करोमि सूच्यताम् । मम राज्ये प्रजाः मारीरोगात् वान्यरोगात् पीडिताः सन्ति । एतस्य कष्टस्य निवारणार्थं, तस्य परिहारस्य मार्गम् अन्वष्यन्तौ आवाम् एतस्मिन् अन्धकाररात्रौ प्रस्थितवन्तौ आस्ताम् । भवती लब्धा । एतस्य परिहारमार्गाः सन्ति चेत् कृपया सूचयतु । इति राजा राक्षसीम् अपृच्छत् । सा गत्वा भूर्जपत्रसस्यस्य पर्णम् आनीतवती । तं तस्मै दत्त्वा अवदत् । चन्द्रमण्डलस्य मन्त्रम् अस्मिन् पर्णे लिखित्वा, तायके स्थापयित्वा अथवा एवमेव रुग्णः दक्षिणभुजे बद्नतु । अनन्तरं दक्षिणहस्तं वामहस्ते स्थापयित्वा रोगीं स्नानैः शुद्धं कृत्वा, मन्त्रयुक्तं जलं तस्मै प्रोक्ष्यति चेत् सः रोगः तस्मात् बहुदूरं धावति । एवं मन्त्रेण बद्धं मारीरोगः किमपि न करोति । रोगेण सः विमुक्तः भवति । इति राक्षसी तस्य विधिविधानानि च विवृतवती । एवं मन्त्रिणा सह राजा नदीतीरं प्राप्तवान् । स्नानम्, आचमनं च कृत्वा राजा सज्जः जातः । राक्षसी तं रक्षामन्त्रम् उपदिष्टवती ।

ॐ ह्रीं ह्रां रीं रां विष्णुसक्तये नमः ।
ओं मनोभगवति विष्णुशक्तिमेनां ॥
ओं हरिहर नय नय पच पच मथ मथ उत्सादय दूरे कुरु स्वाहा ।
हिमवन्तं गच्छ जीव सः सः चन्द्रण्डलगतो असि स्वाहा ॥

मन्त्रोपदेशानन्तरं राजा म्रतापूर्वकेन प्रार्थनां करोति, हे मातः एतस्य मन्त्रस्य उपदेशं कृत्वा भवती मम गुरुः अभवत् । कृपया भवती सुन्दरस्त्रीरूपं धृत्वा मम प्रासादम् आगच्छतु । मम सत्कारं स्वीकरोतु । राजन् मानवस्तरस्य भोगैः मतसदृश्याः । राक्षस्याः तृप्तिः भवती वा ? मह्यं भवान् कीदृशम् आहारं ददाति ? वदतु भवती षड्दिनपर्यन्तं मानवभोगादरे एव तृप्तिं प्राप्नोतु । एतेषु षड्दिनेषु मम राज्ये येभ्यः चोरेभ्यः, दस्युभ्यः प्राणदण्डना दण्डः दीयते तान् आनीय भवत्यै अर्पयामि । तान् स्वीकृत्य भवती हिमालयपर्वतं गच्छतु । पुनः तपः कृत्वा जागरणानन्तरं पुनरागच्छतु । भवत्यै भवत्याः भक्ष्यानि सङ्गृह्य एकत्र स्थापयामि । एतया व्यवस्थया तृप्ता राक्षसी ततः प्रस्थितवती । एवं प्रतिवारं तपसा उत्थाय कर्कटी, तस्य राज्ञः राजधानीम् आगच्छति स्म । राजा प्राणदण्डम्, आमरणान्तदण्डं प्राप्तवन्तान् अपराधीन् तस्यै ददाति स्म । सा तान् अपराधिजनान् नीत्वा स्वस्य बुभुक्षां निवारयति स्म । राजा कस्याञ्चित् गुहायां राक्षस्याः प्रतिमां स्थापयित्वा, तस्याः पूजाव्यवस्थां कृतवान् । एवं तस्य राज्यस्य प्रजाः अपि प्रतिमायाः पूजां कृत्वा रोगबाधया मुक्ताः भवन्ति स्म ।

शास्त्री रेखा सिंह जयशूर

हिमालयः

हिमालयः

भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः ।

हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः 'टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् । इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर्(1/2 cm) पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि।

हिमालयपर्वतश्रेणी पश्चिमदिशि 'नङ्गापर्वत’तः पूर्वदिशि 'नाम्चे बर्वा’ पर्यन्तं प्रायः २४०० कि.मी.दीर्घः वर्तते। अस्य विस्तीर्णता २५०*३०० कि.मी । हिमालयपर्वतश्रेणिषु समानान्तरे स्थिताः तिस्रः विभिन्नश्रेण्यः भवन्ति ते एवं सन्ति - १) उपहिमालयः - एषः शिवालिकहिल्स इति भारते कथ्यते । १२०० मीटर् उन्नता एषा पर्वतश्रेणी सद्यः एव सृष्टा वर्तते । वर्धमानेभ्यः पर्वतेभ्यः पतितेन भूभागेन एषा श्रेणी सृष्टा वर्तते। २)अधस्तनः हिमालयः - सामान्यतया २०००-५००० मी. उन्नता एषा पर्वतश्रेणी भारतस्य हिमाचलप्रदेश नेपालदेशदक्षिणप्रदेशयोः मध्ये भवति । डार्जिलिंग्, शिम्ला, नैनिताल, इत्यादीनि भारतदेशस्य प्रसिद्धानि गिरिधामानि अत्रैव सन्ति । ३)उपरितन हिमालयः -उत्तरभागे स्थिता एषा पर्वतश्रेणी नेपालदेशस्य उत्तरभागे टिबेटप्रान्तस्य दक्षिणभागे च भवति । सामान्यतः ६००० मीटर अपेक्षया अधिकोन्नतेषु पर्वतेषु प्रपञ्चे अत्युन्नतानि शिखराणि एवरेस्ट्, k-२, काञ्चनगङ्गा अत्रैव अन्तर्भवन्ति ।

*हिमनद्यः - नद्यः   - सरोवराणि*

हिमालयश्रेणिषु अनेकाः हिमनद्यः सन्ति । ध्रुवप्रदेशं विहाय प्रपञ्चे अतिदीर्घा हिमनदी सियाचिन अत्रैवास्ति ।

हिमालयपर्वतशिखरणि सर्वदा हिमावृतानि भवन्ति । अनेकाः प्रमुखाः नद्यः इतः एव प्रवहन्ति । टिबेत् मध्ये सेङ्गे गारु नद्योः सङ्गमे प्रभूय पाकिस्थाने प्रवह्य ततः सिन्धुसागरं (अरब्बीसमुद्रं) प्रविशति । गङ्गोत्र्यां गङ्गनदी उद्भवति । ततः अलकनन्दां यमुनां च सम्प्राप्य भारते बाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । पश्चिमटिबेटमध्ये ब्रह्मपुत्रः नदः प्रभवति । ततः दक्षिणपूर्वदिशि प्रवहति । पुनः प्रवाहस्य दिक्परिवर्तनं कृत्वा भारते बाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । अन्याः हिमालयात् प्रभूताः नद्यः इरवड्डी, सल्वीन् इत्याद्यः नद्यः बर्मादेशे प्रवहन्ति ।


हिमालयप्रदेशे शताधिकानि सरांसि सन्ति । ५००० मीटर् औनत्यात् पूर्वमेव अत्र अनेकानि सरांसि सन्ति । किन्तु यथा यथा उन्नतस्थानं गच्छामः तथा तथा सरसां विस्तारः (वैशाल्यं) न्यूनः भवति । भारतटिबेटसीमारेखायां वर्तमानं सरः ८ कीलोमीटर् विशालं १३४ की.मी दीर्गं सर्वस्मात् सरसः अपि महत् सरः एतत् ४६०० मी. उन्नते स्थाने वर्तते । उन्नतप्रदेशे मुख्यम् एकं 'गरुडोग्मार' सरः अस्ति । उत्तरसिक्किं प्रदेशे वर्तमानं गुरुडोग्मारसरः ५१४८ मी. उन्नतप्रदेशे अस्ति । महत्सु सरस्सु भारतचीनासीमायां सिक्किं प्रदेशे छाङ्गु नामकं सरः अन्यतमम् । हिमनदीनां प्रभावेण सृष्टानि सरांसि Tarn इति भूविज्ञानिभिः कथ्यन्ते। अधिकाः टार्नाः हिमालयप्रदेशे ५५०० मी. तः अपि उन्नते प्रदेशे दृश्यन्ते ।

हिमालयस्य वातावरण्स्य प्रभावः  -
भारतटिबेटप्रदेशषु हिमालयस्य वातावरण्स्य प्रभावः अधिकतया भवति । आर्टिक्प्रदेशात् यः शीतवायुः वाति सः यथा भारतं प्रति नागच्छेत् तथा नियन्त्रणं करोति । अतः भारतस्य वातावरणं दक्षिणैशिया टिबेटप्रदेशस्य च अपेक्षया समशीतोष्णं भवति तथैव मानसून् मारुतं हिमालयः नियन्त्र्य मिजोराम्, मेघालय इत्यादिपूर्वराज्येषु यथा अधिकवृष्टिः भवेत् तथा करोति । मानसून्मरुतः हिमालयमुल्लङ्घ्य नागन्तुं शक्नुवन्ति इतिकारणतः टिबेट्, चीना प्रदेशेषु गोबिमरुस्थलस्य तथा तक्लमकान् मरुस्थलस्य च निर्मितः अभवत् । शैत्यकाले पश्चिम इरान् प्रदेशतः आगम्यमानां वातावरणस्य प्रक्षुब्धतां हिमालयश्रेणी नियन्त्रणं करोति । एतस्मात् कारणात् काश्मीरप्रदेशे अधिकतया हिमपातः भवति । उत्तरभारते पञ्जाबप्रान्ते च वृष्टिः महती भवति। हिमालयश्रेणी आर्क्टिकतः आगम्यमानं शीतमारुतं नियन्त्रयति । तथापि ब्रह्मपुत्रनदप्रदेशतः शीतमरुतः आगत्य बङ्ग्लाभारतयोः ईशान्यभागस्थितराज्यानां वातावरणम् उष्णीकरोति।

*राजकीये संस्कृतिषु च हिमालयस्य प्रभावः* 

सहस्रशः वर्षेभ्यः अपि जनानाम् सहजतया गमनागमने हिमालयपर्वतः प्रतिबन्धकः अस्ति । हिमालयस्य महद्गात्रं, वैशाल्यम् औन्नत्यं च अत्र कारणं भवति ।, प्रमुखतया भारतीयानां चीनामङ्गोलियाजनैः सह व्यवहारं कर्तुं कष्टकरं भवति । अत एव एतयोः प्रदेशयोः जनानां मध्ये आचारविचारव्यवहारभाषासु च बहुभेदाः सन्ति । पुरातनकालारभ्यापि वाणिज्यमार्गे साम्राज्यविस्तारं कर्तुं च हिमालयः प्रतिबन्धकः एवास्ति । उदाहरणार्थं चेङ्गिस् खानः स्वसाम्राज्यं हिमालयपर्वतस्य दक्षिणदिशि भारतोपखण्डं च विस्तारयितुं न शक्तवान् ।

*शिखरस्य नाम अन्यनामानि अर्थश्च टिप्पणीः*

१. एवरेस्ट् सागरमाथा= अकाशस्य ललाटम् चोमोलुंग्मा अथवा कोमोलंग्म्

२.  k.2. (के-२) छोगो गांग्रि, गाडविन आसृन् प्रपञ्चे द्वितीयमुन्नतं शिखरं पाकिस्तान -चीनासीमायामस्ति। पर्वतमारोढुमतिकष्टकरं भवति।


३. काञ्चनगङगा काङ्गचेन जोङ्गा -अद्भुताः पञ्चहिमनद्यः निधयः च प्रपञ्चस्य तृतीयमुन्नतं शिखरं, भारतस्य् अत्युन्नतं शिखरम्।

४. मकालु - प्रपञ्चे पञ्चमोन्नतं शिखरं नेपालदेशे अस्ति ।

५. धवलगिरिः श्वेतपर्वतः प्रपञ्चे सप्तमोन्नतं शिखरं नेपालदेशेऽस्ति ।

६. नङ्गा पर्वतः नङ्गापर्वतशिखरम् अथवा डियामिर् नग्नपर्वतः प्रपञ्चे नवमोन्नतं पर्वतशिखरम्। पाकिस्थाने अस्ति । आरोढुमतिकष्टकरम् अपायकारी च ।

७. अन्नपूर्णा अन्नपूर्णादेवी प्रपञ्चे दशमोन्नतं शिखरं नेपाले अस्ति।

८. नन्दादेवी -- --

*धार्मिकं पौराणिकं च प्रामुख्यम्*

हिन्दु पुराणेषु हिमालयः नाम पर्वतराजः पार्वत्याः पिता, सः देवः इति हिमालयस्योपरि व्याक्तित्वारोपणं कृतमस्ति । हिन्दुबौद्ध्धर्मेषु हिमालये स्थितानाम् अनेकस्थलानां प्रामुख्यं वर्तते ।

हरिद्वारम् -अत्र गङ्गानदी हिमालयात् निसृत्य समतलभूमिं प्राप्नोति। बदरीनाथः -अत्र विष्णुमन्दिरमेकं वर्तते । केदारनाथः -द्वाद्श ज्योतिर्लिङ्गेषु अन्यतमम् गोमुखम्-भागीरथीनद्याः उगमस्थानम्| गङ्गोत्रीनगरात् कानिचन मैल्परिमितदूरे वर्तते । देवप्रयागः-अत्र भागीरथी-अलकनन्दानद्योः सङ्गमः भवति । इतः अग्रे सा गङ्गा भूत्वा प्रवहति । ऋषिकेशः अत्र लक्ष्मणदेवालयः अस्ति कैलासपर्वतः -अस्य शिखरस्य औन्नत्यं ६६३८ मी.परिमितम् । हिन्दवः 'कैलासपर्वतः’ शिवस्य वासस्थानमिति विश्वसन्ति । बौद्धाः अपि पूज्यभावनया शिखरमिदं परिगणयन्ति । ब्रह्मपुत्रः नदः अस्मात् पर्वतात् प्रवहति मानससरोवरम् अपि अत्रैवास्ति । अमरनाथः -अत्र प्राक्रुतिकं शिवलिङ्गमुद्भवति । इदं शैत्यकाले कतिचन सप्ताहान् यावत् तिष्ठति। तदा लक्षसंख्यासु यात्रिकाः आगत्य शिवलिङ्गदर्शनं कुर्वन्ति । वैष्णोदेवी -दुर्गाभकताः विशेषतया अत्र आगच्छन्ति । दलैलामा निवासोऽप्यत्र भवति । टिबेटप्रदेशस्य बौद्धानां तीर्थक्षेत्राणि हिमालये दरीदृश्यन्ते ।

येति -वानरजातेः अयं प्राणिः अतिमहान् प्रसिद्धश्च, हिमालये अस्य वासः इति सर्वे विश्वसन्ति । परन्तु अद्यतनविज्ञानिनः "इयमेका अवैज्ञानिकी कल्पना" इति वा "किंवदन्ति स्यात् इति वा, "सामान्यप्राणिनं दृष्ट्वा जनाः एवम् अकल्पयन्" इति वा चिन्तयन्ति।

शम्भालः-बौद्धधर्मे उच्चमानमेकं दैविकं नगरम् । केषाञ्चन आधारविषयानामनुसारेण एतदेकं भौतिकं नगरं वर्तते । अत्र पुरातनं रहस्यं, बौद्धिक-उपदेशान् रक्षितवन्तः । पुनः अनेकेषाम् अभिप्राये इदं नगरं अस्तित्वे एव नास्तीति मानसिकनगरमिति अस्ति ।

श्रीहेमकुण्डसाहेब् -सिक्खधर्मस्य गुरुद्वारम् । सिक्खधर्मगुरुः गुरुगोविन्दसिंहः तस्य पूर्वजन्मनि एकस्मिन् अवतारे तपः कृत्वा मोक्षं प्राप्नोदिति केचन विश्वसन्ति ।

हिमालयपर्वतश्रेणी जगति एव अत्युन्नता पर्वतश्रेणी । पश्चिमस्य सिन्धुतः पूर्वस्य ब्रह्मपुत्रपर्यन्तं १५०० मैलपर्यन्तं प्रसृतः अस्ति हिमालयः । हिमालयस्य उत्तरभागे "त्रिविष्टप”नामिका (टिबेट्) विशाला प्रस्थभूमिः अस्ति । समुद्रतः १५,००० पादमिते औन्नत्ये अस्ति एषा पीठभूमिः । सर्वदा अपि हिमाच्छादितान् एतान् पर्वतान् "हिमाद्रिः” इति वदन्ति । गौरीशङ्करः, धवलगिरिः, काञ्चनगङ्गा, नङ्गप्रभातः, नन्दादेवी, गोसाईनाथः, फूलचौका, शिवपुरिः, महाभारतः, चन्द्रगिरिः, इन्द्रस्थानं, भिरवन्दिः, कुमारपर्वतः, त्रिशूलः, कैलासः, केदारः, हेमकुण्डम्, अमरनाथः इत्यादीनि असंख्यानि गगनस्पर्शिशिखराणि सन्ति हिमालये । सिन्धुनद्याः पश्चिमे विद्यमानः "हिन्दुकुश”पर्वतः अपि हिमालयस्य एव कश्चन भागः । हिमाद्रेः पूर्वशाखा आग्नेयदिशि विद्यमाने ब्रह्मदेशे (बर्मा) अपि प्रसृता अस्ति ।

*हिमालयस्य विभागाः*


पूर्व-पश्चिमदिशि वैशाल्यानुगुणं हिमालयः पञ्चधा विभक्तः ।

१. काश्मीर-हिमालयः :- अस्मिन् विभागे जम्मु तथा पूञ्छभागस्य गिरयः, काराकोरं च अन्तर्भवन्ति । लडाखस्था पीठभूमिः अपि अस्य भागः एव । नङ्गापर्वतः, गाड्विन्, आस्टिन् इत्यादीनि २६००० पादोधिक-उन्नतानि शिखराणि सन्ति अत्र । उन्नतानि शिखराणि, गभीराणि खातानि, हिमनद्यः च सन्ति अस्मिन् विभागे ।

२. पञ्जाब्-हिमालयः :- अस्मिन् विभागे पञ्जाब् तथा हिमाचलप्रदेशस्य पर्वतीयाः प्रदेशाः अन्तर्भवन्ति । पञ्जाबप्रदेशे प्रवहन्त्यः सर्वाः अपि नद्यः अस्मिन् हिमालयभागे एव उद्भवन्ति । पीरपञ्चालस्य अपेक्षया (१५००० पादमितम्) उन्नतानि शिखराणि सन्ति अस्मिन् विभागे ।

३. कुमावु-हिमालयः :- एषः विभागः अस्ति उत्तरप्रदेशे । एतेभ्यः पर्वतेभ्यः गङायाः यमुनायाः च प्रवाहाः वेगेन प्रवहन्तः अधः अवतरन्ति । अस्य विभागस्य उन्नतं शिखरम् अस्ति नन्दादेवी (२६,६९५ पादमितम्) । १८,००० – २४,००० पादमितानि उन्नतानि शिखराणि बहूनि सन्ति अस्मिन् विभागे ।

४. नेपालदेशे-हिमालयाः :- अस्मिन् भागे २६,००० पादापेक्षया उन्नतानि बहूनि शिखराणि सन्ति । धवलगिरिः (२६,७६५ पादमितम्), अन्नपूर्णा (२६,४९० पादमितम्), मनास्लु(२६,६०० पादमितम्), गोसाईनाथः (२६,३९१ पादमितम्), चो ओयू (२६,५९० पादमितम्), गौरीशङ्करः (२९,००२ पादमितम्), मकालू (२७,९५०पादमितम्), कञ्चनगङ्गा (२८,१४६ पादमितम्) एतानि अत्रत्यानि प्रमुखाणि शिखराणि । अयं विभागः शतशः हिमनदीभिः प्रवाहैः च समृद्धः अस्ति ।

५. पूर्व-हिमालयः :- अयं विभागः घोरारण्ययुक्तः । ब्रह्मपुत्रः अस्य भागस्य प्रमुखः नदः । अस्मिन् भागे महता प्रमाणेन वृष्टिः भवति । नामचा बरवा (२५,४४१ पादमितम्) अस्य भागस्य प्रमुखं शिखरम् । एतत् शिखरम् अस्सांराज्ये अस्ति । अस्य भागस्य शिखराणाम् औन्नत्यम् अन्यभागानां शिखराणाम् औन्नत्यस्य अपेक्षया न्यूनम् ।

अस्य पर्वतराजस्य हिमालयस्य परिवारे आहत्य १४६ गगनस्पर्शि-शिखराणि सन्ति इति उच्यते । तेषु शिखरत्रयं २८,००० पादमितापेक्षया उन्नतम् । ५ शिखराणि २७,००० पादमितापेक्षया उन्नतानि । १६ शिखराणि २६,००० पादमितापेक्षया उन्नतानि । ४८ शिखराणि २५,००० पादमितापेक्षया उन्नतानि । ७४ शिखराणि २४,००० पादमितापेक्षया उन्नतानि । २२,०२२ पादमितः उन्नतः कैलासपर्वतः टिबेट्प्रदेशे अस्ति । भारतस्य अनेकासां महानदीनाम् उद्भवस्थानम् अयं कैलासपर्वतः ।

पञ्जाबराज्यस्य सर्वाः अपि महानद्यः गङ्गा, यमुना, ब्रह्मपुत्रः, काली, गोग्रा, गण्डकी, कोसी, बाघमती, विष्णुमती, सरस्वती इत्यादयः जन्म प्राप्नुवन्ति अस्मिन् हिमालये एव । कैलासं, मानसं, राक्षसतलं, बिन्दुसरोवरः, अमरनाथः, हरिद्वारं, हृषीकेशः, प्रयागत्रयं, गुप्तकाशी, गौरीकुण्डं, केदारः, बदरी, सरगमाथा, ल्हासा, कीर्तिपुरं, नीलकण्ठसरोवरः, गोकर्णं, पशुपतिनाथः, ज्वालामुखी, गङ्गोत्री, यमुनोत्री, मुक्तिनाथः इत्यादीनि अगणितानि तीर्थस्थानानि सन्ति अस्मिन् हिमालयभागे । पार्थः परमेश्वरेण सह युद्धं कृत्वा पाशुपतास्त्रं प्राप्नोत् अस्मिन् एव पर्वतीयभागे ।

*प्राचीनसाहित्ये हिमालयः*
-  

अयं पर्वतः प्राचीनेषु ग्रन्थेषु हिमवत्, हिमवान्, हिमाचलः, हिमाद्रिः, हैमवत् इत्यादिभिः नामभिः निर्दिष्टः अस्ति । अर्जुनस्य बलरामस्य च यात्रा, भीम दुर्योधनयोः गदायुद्धं, पाण्डवानां स्वर्गारोहणं च अस्मिन् एव अभवन् । हिमालयः अत्यन्तं श्रेष्ठः । श्रीकृष्णः भगवद्गीतायां "स्थावराणां हिमालयः अहम्” इति उक्तवान् अस्ति । "अयं वर्षपर्वतः पूर्वसमुद्रतः पश्चिमसमुद्रपर्यन्तं पसृतः अस्ति” इति उक्तम् अस्ति मार्कण्डेयपुराणे । "अयं पूर्वतः पश्चिमदिशि १०८० योजनं यावत् प्रसृतः अस्ति” इति उक्तम् अस्ति कूर्मपुराणे । मत्स्यपुराणे समग्रे एकस्मिन् अध्याये हिमालयस्य फल-पुष्पसम्पत्तेः वर्णनम् एव कृतम् अस्ति । सर्वासां नदीनां मातृरूपिणी देवगङ्गा उद्भूता हिमालये एव । माता पार्वती अपि हिमपर्वतस्य एव पुत्री इति अस्माकं विश्वासः । तस्याः कारणतः एव हिमालयस्य अत्युन्नतं शिखरं "गौरीशङ्करः” इति नाम्ना निर्दिष्टः ।

हिमालयस्य भव्यतया, दिव्यतया, गहनतया, महानतया च मन्त्रमुग्धाः साहित्यकाराः कवयः वा सहस्रशः सन्ति । तेषु महाकविः कविकुलगुरुः कालिदासः अपि अन्यतमः । कालिदासस्य “कुमारसम्भव"काव्यस्य प्रथमे श्लोके एव हिमालयस्य प्रशंसा कृता अस्ति । “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधिवगाह्य स्थितः पृथिव्या इव मानदण्डः ॥“ इति कालिदासस्य “रघुवंशम्” “मेघधूतम्” इति काव्येषु अपि हिमालयस्य वर्णनं महता प्रमाणेन कृतम् अस्ति । रामस्य धैर्यं "स्थैर्येण हिमवानिव" इति हिमालयेन सह तोलितवान् अस्ति वाल्मीकिः । भारविः किरातार्जुनीये हिमालयस्य तोलनं वेदैः सह कृतवान् अस्ति । वेदान्तमिव हिमलयः अपि मोक्षदायकः इति तेन उक्तम् अस्ति ।

अनेकेषाम् ऋषिमुनीनाम् आश्रमाः आसन् हिमालये । महर्षेः वसिष्ठस्य आश्रमः आसीत् हिमालयस्य उपत्यकायाम् । तमसातीरे वाल्मीकिमहर्षेः आश्रमः आसीत् । मालिनीनद्याः तीरे कण्वाश्रमः आसीत् । व्यासाश्रमः आसीत् बदरीसमीपस्थे "माण”नामके ग्रामे । तत्रत्यायां गुहायाम् उपविश्य एव व्यासमहर्षिः “भारतं” “भागवतं” च अरचयत् । हिमालये तपस्विनां परम्परा प्राचीनकालादपि अव्याहतरूपेण अस्ति । ब्रह्मपुत्रः तपः आचरत् अत्रैव । प्रलयकाले मनुः अस्य एव नगाधिराजस्य आश्रयं प्राप्य तपः आचरत् । आचार्यत्रयाणां शङ्करस्य मध्वस्य रामानुजस्य च साधनस्य प्रेरणामूलं हिमालयः एव । अर्वाचीनकाले अपि महर्षिदयानन्दं, स्वामिश्रद्धानन्दं, विवेकानन्दं, रामतीर्थं, शिवानन्दम्, अखण्डानन्दं, गुरूजि-गोल्वल्करं चापि आकर्षत् हिमालयः । अस्याः पवित्रभूमेः मङ्गलमयस्य वातावरणस्य प्रभावः अस्ति तादृशः । तस्मात् एव अनेके साधवः, सज्जनाः, विरागिणः वा भगवत्प्राप्त्यर्थम् आत्मसाक्षात्कारार्थं च अद्यापि हिमालयं गच्छन्ति । हिमाच्छादितानि शुभ्रधवलानि शिखराणि, साक्षात् नभःस्पर्शिनः गिरयः, गभीराणि खातानि, वेगेन प्रवहन्त्यः नद्यः, गहनानि अरण्यानि, विविधाः फलपुष्पपूर्णाः वृक्षाः च हिमालयस्य वैभवं वर्धयन्ति । एतादृशेन वैभवेन मनः प्रमुदितं भवति । धर्मक्षेत्रे,संस्कृतिक्षेत्रे, साहित्यक्षेत्रे, कलाक्षेत्रे, सङ्गीतक्षेत्रे, शिल्पादिषु क्षेत्रेषु अस्माकं जीवनस्य सर्वेषु क्षेत्रेषु अपि हिमालयस्य प्रभावः महान् एव । अयम् अस्माकं दृष्ट्या केवलं शिलामृद्युक्तः गिरिः न । सः हिमालयः, सः देवालयः, परशिवस्य आलयः सः इत्येव अस्माकं विश्वासः ।

हिमालये विद्यमानानि तीर्थक्षेत्राणि- 


कैलासक्षेत्रं मानसक्षेत्रं च हिमालये विद्यमाने सर्वश्रेष्ठे तीर्थक्षेत्रे । तत्र प्रवासः अत्यन्तं कष्टकरः । अमरनाथः १३,००० पादं यावत् उन्नते स्थाने अस्ति । तत्र गमनमार्गः अपि अत्यन्तं दुर्गमः । तथापि सहस्रशः जनाः कैलास-मानसयात्रां कुर्वन्ति । पञ्जाबे स्थितं ज्वालामुखीक्षेत्रम् अपि अन्यदेकं पवित्रं क्षेत्रम् अस्ति । दक्षयज्ञक्षेत्रं हरिद्वारम् अपि हिमालयस्य उपत्यकायाम् एव अस्ति । हरिद्वारतः हृषीकेशमार्गेण देवप्रयागं, ततः यमुनोत्रीं, गङ्गोत्रीं, केदारं, बदरीं च गच्छन्ति यात्रिकाः । एतत् सर्वम् अपि क्षेत्रं १०,०००-१५,०००पादं यावत् उन्नते स्थाने अस्ति, हिमावृतं च भवति । नेपालदेशे पशुपतिनाथः, मुक्तिनाथः, दामोदरकुण्डं, गण्डकी, मत्स्येन्द्रनाथः, स्वयम्भूनाथः, बौद्धनाथः देवघट्ट इत्यादीनि पवित्राणि क्षेत्राणि सन्ति । दामोदरकुण्डात् प्रवहन्त्यां गण्डकीनद्यां सालिग्रामशिला उपलभ्यते । एवं प्रतिपदं पवित्रस्थानानि सन्ति हिमालये । वातावरणदृष्ट्या हिमालयस्य उपकारः महान् एव । कतिपय वर्षेभ्यः पूर्वं रष्यादेशे सञ्जातात् अणुविद्युत्स्थावरस्य अग्निदुरन्तात् उद्भूय प्रस्थितानि अणुविकिरणानि अवरुध्य अस्मान् अरक्षत् हिमालयः एव । यदि तत्र हिमालयः न स्यात् तर्हि भारतस्य वायुः विषमयः अभविष्यत् । दक्षिणतः आगच्छन्तीं वृष्टिम् अवरुध्य भारते विपुलवृष्टिं कारयति हिमालयः एव । हिमालयात् प्रवहन्तीनां नदीनां कारणतः भारतं सुजलं सुफलं सञ्जातम् । अस्माकं जीवनं हिमालयम् अवलम्ब्य स्थितम् इति उक्ते न सा अतिशयोक्तिः ।

अस्य पर्वतस्य शिखराणि अत्युन्नतानि सन्ति । वस्तुतः भूमौ दश उन्नततमाः पर्वताः अपि हिमालये एव स्थिताः। एतानि शिखराणि सदैव हिमेन आच्छादितानि सन्ति। अत एव अस्य पर्वतस्य अभिधानं हिमस्यालयः हिमालयः इति प्रसिद्धोऽस्ति । हिमालयात् गङ्गा-यमुना-शतद्रु-विपाशा-इरावती- वितस्ता-प्रभृतयः अनेकाः नद्यः उद्भवन्ति । एतासां नदीनां जलं भारतवर्षस्य विशालं भूभागं सिञ्चति। अत एव अस्मिन् देशे प्रभूतानि विविधानि धान्यानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवश्च विविधानि रत्नानि उपलभ्यन्ते । ग्रीष्मकाले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीस्थलानि गत्वा सुखम् अनुभवन्ति । अस्मिन् एव पर्वते मानससरोवर-अमरनाथ-बद्रीनाथ-केदारनाथ-हरिद्वार-प्रभृतीनि अनेकानि दर्शनीयतीर्थस्थानानि सन्ति। तत्र पर्वतस्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति। अत्र देवीनां मन्दिराणि अपि सन्ति। एतस्मात् कारणात् अयं पर्वतः देवभूमिः इत्यपि कथ्यते । हिमाच्छादितानि अस्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यः च भारतं रक्षति । अयं पर्वतः सुरक्षादृष्ट्या अतीव महत्त्वपूर्णः अस्ति । अत्र अनेकानि युद्धानि अपि अभवन् । अनेनैव कारणेन अस्माकं सुरक्षासैनिकाः अस्य रक्षायै तत्पराः भवन्ति ।
शास्त्री रेखा सिंह जयशूर

स्वामी विवेकानन्दः

स्वामी विवेकानन्दः

स्वामी विवेकानंदः भारतस्य एकः संतः अस्ति।
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’ इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्।
सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।"

"हे सोदरसोदरीमणयः ! सुदीर्घायाः कालरात्रेः इदानीम् अन्तिमक्षणाः आगताः । कष्टानि, दुःखानि नाशं यान्ति । पवित्रा भूमिरस्माकम् । सर्वत्र प्रसृतानां मलयवीचिकानां स्पर्शेन भारताम्बा प्रबुध्यमानाऽस्ति । तस्याः महाशक्तिं अवरोद्धुं कोऽपि न शक्तः भवति ।"

"अस्मन्मातृभूमये सर्वम् अर्पयितुं भवन्तः सिद्धाः वा ? सिद्धाः चेत् अस्मिन् देशे दारिद्र्यस्य, आज्ञानस्य च नाशं कर्तुं समर्थाः भवन्ति भवन्तः । अस्माकं देशीयाः सोदराः कोटिशः जनाः क्षुधातुराः कष्टानि अनुभवन्तः सन्तीति भवन्तः जानन्ति किम् ? तेषां विषये भवन्तः परितपन्ति किम् ?"

"गिरयः इव विघ्नाः भवन्तु नाम तानतिक्रान्तुं धैर्यसाहसे भवत्सु स्तः वा ? भवताम् आप्ताः सन्निहिताः, भवतां विरोधिनो वा भवन्तु नाम लक्ष्यसाधनाय पुरोगन्तुं वज्रसङ्कल्पः भवतामस्ति वा ? स्वेषु विश्वासः अस्ति चेदेव भवन्तः स्वतन्त्रजीविनः भवन्ति । सुदृढदेहं भवन्तः वर्धयेयुः । अध्ययनद्वारा ध्यानद्वारा भवतां मनसां रूपनिर्माणं करणीयम् । तदैव भवन्तः विजयिनः भवन्ति ।

"अमेरिकादेशम्, इङ्ग्लण्ड्देशं प्रति च गमनात् पूर्वं मम मातृभूमिं प्रगाढं प्रीणामि स्म । ततः निर्वर्त्य आगमनानन्तरम् अस्याः भूम्याः प्रतिधूलिकणमपि मे पवित्रं दृश्यते ।"

अमुं सन्देशं भरतखण्डस्य कोणं कोणं प्रति कः नीतवानिति भवन्तः जानन्ति वा ? सः एव स्वामी विवेकानन्दः ।

चैतन्यवान् बालकः  - संन्यासी भूत्वा स्वामी विवेकानन्दः इति नाम प्राप्तवान् सः । पितरौ नरेन्द्र इति आह्वयतः स्म तम् । नरेन्द्रस्य जनकस्य नाम विश्वनाथदत्तः । जननी भुवनेश्वरीदेवी । कोलकातानगरे १८६३ संवत्सरे जनवरीमासस्य १२ दिनाङ्के नरेन्द्रः जातः । शैशवे एव अत्यन्तचैतन्यवान्, चपलः च आसीत् सः ।

नरेन्द्रे बाल्ये पदं न्यस्यति सति तस्य चापलता अपि प्रवृद्धा । परितः विद्यमानानां बालकानां सहजतया सः एव नायकः भवति स्म । सहचराः सर्वदा तस्य निर्णयं शिरसा वहन्ति स्म । एकदा कश्चित् गृहयजमानः "तस्मिन् वृक्षे एकः पिशाचः अस्ति, सः बालान् निगिरति" इत्युकत्वा बालान् भायितवान् । तेन तर्जनेन नऱेन्द्रः किञ्चिदपि न भीतः । तं वृक्षमारुह्य एकस्यां शाखायाम् उपविष्टवान् । इतरे बालाः सर्वे भीरुतां प्रदर्शितवन्तः । नऱेन्द्रः बहुकालं वृक्षे एव उपविश्य निरीक्षां कृतवान् । पिशाचः प्रेतः वा कोऽपि नागतः । अतः गृहस्वामिना उक्ता काककथा (असत्यकथा) इति सर्वान् अवदत् । ध्यानमपि तस्य क्रीडा इवासीत् । किन्तु ध्यानसमये प्रापञ्चिकसम्बन्धिस्पृहाहीनः भवति स्म । ध्यानसमये गृहगोधिका सर्पः वा समीपमागच्छतु नाम तस्य एकाग्रता भग्ना न भवति स्म ।

नरेन्द्रस्य जनकः न्यायवादी आसीत् । प्रतिदिनं विविधकुलजाः न्यायार्थिनः बहवः तदगृहमायान्ति स्म । तदगृहं धर्मशाला इव भवति स्म । ते सर्वेऽपि तत्रैव अल्पाहारं भोजनं च कुर्वन्ति स्म । भोजनानन्तरं धूमपानार्थं हुक्कानां प्रदानं तत्र सम्प्रदायः आसीत् । तत्र एकैककुलजानां प्रत्येकतया हुक्का भवति स्म । इतरकुलजानां हुक्काम् अहं पिबामि चेत् किं भवतीति ज्ञातव्यम् इति नरेन्द्रस्य उत्सुकता आसीत् । एकदिने तादृशप्रयोगं कृतवानपि । अनर्थं न किञ्चित् जातम् । कुलभेदाः निरर्थकाः इति सः तदानीमेव निर्णीतवान् ।

"वार्धक्यलक्षणानि बाल्ये एव द्र्ष्टुं शक्यन्ते" इति सूक्तिः करुणार्द्रहृदयस्य नरेन्द्रस्य विषये सम्पूर्णतया सत्यार्था अभवत् । एकदा तत्रत्य-व्यायामशालायां व्यायामविन्यासानां प्रदर्शनम् आसीत् । अनूह्यतया एका भारयुक्ता अयश्शलाका सन्दर्शकेषु कस्यचन नाविकस्योपरि पतिता । स च मूर्छितः । आरक्षकाः प्रश्नं करिष्यन्तीति सन्दर्शकाः सर्वे भयेन पलायितवन्तः । नरेन्द्र: द्वयोः मित्रयोः साहाय्येन व्रणितस्य नाविकस्य प्रथमचिकित्सां कृतवान् । अन्यस्मिन् सन्दर्भे अश्वशकटस्य चक्रयोरधः पतितं किञ्चन मित्रं नरेन्द्रः चक्रयोर्मध्यतः बहिरानीय रक्षितवान् । अन्यदा अज्ञातं बालकं कञ्चन रक्षितवान् । तीव्रज्वरेण मध्येमार्गं नष्टप्रज्ञं तं बालकं स्वगृहं नीत्वा तस्य सेवामकरोत् ।

नरेन्द्रः न केवलं क्रीडासु निपुणः, विद्यास्वपि सः निपुणः एव । यं कञ्चन पाठम् एकवारं पठित्वा अक्षरशः सर्वं स्मरति स्म सः । तस्य स्मरणशक्तिः अपूर्वा आसीत् । अध्ययने विजयप्राप्तेः मूलकारणं तस्य एकाग्रता एव ।

विश्वनाथदत्तः यदा यदा समयः लभ्यते तदा तदा नरेन्द्रमेवं बोधयति स्म "सत्यधर्मयुतं मार्गं यावदनुसरति भवान् तावत् कस्मादपि भयं अनुभोक्तव्यं नास्ति । दुष्टानां वशः मा भवतु । आत्मगौरवं सर्वदा रक्षतु भवान् । स्वमते प्रेम इत्यस्य अर्थः परमते द्वेषः न । देशभक्तिरस्ति चेत् एव मानवः सुखेन जीवति । परदेशीयाः शत्रवः अस्माकं देशस्य उपरि आक्रमणं कृतवन्तः चेदपि अस्माकं देशस्य प्राचीनां महिमान्वितां संस्कृतिं ते हर्तुं न शक्नुवन्ति" इति । स्वकुमारस्य नरेन्द्रस्य मधुरं कण्ठस्वरं श्रोतुम् इच्छति स्म पिता । भक्तिगीतानाम् आलापनसमये नरेन्द्रस्य मुखम् उज्ज्वलं प्रकाशते स्म ।

नरेन्द्रः स्वजननीं प्राणसमं प्रीणाति स्म । तां साक्षात् देवतां मनुते स्म । तस्य चिन्तनानुसारं त्यागे मातृसमः जनः अन्यः कोऽपि न भवति । न केवलं गृहे किन्तु समाजेऽपि तस्याः कृते अत्युन्नतस्थानं दातव्यम् । जनकेऽपि नरेन्द्रे अपारं प्रीत्यादरवान् आसीत् । सर्वमिदं तस्य स्वेच्छायाः, स्वतन्त्रविहाराणां वा प्रतिबन्धकं नासीत् । पितरमुद्दिश्यापि स्वाभिप्रायान् स्पष्टतया प्रकटयामास सः । "आतिथ्यमिति सत्यमेव सुगुणः, किन्तु अलसानां कृते भोजनदानं किमुचितम् ? धूमपानाय तेषां कृते धूमवर्तिकानां, हुक्कानां प्रदानं न्याय्यं वा ?" इति पितरं दृढं पृच्छति स्म । तस्य पिता तु 'पुत्र ! तेषां कष्टानि भवान् न जानाति, धूमपानावसरे वा ते स्वजीवनस्य कष्टं विस्मरेयुः इति वदति स्म ।।

१८८० तमे वर्षे नरेन्द्रः माध्यमिकशिक्षां समाप्य मेट्रिक्युलेषन्, कलाशालाप्रवेशपरीक्षाञ्चोत्तीर्णवान् । सः काञ्चन कलाशालां प्राविशत् । तस्य ज्ञानतृष्णा दिने दिने वर्धते स्म । विविधानि पुस्तकानि ग्रन्थालयतः आनीय तृष्णायाः निवारणाय पठति स्म सः । विशेषतया भगवतः सृष्टिरहस्यानि तं सम्मोहयन्ति स्म । न केवलम् इतिहासं, विज्ञानशास्त्रं पाश्चात्यतत्त्वशास्त्रमपि सम्यगधीतवान् सः । अध्ययनेन तस्य मेधाशक्तिः विकसिता भवति स्म । सन्देहसन्दोहाः तं परितः भवन्ति स्म । अन्धविश्वासान् मनसः सः तिरस्कर्तुं शक्तवान्, तत्त्वस्य साक्षात्कारन्तु न प्राप्तवान् ।

प्रसिद्धपण्डितान् सन्दृश्य, स्वसन्देहान् तेषु निवेद्य तेषां मार्गदर्शनं प्रार्थयति स्म । तर्कवितर्केषु पण्डिताः एकमन्यो विशिष्यन्ते स्म, किन्तु तेषां तर्काः नरेन्द्रस्य तृप्तिकराः नासन् । तेषां विचारशैली शिथिला, पुरातनी आसीत् । तेषु कस्यचन वा देवस्य साक्षात्कारानुभूतेः अविद्यमानत्वात् तद्विचारधारा नरेन्द्रस्य अतृप्तिकरी आसीत् ।


जगन्मातुः कालीदेव्याः मन्दिरे रामकृष्ण परमहंस।श्रीरामकृष्णः अर्चकः आसीत् । सः तु न पण्डितः । किन्तु भक्तौ परमोन्नतः आसीत् । सः भगवतः साक्षात्कारं प्राप्तवानिति वदन्ति स्म सर्वे । तस्य सन्दर्शनार्थं गताः पण्डिताः तस्य शिष्याः अभवन् । एकदा नरेन्द्रः मित्रैः सह तस्य दर्शनाय दक्षिणेश्वरं गतवान् । श्रीरामकृष्णं परितः भक्ताः आसन् । सः भगवद्विषयकचर्चायां निमग्रः आसीत् । नऱेन्द्रः स्वमित्रैः सह एकस्मिन् कोणे उपविष्टवान् । श्रीरामकृष्णस्य मनसि किमपि चलनं प्रारब्धम् । आनन्दः अनुभूतः । केऽप्यनिर्वचनीयाः भावाः तस्य मनः कल्लोलितम् अकुर्वन् । पूर्वानुबन्धविषयिकाः काः अपि स्मृतयः तस्मिन्नुदभूय व्याप्नुवन्ति स्म । किञ्चित्कालपर्यन्तं सः भावसमाधाविव निश्चलः जातः । नरेन्द्रस्य आकर्षणीया मूर्तिः, प्रकाशवत् नेत्रयुगलञ्च तमाश्चर्यचकितमकरोत् । 'भवान् गातुं श्क्नोति वा ?' इति श्रीरामकृष्णः नरेन्द्रं पृष्टवान् । वीणारवसदृशेन श्राव्येण स्वकण्ठस्वरेण नरेन्द्रः वङ्गभाषया गीतद्वयं गीतवान् । तत् सङ्गीतमाधुर्यम् आस्वदमानः भगवान् श्रीरामकृष्णः समाधिं गतः । सः नरेन्द्रं कञ्चन प्रकोष्ठं नीतवान् । नरेन्द्रस्य पृष्ठं स्पृशन् 'वत्स ! कुतः विलम्बः ? एतावत्पर्यन्तं भवतः निरीक्षया मम नेत्रद्वयं श्रान्तं जातम् । मम दिव्यानुभूतयः योग्येन जनेन सह चर्चनीयाः । भवान्न साधारणः । नररूपधारी नारायणो भवान् । अहं बहुकालतः निरीक्षणं करोमीति जानाति वा भवान् ?' इति उक्त्वा भृशं रुदितवान् श्रीरामकृष्णः ।

श्रीरामकृष्णस्य प्रवर्तनं दृष्ट्वा नरेन्द्रः आश्चर्यचकितः । 'वृद्धः एषः उन्मत्तः’ इत्ति चिन्तितवान् । ‘वत्स ! पुनः आगच्छति वा ? आगच्छामीति वचनं ददातु ।' इति श्रीरामकृष्णः तमभ्यर्थितवान् । 'अस्तु' इत्यवदत् नरेन्द्रः बहिरागमनमेव ततः श्रेयः इति चिन्तयन् । श्रीरामकृष्णस्य भाषणस्यान्ते नऱेन्द्रः 'भवान् भगवन्तं दृष्टवान् वा?' इत्ति पृष्टवान् । ‘सत्यं भोः! दृष्टवान् । भवन्तमिव भगवन्तं दृष्टवान् । तेन सह वार्तालापं कृतवानपि । भवते अपि दर्शयामि । किन्तु भगवन्तं द्रष्टुं तातप्यमानः कः अस्ति?’ इति श्रीरामकृष्णः प्रत्यवदत् । नरेन्द्रः स्वगतमेवं चिन्तितवान् ‘अद्यपर्यन्तं भगवन्तमहं दृष्टवानिति वक्ता कोऽपि जनः न दृष्टः । एषः तु मतिहीनः इव अस्ति । उन्मत्तः स्यात् । अथवा परिशीलनम् अकृत्वा निर्णयस्वीकारः नोचितः अत्र' इति ।

एकः मासः अतीतः । कदाचित् नरेन्द्रः एकाकी दक्षिणेश्वरं गतः । श्रीरामकृष्णः स्वप्रकोष्ठे खटवायाम् उपविष्टवानासीत् । नरेन्द्रं दृष्ट्वा आनन्दितः सः तं खटवायाम् उपवेशितवान् । सः समाधिं गतः । स्वपादं नरेन्द्रस्याङ्के न्यस्तवान् । नरेन्द्रः बाह्यप्रपञ्चं विस्मृतवान् । स्वयं शून्ये आर्दीभवन्निव अनुभूतिं प्राप्तवान् ।'किमेतत् ? भवान् मां किं कुर्वन्नस्ति ? मम पितरौ जीवन्तौ स्तः । अहं तयोः समीपं गच्छामि' इति सम्भ्रान्तः उक्तवान् नरेन्द्रः । श्रीरामकृष्णः हसन् 'अस्तु । अद्य एतावत् पर्याप्तम् ।' इति वदन् स्वपादं तदङ्कतः स्वीकृतवान् । नरेन्द्रः पुनः साधारणस्थितिं प्राप्तवान् ।

दिनेषु गच्छत्सु तयोः परस्परम् आकर्षणं सञ्जातम् । परस्परं त्यक्त्वा जीवनम् असाध्यम् इति भावः उत्पन्नः । नरेन्द्रस्य सामर्थ्यं विज्ञातुं श्रीरामकृष्णस्य अधिककालः नावश्यकः अभवत् । विशिष्य सः जगन्मातुः कालिकायाः इच्छानुसारं प्रवर्तते स्म । युवकः नरेन्द्रः तु श्रीरामकृष्णं परीक्ष्य एव गुरुत्वेन अङ्गीकर्तुम् इच्छति स्म । 'भगवतः साक्षात्करणाय ऐहिकवाञ्छाः त्याज्याः' इति श्रीरामकृष्णः वदति स्म । एकस्मिन् दिने नरेन्द्रः श्रीरामकृष्णे बहिर्गते सति तस्य शय्यायाः अधः नाणकमेकं स्थापितवान् । श्रीरामकृष्णः प्रत्यागत्य खट्वायां शयितवान् । तत्क्षणम् एव सः वृश्चिकेन दष्ट इव उत्पतितः । शय्यायाम् अन्वेषणेन नाणकं प्राप्तं तेन । तत् नरेन्द्रस्य कार्यमेवेति सः अनन्तरं ज्ञातवान् । नरेन्द्रः श्रीरामकृष्णस्य प्रियशिष्यः सञ्जातः । sa

नरेन्द्रस्य वचनानि श्रीरामकृष्णः यथातथं नाङ्गीकरोति स्म । नरेन्द्रः विग्रहाराधकान् तीव्रतया विमृशति स्म । अद्वैतसिद्धान्तं तिरस्करोति स्म । लोकोत्तरानुभूतीः न विश्वसिति स्म । 'अहं ब्रह्मास्मि' 'शिवोऽहम्' इत्येतादृशानि अद्वैतबोधकवाक्यानि नरेन्द्रे कमपि परिणामं न अजनयन् । श्रीरामकृष्णः सर्वदा नरेन्द्रम् एवं वदति स्म - "किञ्चन् गम्यस्थानं गन्तुं बहवः मार्गाः भवन्ति । इतरप्रवासिनां मार्गः अनुचितः इति वक्तुं कस्यापि अधिकारः नास्ति । अज्ञातविषयानुद्दिश्य स्वसिद्धान्तप्रकटनं नोचितम्" इति । एवं श्रीरामकृष्णः नरेन्द्रं क्रमशः समीचीनमार्गं प्रापयति स्म ।

एकदा श्रीरामकृष्णः नरेन्द्रं निर्जनप्रदेशं नीतवान् । 'बहुकालं अत्र तपः कृत्वा नरेन्द्रः काश्चन् सिद्धीः सम्पादितवान् । एताभिः मानवः वाञ्छितं प्राप्तुं शक्नोति । अहं तु सर्वान् कामान् त्यक्तवान् । एताभिः शक्तिभिः मम प्रयोजनं नास्ति । एताः भवते यच्छामि वा ?' इति नरेन्द्रं पृष्टवान् रामकृष्णः । 'एताभिः शक्तिभिः आत्मसाक्षात्कारः मया लभ्यते वा ?' इति नरेन्द्रः तं पृष्टवान् । 'न लभ्यते' इति श्रीरामकृष्णस्य समाधानम् ।"तथा चेत् एताः शक्तयः मम नावश्यक्यः, मम वाञ्छा तु भगवत्साक्षात्कारः एव" इति नरेन्द्रस्य वचनं श्रुत्वा श्रीरामकृष्णे आनन्दः सुविकसितः । गुरुदेवः नरेन्द्रं परीक्षितवान् । परीक्षायां नरेन्द्रः सफलः अभवत् ।

क्रमशः नरेन्द्रः प्रापञ्चिकवासनाः त्यक्त्वा, वैराग्यधर्मासक्तः भवति स्म । तस्य पितरौ अमुमंशं ज्ञातवन्तौ । तदा नरेन्द्रः स्नातकपरीक्षायै (B.A) पठति स्म । तस्य विवाहं कृत्वा प्रापञ्चिकजीवनं प्रति आनेतुं तौ चिन्तितवन्तौ । अमुं विषयं ज्ञात्वा श्रीरामकृष्णः कल्लोलितस्वान्तः अभवत् । 'कौटुम्बिकबन्धेषु लग्रः भवति चेत् मानवसेवां कर्तुं न शक्नोति भवान्' इति तं बोधितवान् । कदाचित् श्रीरामकृष्णस्य बोधनेषु नरेन्द्रः न विश्वसिति स्म । तादृशसमयेषु श्रीरामकृष्णः आदौ तं स्वहस्ताभ्यां स्पृशति स्म । तेन नरेन्द्रः प्रापञ्चिकविषयनिस्स्पृहः भवति स्म । गुरुबोधेन पुनः प्राप्तचैतन्यः भवति स्म । एवं क्रमशः स गुरुः स्वशक्तिं शिष्याय दत्तवान् । १८८४ संवत्सरे नरेन्द्रः स्नातकपरीक्षाम् (B.A) उत्तीर्णवान् । तस्य किञ्चन मित्रं मिष्टान्नोपहारं पुरस्कृतवान् । तत्र नरेन्द्रः गीतमेकं गीतवान् । तस्मिन्नेव समये अशनिपात इव जनकस्य मरणवार्ता नरेन्द्रेण श्रुता ।

पितुः मरणानन्तरं तत् कुटुम्बं दारिद्र्येण आवृतम् । ऋणदातारः ऋणनिर्यातनाय पीडनम् आरब्धवन्तः । तेषु केचन न्यायालये अभियोगम् अग्च्छन् । आजीविकासम्पादनाय नरेन्द्रः बहुधा अटितवान् । तस्य वस्त्राणि खण्डशः छिन्नानि अभवन् । दिने एकवारं भोक्तुम् अपि कष्टमभवत् । स्वजननी-सोदरी-सोदराणाम् उदरपूरणाय सः बहुदिनानि निराहारः आसीत् । क्षुधया कदाचित् वीथीषु विसंज्ञः सन् पतति स्म । एवं दौर्भाग्ये तमनुसरति सत्यपि सः भगवति विश्वासं तु न त्यक्तवान् । 'मानवसेवां, जगन्मातुः कालिकायाः कार्यं निर्वोढुम् एव लोकेऽस्मिन् भवानस्ति । धीरः भवतु' इति तं सान्त्वयति स्म श्रीरामकृष्णः ।

'मम गुरुणा दृष्टः भगवान् सर्वं ददाति । अतः गुरोः सन्निधौ अभ्यर्थनं कार्यसाधनाय, वाञ्छापूरणाय उत्तमोपायः' इत्ति चिन्तितवान् एकदा नरेन्द्रः । साक्षात् गुरोः समीपं गत्वा 'एतस्मात् दारिद्र्यात् मां मोचयितुं मम पक्षतः जगन्मातरं कृपया प्रार्थयतु । भवान् यत्पृच्छति सा देवी तत्पूरयत्येव खलु ।' इत्यवदत् । 'वत्स ! मम तु जनन्यां सुतरां विश्वासः नास्ति । सा कथं मम प्रार्थनां शृणोति ? भवानेव तस्याः समीपं गत्वा पृच्छतु । तदा सा भवतः अभीष्टं सफलं करोति' इति गुरुः उक्तवान् । नरेन्द्रः अर्धरात्रिवेलायां कालीमातुः विग्रहस्य पुरतः उपविष्य गाढं ध्यानम् अकरोत् । 'अम्ब ! मह्यं त्यागभावं, वैराग्यभावं च ददातु । भवत्याः प्रत्यक्षदर्शनं ददातु । भवतीमहम् एतावदेव प्रार्थयामि' इति अभ्यर्थितवान् । नरेन्द्रः बहिरागते सति गुरुः 'भवतः आभीष्टं मातरि निवेदितवान् वा ? सा किम् उक्तवती ?' इति पृष्टवान् । नरेन्द्रः विस्मितः । 'अये ! तं विषयं सम्पूर्णतया विस्मृतवान्' इति उक्तवान् ।' तर्हि पुनः गत्वा कालीं प्रार्थयतु' इति उक्तवान् गुरुः । 'दारिद्य्रबाधां वारयतु 'इति प्रार्थनां सः पुनरपि विस्मृतवान् । गुरुः पुनरपि तं कालीसमीपं प्रेषितवान् । स च पुनरपि तं विषयं विस्मृतवान् । गुरोः आनन्दस्य सीमा एव नासीत् । 'वत्स! भोजनवस्त्रादिषु विषयेषु चिन्तां न करोतु । भगवति विश्वसितु । भवतः कुटुम्बस्य योगक्षेमं सा एव वहति’ इति गुरुः प्रेम्णा उक्तवान् ।

नरेन्द्रः उपाध्यायवृत्तिं स्वीकृतवान् । किञ्चित्कालं विद्यासागरस्य पाठशालायां विद्याबोधनं कृतवान् । तदानीं कुटुम्बस्य यथावसरं खादितुं धनं लभ्यते स्म । उपाध्यायः भूत्वा एव न्यायशास्त्राध्ययनम् अनुवर्तितवान् । गुरोः स्वास्थ्यं सम्यक् नासीत् । श्रीरामकृष्णस्य कण्ठे व्रणः जातः । नरेन्द्रः स्वोद्योगं विद्याभ्यासं च परित्यज्य गुरोः परिचर्यार्थम् उपस्थितः जातः । सः गुरोः अन्त्यसमयः । तस्मिन् दिने सः नरेन्द्रं शय्यासमीपम् आहूय स्पृष्टवान् । आध्यात्मिकशक्तीः सर्वाः नरेन्द्राय दत्तवान् । 'नरेन्द्र ! इदानीं भवान् सर्वशक्तिसमन्वितः । एते सर्वे मम पुत्राः । एतेषाम् आवश्यकातादिविषये भवानेव चिन्तयतु' इति उक्तवान् । तानि वचनानि श्रुत्वा नरेन्द्रस्य हृदयं दुःखपूरितं जातम् । शिशुरिव उच्चैः रुदन् प्रकोष्ठात् बहिः गतवान् । श्रीरामकृष्णस्य निर्णयानुसारं तस्य युवशिष्याः सर्वे बारानगरे एकं भाटकगृहं स्वीकृत्य तत्र निवासं कृतवन्तः । तद् गृहं पुरातनं नगरतः दूरे गङ्गानदीतटे आसीत् । श्रीरामकृष्ण्स्य समाधेः अत्यन्तसमीपे अस्ति तत् । अतः तत्रैव मठस्य निर्माणं कृतवन्तः । तेषां युवसन्यासिनां द्वे लक्ष्ये आस्ताम् । मोक्षसाधनम्, मानवसेवनञ्च । केचन युवकाः स्वगृहाणि त्यक्त्वा संन्यासं स्वीकृतवन्त: । नरेन्द्रोऽपि संन्यासी भूत्वा तस्याः संस्थायाः नायकः अभवत् । भोजनेन, वस्त्रेण च हीना अपि युवसंन्यासिनः किमपि न गणितवन्तः । निराहारिणः सन्तोऽपि शास्त्राध्ययनं, ध्यानसाधनं च कृतवन्तः । नरेन्द्रः संस्कृतं वेदान्तं च बोधितवान् । मठसन्दर्शकान् गुरुबोधनानि वदति स्म ।


संन्यासी एकस्मिन्नेव स्थाने चिरं न तिष्ठेत् । मठः अपि कारागारसदृशः । एकस्मिन् प्रदेशे अनुबन्धः अपि दोषाय एव । नरेन्द्रः संन्यासी भूत्वा 'विवेकानन्दः' अभवत् । भारतदेश एव तस्य गृहं, भारतीयाः सर्वे तस्य सहोदराः । तेन देशे पर्यटनं करणीयम् । काषायवस्त्रदण्डकमण्डलादयः एव तस्य सम्पदः अभवत् । पर्यटनं कुर्वन् सः अनेकपुण्यक्षेत्राणि सन्दृष्टवान् । पर्णशालासु धर्मशालासु वसन् कठिनभूमौ निद्रां करोति स्म । भिक्षाटनं कृत्वा उदरपूरणं, साधुभिः सह सहवासः, धार्मिकचर्चाभिः पुण्यकर्मभिः कालयापनं, पादभ्यां गमनं तस्य दिनचर्या आसीत् ।कोऽपि सहृदयः वाहनचालकः लभ्यते चेत् तस्य प्रवासः तेन सह भवति स्म । विवेकानन्देन दृष्टं प्रथमक्षेत्रं वाराणसी । तत्र कतिचन दिनानि निवसन् तत्रत्यपण्डितान् स्वीयविचारान् श्रावितवान् । तत्त्वशास्त्रसम्बद्धचर्चायां तान् जितवानपि । अयोध्यायां सीतारामयोः स्मृतिभिः तस्य ऊहालोकः नन्दितः । आगरायां ताजमहल् तस्य विस्मयं जनयामास । बृन्दावनं गच्छन् मध्येमार्गं कञ्चन धीवरं याचित्वा हुक्कां पीतवान् । कस्यचन पारियागृहे जलं पीतवान् । भिक्षाटनं कृतवान् । केनचित् चर्मकारेण दत्तम् आहारं भुक्तवान् । श्रीकृष्णवासस्थाने बृन्दावने पदं स्थापयन् भावपरवशोऽभूत् ।

आल्वारुमध्ये केचन महम्मदीयाः तस्य शिष्याः अभवन् । तेषां गृहेषु निवाससमये एव स्वामिनः महाराजस्य मङ्गलदाससिंहस्य परिचयः अभवत् । आदौ महाराजस्य विवेकानन्दे विश्वासः नोत्पन्नः । तयोः मध्ये तीव्रवादोपवादाः अभवन् । 'स्वामिन्! मूर्त्याराधने मम विश्वासः नास्ति' इति उक्तवान् महाराजः । तदा विवेकानन्दः मूर्तिः तु प्रतीकमात्रम् । तस्य दूषणं निरर्थकम् । सर्वोऽपि भक्तः स्वीयया पद्धत्या दैवसाक्षात्कारं प्राप्नोति । मानवस्य स्वस्वभक्तिश्रद्धयोः अनुरूपा पूजापद्धतिः भवति' इति उक्तवान् । स्वामिनः स्पष्टीकरणेन राज्ञः तृप्तिः नाभवत् । समीपे राज्ञः चित्रमेकम् आसीत् । ‘तत् कस्य चित्रम् ?' इति स्वामी अमात्यं पृष्टवान् । 'तत् महाराजस्य चित्रम्' इति अमात्यः उक्तवान् । 'तस्मिन् निष्ठीवनं करोतु' इति स्वामी उक्तवान् । अमात्यः आश्चर्यचकितः ।'किं तथा दीनवदनः अस्ति?' स्वामी पृष्टवान् । ‘एषः वस्तुतः उन्मत्तः स्यात्’ इति अमात्यः चिन्तितवान् । तदा स्वामी एवं स्पृष्टीकृतवान् - 'चित्रं राज्ञः छायामात्रम् । तस्मिन् रक्तमांसादिकं नास्ति । अत्र निष्ठीवने कः क्लेशः ?' इति । ‘चित्रं राजानमेव स्मारयति खलु !' अमात्यः पृष्टवान् । तदा महाराजस्य ज्ञानोदयः अभवत् । सः स्वामिनः सविधे क्षमां प्रार्थितवान् । ततः स्वामी जयपुरम्, अज्मीरम् अतिरिच्य अबूपर्वतं गतवान् । तत्र गुहायां कञ्चित् कालं तपसा यापितवान् ।

विवेकानन्दे रेलयानेन प्रवासं कुर्वति सति राजस्थाने एका कुतूहलकरी घटना अभवत् । सः द्वितीयश्रेणीशकटापवर्गे प्रवासं कुर्वन् आसीत् । धनाभावात् अधिककालतः सः आहारं न खादितवान् आसीत् । एकदा स्वामिनः सहप्रवासी कश्चन वणिक् बहुविधखाद्यानि खादति स्म । स्वामी तु क्षुधया, श्रान्त्या च पीडितः आसीत् । वणिक् तं विडम्बयन् 'भवान् सुतराम् अलसः । कार्यं कर्तुमनिच्छन् काषायवस्त्राणि धृत्वा अटति । भवते कः ददाति ? मम खादनं भवान् पश्यति चेदपि कः दयां करोति ?' इत्यवदत् । स्वामी शान्ततया अवदत् - ‘देवः मम आहारव्यवस्थाम् अवशयं करिष्यति’ इति । किंचित्कालानन्तरं कश्चित् मिष्टविक्रेता स्वामिसमीपमागत्य कानिचन मिष्टानि तस्मै समर्प्य 'स्वामिन् ! अद्य प्रगे स्वप्ने भवन्तं दृष्टवान् । भगवान् श्रीरामचन्द्रः एव भवते आहारं दातुं माम् आदिष्टवान्' इति अवदत् । सर्वमिदं दृष्ट्वा अहङ्कारी वणिक् लज्जया अवनतमुखः जातः ।

अमेरिकाप्रवासः  - मैसूरनगरे स्वामी दिवान् शेषाद्रिअय्यरेण मैसूरुमहाराजेन सह च अमिलत् । कस्याञ्चन पण्डितसभायां स्वामिना कृतेन संस्कृतप्रसङ्गेण आकृष्टः महाराजः ‘भवतः भविष्यत्प्रणालिका का ?' इति पृष्टवान् । 'भारतदेशः अनेकमतानां, दर्शनसिद्धान्तानां च आश्रयस्थानम् अस्ति । एतयोः द्वयोः समन्वयेन एव समाजस्य श्रेयः साध्यं भवति । अतः वेदान्तबोधनं कर्तुम् अहम् अमेरिकादेशं गच्छामि' इति स्वामी उक्तवान् । 'तस्य व्ययभारम् अहं वहामि' इति महाराजः उक्तवान् । महाराजस्य निर्णयाय स्वामी धन्यवादान् समर्प्य 'यथावसरं साहाय्यं प्राप्स्यामि' इति उक्त्वा ततः निर्गतः । अनन्तरं स्वामी रामनाडं दृष्टवान् । तदानीन्तनः रामनाडपालकः भास्करसेतुपतिः । सः देशस्य समस्याः अधिकृत्य स्वामिना सह चर्चां कृतवान् । स्वामिनि राजा महत् गौरवं दर्शितवान् । 'अमेरिकादेशे भविष्यमाणां विश्वधर्ममहासभां प्रति भवता गन्तव्यम् । भवतः प्रवासभारम् अहं वहामि' इति राजा उक्तवान् । एतं विषयं परिशीलयामि इति उक्त्वा स्वामी रामेश्वरं गत्वा ततः अन्ते कन्याकुमारीं प्राप्तवान् । समुद्रे प्लवनं कुर्वन् काञ्चन शिलां दृष्ट्वा तत्रोपविष्टवान् । एवं समुद्रमध्ये उपविश्य भारतदेशस्य विषयकचिन्तने मग्रः अभवत् । देशे प्रजाः पीडयन्ती दारिद्र्यदशा तं दुःखितम् अकरोत् । कुलतत्त्वस्य निर्मूलनेन विना स्वदेशप्रजानां विमुक्तिः न भवतीति निर्णीतवान् स्वामी पाश्चात्यदेशेषु पर्यटन् तत्रत्यानां कृते भारतीयायाः आध्यात्मिकसम्पदः औनन्त्यस्य स्पष्टीकरणमेव स्वस्य प्रथमकर्तव्यमिति निर्णीतवान् । ततः निद्रां कुर्वतः स्वदेशीयान् प्रबोधयेयमिति चिन्तितवान् । नरेन्द्ररूपेण स्थितः वङ्गराज्यस्य लघुदीपः विवेकानन्दरूपेण समग्रभारतस्य कृते कान्तिप्रदा महाज्वाला इव परिणतः अभवत् । अमेरिकां प्रति अवश्यं गन्तव्यमिति दृढता मद्रपुर्यामेव प्राप्ता । मद्रास् नगरे तेन सम्पादिता कीर्तिः भाग्यनागरं प्रति तस्य प्रवासमकारयत् । भाग्यनगरे तस्य भाषणं श्रोतुं सहस्रशः जनाः उपस्थिताः । स्वामिनः प्रथमभाषणस्य महासभावेदिका भाग्यनगरे एव अभवत् ।

भाग्यनगरतः मद्रासनगरं प्रत्यागत्य विदेशपर्यटनाय सिद्धतां कृतवान् स्वामी । तस्य प्रयाणव्ययाय देशस्य सर्वकोणेभ्यः धनसाहाय्यं प्राप्तम् । स्वप्रवासाय अपेक्षितमात्रं परिमितं धनं स्वीकृत्य अवशिष्टं दातृभ्यः प्रत्यर्पितवान् स्वामी ।

१८९३ संवत्सरे मे मासे ३१ तमे दिनाङ्के मुम्बयीनौकाश्रयतः नौका प्रस्थिता । मध्येमार्गं कोलम्बो, सिंगपूर्, हांगकांग्, टोक्यो नौकाश्रयान् अतिक्रम्य जुलैमासे स्वामी चिकागोनगरं प्राप्तवान् । निवासाय किञ्चन वसतिगृहं स्वीकृतवान् । इतोऽपि मासत्रयानन्तरं विश्वधर्ममहासभायाः प्रारम्भः इति ज्ञातम् । अस्मिन् अपरिचितप्रदेशे मासत्रयं यावत् कथं स्थातव्यम् ? इति सः अचिन्तयत् । तत्र कोऽपि अन्तर्जातीयवाणिज्योत्सवः प्रचलति स्म । तत्स्थाने स्वामी अटन्नासीत् । भारतीयः कश्चन महाराजः तेन दृष्टः । स्वामी महाराजसमीपं गत्वा भाषितुं प्रयत्नं कृतवान् । किन्तु महाराजः मुखं परिवर्त्य ततः गतवान् ।

चिकागो महानगरे व्ययः अधिकः भवतीति स्वामी समीपस्थं बोस्टन् पट्ट्णं गतवान् । मध्येमार्गं सः काञ्चन महिलां दृष्टवान् । सा बोस्टन् नागरवासिनी एव । स्वामिनः चित्रं वेषधारणम् , विस्मयकारिणीं मूर्तिं, कान्तिमयनेत्रे च दृष्ट्वा सा चकिता । सः साधारणजनः न इति सा ज्ञातवती । अतिथित्वेन मम गृहे तिष्ठतु इति तं सा अभ्यर्थितवती । स्वामी अङ्गीकृतवान् । तया उपकल्पितेषु लघुसमावेशेषु सः विषयम् उपन्यस्यति स्म । भारतीयसंस्कृतिः हिन्दुधर्मः तस्य भाषणविषयः आसीत् । क्रमशः बहवः पण्डिताः तस्य मित्राणि अभवन् । जान् हेन्री रैट् तेषु अन्यतमः । हार्व्रर्डविश्वविद्यालये सः ग्रीक् प्राचार्यः आसीत् । स्वामिनः पाण्डित्यप्रकर्षं दृष्ट्वा सः अत्यन्तम् आश्चर्यचकितः । विश्वधर्ममहासभायां भागग्रहीतृभिः सर्वैः स्वीयपरिचयपत्राणि सभानिर्वाहकाणां कृते दातव्यानि आसन् । स्वामिनः समीपे परिचयपत्रं न आसीत् । प्राचार्यः रैट् स्वामिने परिचयपत्रं ददत् ‘प्राचार्यान् अस्मान् पराजितान् कर्तुं समर्थः महाशेमुषीधुरन्धरः एषः' इति तत्र लिखितवान् ।

स्वामी पुनः चिकागोनगरं गतवान् । तत्र मेलनीयानां जनानां सङ्केतानां सूची नष्टा जाता इत्यतः किं करणीयमिति स्वामी न ज्ञातवान् । मार्गान्तरस्य अभावात् रेल् स्थाने कस्मिंश्चिद् स्थगिते रिक्तशकटापवर्गे निद्राणवान् । अनन्तरदिने क्षुद्बाधया पीड्यमानः सः वीथीषु अटितवान् । कोऽपि किमपि न दत्तवान् । श्रान्तः स्वामी एकत्र क्रीडाङ्गण्स्य सोपानेषु उपविष्टवान् । क्रीडाङ्गणस्य पुरतः विद्यमानगृहतः काचन महिला बहिरागत्य तम् उपेत्य 'भवान् विश्वधर्ममहासभासु प्रतिनिधिरूपेण आगतवान् वा ?' इति तं पृष्टवती । आम् इत्युक्तवान् स्वामी । 'कृपया अस्मद् गृहम् आगच्छतु ।स्नानं, भोजनं च करोतु । अनन्तरम् अहं भवन्तं सभास्थलीं प्रापयामि' इति सा अवदत् । तस्याः नाम श्रीमती जार्ज् हेल्स् ।

१८९३ संवत्सरे सेप्टेम्बर् मासे ११ दिनाङ्के महासभायाः प्रारम्भः अभवत् । विविधदेशेभ्यः सहस्रशः प्रतिनिधयः तां सभां प्रति आगतवन्तः । तेषु कनीयान् विवेकानन्दः एव । भाषणाय स्वपर्यायः आगच्छतीति तस्य हृदयस्पन्दनम् अधिकम् अभवत् । कण्ठः शुष्कः अभवत् । इतरप्रतिनिधयः इव भाषणस्य पूर्वसज्जतामपि न कृतवान् आसीत् सः । सर्वेषां भाषणानन्तरम् अन्तिमवक्तृरूपेण अहं भाषणं करोमि इति सभाध्यक्षं निवेदितवान् । अन्ते तस्य समयः आगतः एव । श्रीरामकृष्णं च सम्प्रार्थ्य वक्तुमारब्धवान् ।

"अमेरिकादेशीयाः सोदरसोदरीमणयः !" इति मृदुमधुरकण्ठेन सः स्वभाषणम् आरब्धवान् । तेन एकदैव सभायां सर्वत्र हर्षोद्गारः उद्गतः । निमेषत्रयं यावत् करतालध्वनयः एवासन् । तेषां स्थगनानन्तरं सः स्वलघुभाषणम् अनुवर्तितवान् । विविधप्रदेशेषु उत्पन्नाः नद्यः सर्वाः अपि समुद्रमेव प्राप्नुवन्ति, एवं विविधधर्मेषु जाताः जनाः सर्वे एकमेव भगवन्तं प्राप्नुवन्ति इति सः उक्तवान् । कोपि धर्मः धर्मान्तरापेक्ष्या महान् भवितुं नार्हति इति सः उक्तवान् । प्रतिनिधयः सर्वेऽपि तस्य भाषणं प्रशंसितवन्तः । वार्तापत्रिकासु अपि तस्य छायाचित्राणि भाषणविषयश्च सर्वप्रमुखतया प्रकाशिताः आसन् । तदनन्तरदिनेषु तस्य भाषणं श्रोतुं जनाः प्रवाहरूपेण आगच्छन्ति स्म । तत्रत्यानां प्रजानां अत्यन्तं प्रियः अभवत् सः । भाषणाय विवेकानन्दस्य उत्थानमात्रेण जनाः हर्षातिरेकेण जयघोषं कुर्वन्ति स्म ।

धर्ममहासभासु एव अनेकाः विद्यासंस्थाः, सङ्घाः विवेकानन्दाय आह्वानानि अयच्छन् । स्वगृहम् आगत्य स्वातिथ्यं स्वीकृत्य अनुगृह्यताम् इति बहवः धनिनः विवेकानन्दं प्रार्थितवन्तः । अल्पसमये एव सः जगद्व्याप्तां कीर्तिं सम्पादितवान् । सर्वत्र सः भारतीयसंस्कृतेः महत्त्वम् अधिकृत्य एव भाषते स्म । इतिहासे, सामाजिकशास्त्रे, तत्त्वशास्त्रे, साहित्ये इत्याद्यंशेषु अपि आशु प्रवाहरूपेण तस्य भाषणमासीत् । भारतदेशे क्रैस्तसंस्थाजनैः क्रियमाणान् कुतन्त्रपूरितान् दुष्प्रचारान् विरुद्ध्य सः भाषितवान् ।

'ह्स्ते स्मरणाय लिखितविषयं पत्रखण्डं वा अगृहीत्वा आशुभाषणं करोति स्म सः । विचित्रं काषायवेषधारणम् उत्पतत् तेजः, विलक्षणं व्यक्तित्वम्, विरला आकर्षणीयता हिन्दुमतस्वरूपस्य स्पष्टीकरणे विस्मयकरं नैपुण्यम् - एतादृशविशिष्टवरसम्पदा सः प्रजाहृदयानि हृतवान् । वशीकरणे मान्त्रिकः जातः । आङ्ग्लभाषायाम् अपूर्वः अधिकारः तस्यासीत् । तादृशः जनः युगे एक एवावतरति । तस्य दर्शनं, तस्य वचसां श्रवणं वस्तुतः भाग्यमेव' इति वार्तापत्रिकासु आनन्दातिरेकः प्रकटितः । भारतीयाः अज्ञानिनः इति, अन्धविश्वासशीलाः इति चिन्तयताम् अमेरिकावासिनां स्वामिनः प्रबोधभाषणस्य श्रवणात् भ्रमः निर्गतः । न केवलममेरिकादेशे किन्तु प्रगतदेशेषु सर्वत्र भारतदेशस्य गौरवध्वजः उत्तोलितः अनेन।

इंग्लण्ड्तः तेन बहुधा आह्वानं प्राप्तम् । तेन लण्डन् नगरे पदस्थापनमात्रेण अपूर्वस्वागतं प्राप्तवान् सः । हिन्दुयोगिनः एतस्य वाक्प्रावीण्यं, विशाललक्ष्यं च पत्रिकासु बहुधा प्रशंसितम् । असंख्याकाः जनाः तस्य शिष्याः अभवन् । 'सोदरी निवेदिता' इति प्रसिद्धिं गता मार्गरेट् नोबेल् अपि तेषु अन्यतमा । सा भारतदेशम् आगत्य अत्रैव स्थिरवासमकरोत् ।

वर्षचतुष्टयं यावत् विदेशेषु पर्यटनं कृत्वा स्वामी विवेकानन्दः भारतभूमिं प्रत्यागतः ।

भारतदेशे पदन्यासात् पूर्वमेव स्वामिनः कीर्तिः दिगन्तव्याप्ता अभवत् । १८९७ संवत्सरे जनवरी १५ दिनाङ्के सः कोलम्बो नगरे यदा पादं स्थापितवान् तदा तस्य चक्रवर्तिनः इव स्वागतोपचाराः अभवन् । सः यदा मद्रास् नगररेलस्थानं प्राप्तवान् तदा असंख्याकाः अभिमानिनः स्वागतं चक्रुः । अभिमानिनः तेन उपविष्टं शकटं स्वयं कर्षन्तः शोभां कल्पितवन्तः । तदा प्रशंसावाक्यानां, पुष्पमालानां वा मितिरेव नासीत् । स्वामी यत्र यत्र गतवान् तत्र सर्वत्र स्वगुरुदेवस्य सन्देशं श्रावितवान् । अभ्यर्थितवतां सर्वेषां कृते आध्यात्मिकतायाः साधने मार्गदर्शनं कृतवान् सः । सोदरसंन्न्यासिनः मानवसेवायै अङ्कितजीवनाः अभवन् । स्वीयमोक्षाय इच्छाऽपि स्वार्थपूर्णा एव इति वारं वारं स वदति स्म । 'भारतदेशे बाधाग्रस्तः एकः अपि न भवेत् । तावदवधि अहं मोक्षं न इच्छामि' इति वदति स्म स्वामी । संस्थारूपेण सेवाकार्यं भवेत् । तदैव सामाजिकसेवा साध्या भवतीति सः चिन्तितवान् । १८९७ संवत्सरे 'श्रीरामकृष्णमिषन्' इति संस्थां प्रारभ्य तस्याः सिद्धान्तानां, लक्ष्यस्य च रूपकल्पनां कृतवान् । वर्षद्वयानन्तरं गङ्गानदीतीरे बेलूरुसमीपे किञ्चित् स्थलं क्रीत्वा भवनानि निर्माय श्रीरामकृष्णमठं स्थापितवान् स्वामी ।

विरामरहितकार्यैः स्वामिनः स्वास्थ्यं क्षीणम् अभवत् । विश्रान्तये हिमालयेषु अनुकूलपर्वतप्रदेशान् अनेकान् आश्रितवान् । तत्रापि स्वसेवाकार्यम् अनुवर्तयति स्म । जनानाम् अभ्यर्थनानुसारम् उत्तरभारते बहूनि पट्ट्णानि सः दृष्टवान् । अमेरिकाशिष्याणाम् आह्वानम् अङ्गीकृत्य पुनरेकवारं अमेरिकादेशपर्यटनं कृतवान् । प्यारिस् नगरे प्रचलितासु धर्मसभासु भागं गृहीत्वा भारतं प्रत्यागतवान् ।

शिष्यैः बहुधा अनुनीतोऽपि विश्रान्तिं न स्वीकरोति स्म सः । सः अन्तर्मुखी जातः । शरीरं दुर्बलं जातम् । मनः जागरितम्, आत्मा उत्तेजितः च आसीत् ।

१९०२ संवत्सरे जुलै ४ दिनाङ्के सः यथापूर्वं शिष्यान् पाठान् बोधितवान् । भोजनानन्तरं किञ्चिदिव विश्रान्तिं स्वीकृतवान् । किञ्चित्कालानन्तरं कोऽपि परिणामः जातः इव । अनुचरैः सह वार्तालापं कुर्वन्, हास्योक्तीः वदन् आनन्देन किञ्चित् कालं यापितवान् । रात्रौ नववादनसमये श्रान्तः इव दृष्टः । तस्य ह्स्तौ कम्पमानौ आस्ताम् । दीर्घं निश्वस्य निद्रां कृतवान् । अचिरात् सः महासमाधिं प्राप्तवान् । तस्य शिष्याः, सोदरसंन्यासिनः अनाथा वयमिति शिशवः इव रोदनम् अकुर्वन् । स्वामी इदानीं नास्ति । तस्य वचांसि तु शाश्वतानि सन्ति । लक्षशः जनानां कृते स्फूर्तिं यच्छन्ति । एतत् पुनरेकवारं स्मरन्तु - "महापुरुषाणां, महर्षीणां च औरसाः अपत्यानि वयमिति भवन्तः आनन्दम् अनुभवन्तः जीवन्तु । अकिञ्चनानां भाग्यहीनानां समुद्धरणाय सम्पन्नाः यावदग्रे नायान्ति, लुण्ठनतत्त्वस्य नाशः यावत् न भवति तावत् भारतदेशः श्मशानवाटिका एव भवति । निर्धनकृषिकस्य कुटीरात् भारतमातृदेवी नूतनशक्त्या उदयं प्राप्नुयात् ।

धीवरगृहेषु सा अवतरतु । पादरक्षानिर्मातुः, वीथीसम्मार्जकस्य पर्णशालाभ्यः सा बहिरायातु । धान्यागारेषु, कर्मगारेषु सा प्रतिष्ठिता भवतु । सर्वत्र पर्वतेषु, उपत्यकासु, कन्दरेषु नवभारतोदयगीतं प्रतिध्वनिभिः नर्तयतु विश्वम् " इति ।

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...