बुधवार, 31 जुलाई 2024

MDH महाशयधर्मपालदयानन्दार्यविद्यानिकेतनं

#प्रेसवार्ता
#sanskritlanguage #MDH #Sanskrit 

अहो! महाशयधर्मपालदयानन्दार्यविद्यानिकेतनं बामनियास्थं मध्यप्रदेशे वित्तीयसङ्कटैः परिवेष्टितम्। यत् शिक्षागृहमिति कथ्यते, तदेव सङ्कटैः परिवृतम्। यत्र संस्कारचर्चा क्रियते, तस्यैव संस्था शिक्षकान् कर्मचारिणश्च शोषयति। ते मानसिकम् आर्थिकञ्च क्लेशमनुभवन्ति।

प्रसारमाध्यमेषु क्रीडाशिक्षकः राहुलपरमारः अवदत् - "अष्टमासेभ्यः पीडितोऽस्मि। वेतनं न प्राप्तम्। कदाचित् त्रिचतुर्मासान् यावत् प्रतीक्षा करणीया भवति।" अनेन कारणेन शिक्षकेण विद्यालयाय त्यागपत्रं दत्तम्, तथापि वेतनमद्यापि न प्रदत्तम्।

संस्थानाम्नि महाशयधर्मपालदयानन्दार्यविद्यानिकेतनं बामनियास्थं प्राचार्यश्च प्रवीणअत्रे लुण्ठनं कुर्वन्ति। नाम महत्, दर्शनं तु कुत्सितम्। प्राचार्यः प्रवीणअत्रे कविरपि, किन्तु मिथ्यावादी प्रतीयते।

संस्थानतः का अपि सुविधा न प्रदीयते। भविष्यनिधिः (EPFO) शासनप्रवर्तितयोजनानाञ्च भयं नास्ति। राहुलमहोदयेन पूर्वमपि विद्यालयः, संस्था, झाबुआजनपदाधिकारी च सूचिताः, परन्तु कोऽपि सहयोगो न लब्धः। स आर्थिकस्थित्या अतीव पीडितः। सर्वेभ्यः सहयोगार्थं निवेदनं करोति।

इति प्रेसवार्ता समाप्ता।

कोई टिप्पणी नहीं:

श्रीराधायाः नमास्तुते

  श्रीराधायाः अलौकिकप्रेमस्वरूपम् श्री राधायाः दिव्यप्रेमतत्त्वं वास्तविकरूपेण अवगन्तुं साधारणमानवानां कृते अत्यन्तं दुष्करं वर्तते। तथापि, ...