MDH महाशयधर्मपालदयानन्दार्यविद्यानिकेतनं

#प्रेसवार्ता
#sanskritlanguage #MDH #Sanskrit 

अहो! महाशयधर्मपालदयानन्दार्यविद्यानिकेतनं बामनियास्थं मध्यप्रदेशे वित्तीयसङ्कटैः परिवेष्टितम्। यत् शिक्षागृहमिति कथ्यते, तदेव सङ्कटैः परिवृतम्। यत्र संस्कारचर्चा क्रियते, तस्यैव संस्था शिक्षकान् कर्मचारिणश्च शोषयति। ते मानसिकम् आर्थिकञ्च क्लेशमनुभवन्ति।

प्रसारमाध्यमेषु क्रीडाशिक्षकः राहुलपरमारः अवदत् - "अष्टमासेभ्यः पीडितोऽस्मि। वेतनं न प्राप्तम्। कदाचित् त्रिचतुर्मासान् यावत् प्रतीक्षा करणीया भवति।" अनेन कारणेन शिक्षकेण विद्यालयाय त्यागपत्रं दत्तम्, तथापि वेतनमद्यापि न प्रदत्तम्।

संस्थानाम्नि महाशयधर्मपालदयानन्दार्यविद्यानिकेतनं बामनियास्थं प्राचार्यश्च प्रवीणअत्रे लुण्ठनं कुर्वन्ति। नाम महत्, दर्शनं तु कुत्सितम्। प्राचार्यः प्रवीणअत्रे कविरपि, किन्तु मिथ्यावादी प्रतीयते।

संस्थानतः का अपि सुविधा न प्रदीयते। भविष्यनिधिः (EPFO) शासनप्रवर्तितयोजनानाञ्च भयं नास्ति। राहुलमहोदयेन पूर्वमपि विद्यालयः, संस्था, झाबुआजनपदाधिकारी च सूचिताः, परन्तु कोऽपि सहयोगो न लब्धः। स आर्थिकस्थित्या अतीव पीडितः। सर्वेभ्यः सहयोगार्थं निवेदनं करोति।

इति प्रेसवार्ता समाप्ता।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...