दर्दुराणां गीतं
वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेष…
वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेष…
काकः सुरूपं नाप्रोति परपिच्छैरलंकृतः। प्राचीनं वाक्यमिदं प्रचलितम्। एतस्य वाक्यस्य भावः अद्यापि समकालीनः। मानवस्य प्रकृतेः गुणानां विषये इदं महत्त्वप…
एका कथा स्वीकरोमि। अस्यामेव कथायां शृङ्गालस्य मनोविकारः प्रस्तूयते। गुरौ क्वापि गच्छतीत्युक्त्वा शृङ्गालः वनमन्तरा गच्छति। तत्र स लुब्धः भवति। दूरादे…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।