रविवार, 15 नवंबर 2020

क्रिकेट क्रीडा संबंधी संस्कृत शब्दाः

🌹क्रिकेट क्रीडा संबंधी संस्कृत शब्दाः
क्रिकेट--कन्दुक क्रीडा
क्षिप्या -- पिच
अपकन्दुकम् -- वाइटबाल
अपवेध: --मिस(चूक)
अवक्षिप्तम् -- शार्टपिच
कन्दुकम् -- गेंद
गृहीत: -- कैच आऊट
स्तोभित: -- स्टम्पड
धाविन्नष्टम् -- रन आऊट
गेन्दित: -- बोल्ड
पादबाधा -- L B W
वेध: -- हिट
चतुष्कम् -- चौका
षटकम् --छक्का
धावनम् --रन
बल्ला --बैट
निर्णायक: -- अम्पायर
ब॒ल्लक: --बल्लेबाज
गेन्दक: -- गेन्दबाज
चक्रगेन्दक: -- स्पिनर
स्तोभरक्षक: -- विकेटकीपर
वन्धय-- मेडन
नोकन्दुकम् -- नोबाल
पर्यास: --ओवर
गेन्दनम्-- बालिंग
घातगेन्दु --बाऊंस
जिह्य -- बाउल
स्तोभ : -- स्टम्प
वीटिका -- गिल्ली 
वेध्यम् --  टारगेट
द्वारकम् -- विकेट
धावनम् --दौड

आचार्य प्रताप

सोमवार, 26 अक्तूबर 2020

विद्यालय से जुड़े नाम संस्कृत में

।। विद्यालय से जुड़े नाम संस्कृत में ।।
(1.) क्लास रूमः--कक्ष्या
(2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका,
(3.) बेंच (बैठने की)---दीर्घपीठिका,
(4.) मेज---उत्पीठिका,
(5.) कुर्सीः--आसन्दः,
(6.) बैगः--स्यूतः,
(7.) किताब--पुस्तकम्,
(8.) कलम--लेखनी (कलमः),
(9.) लडकी--बाला या बालिका,
(10.) लडका--बालः,
(11.) छाता---छत्रम्,
(12.) टीचर (पुरुष)---शिक्षकः,
(13.) टीचर (लेडी) शिक्षिका,
(14.) अलमारी--काष्ठमञ्जूषा,
(15.) आरामकुर्सी---सुखासन्दिका,
(16.) इंक पेंसिल, डॉट पेन--मसितूलिका,
(17.) शूज--उपानह्,
(18.) ड्रेस---परिधानम्,
(19.) ओढनी--प्रच्छदपटः,
(20.) ओवरकोट---बृहतिका,
(21.) कंघी---प्रसाधनी,
(22.) कक्षा का साथी---सतीर्थ्यः, सहपाठी,
(23.) कमरा---कक्षः,
(24.) खिडकी---गवाक्षः,
(25.) पंखा---व्यजनम्,
(26.) एसी---वातायनम्,
(27.) डेस्टर--मार्जकः,
(28.) इन्स्पेक्टर---निरीक्षकः,
(29.) कम्प्यूटर---संगणकः,
(30.) कागज---कर्गदः, (कागदः) (कर्गलम्)
(31.) रिफिल---मसियष्टिः,
(32.) कॉपी---सञ्चिका,
(33.) रजिस्टर---पञ्जिका,
(34.) कार्टुन--उपहासचित्रम्,
(35.) ड्रॉइंग---रेखाचित्रम्,
(36.) कॉलेज--महाविद्यालयः,
(37.) स्कूल---विद्यालयः,
(38.) यूनीवर्सिटी--विश्वविद्यालयः,
(39.) किवाड--कपाटम्,
(40.) गेट--द्वारम्,
(41.) मेन गेट---मुख्यद्वारम्,
(42.) दीवार---भित्तिका,
(43.) दीवारघडी---भित्तिघटिका,
(44.) घडी---घटिका,
(45.) दवात का ढक्कन--कुप्पी,
(46.) कुर्ता--कञ्चुकः,
(47.) कैंची---कर्तरी,
(48.) कोठरी---लघुकक्षः,
(49.) गेटकीपर--द्वारपालः,
(50.) पिअन--सेवकः,
(51.) क्लर्क--लिपिकारः, करणिकः,
(52.) मैदान---क्षेत्रम्,
(53.) खेल का मैदान--क्रीडाक्षेत्रम्,
(54.) स्पोर्ट्स--क्रीडा,
(55.) गेन्द---कन्दुकः,गेन्दुकम्,
(56.) फुटबॉल---पादकन्दुकम्,
(57.) घण्टा--होरा,
(58.) चपरासी---लेखहारकः, प्रेष्यः,
(59.) चप्पल---पादुका, पादुुः,
(60.) चॉक--कठिनी,
(61.) चांसलर--कुलपतिः,
(62.) चारों ओर मुडने वाली कुर्सी---पर्पः,
(63.) रंग---वर्णः,
(64.) चिह्न-अंकः,
(65.) चोटी---शिखा. सानुः,
(66.) रिसिस---जलपानवेला,
(67.) जिल्द--प्रावरणम्,
(68.) झाडू--मार्जनी,
(69.) टाइम टेबल--समय-सारणी,
(70.) कैरीकुलम्---पाठ्यक्रमः,
(71.) टेनिस का खेल--प्रक्षिप्तकन्दुकक्रीडा,
(72.) एजुकेशन टाइरेक्टर---शिक्षासञ्चालकः,
(73.) डिप्टी डाइरेक्टर (शिक्षा)--उपशिक्षासञ्चालकः,
(74.) डेस्क--लेखनपीठम्,
(75.) ड्रॉइंग रूप---उपवेशगृहम्,
(76.) दरी--आस्तरणम्,
(77.) दस्ता (कागज का)--दस्तकः,
(78.) निब---लेखनीमुखम्,
(79.) नेट --जालम्,
(80.) नेलकटर---नखनिकृन्तनम्,
(81.) नेलपॉलिश--नखरञ्जनम्,
(82.) पायजामा--पादयामः,
(83.) पॉलिश---पादुरञ्जनम्, पादुरञ्जकः,
(84.) पेंसिल--तूलिका,
(85.) पैण्ट--आप्रपदीनम्,
(86.) पोर्टिको (बरामदा)---प्रकोष्ठः,
(87.) प्रिंसिपल---(पु.) प्रधानाचार्यः, प्रधानाध्यापकः प्राचार्यः, 
(स्त्री) प्रधानाचार्या, प्रधानाध्यापिका, प्राचार्या,
(88.) प्रोफेसर--प्राध्यापकः,
(89.) फर्श---कुट्टिमम्,
(90.) फाउण्टेन पेन---धारालेखनी,
(91.) फाइल--पत्रसञ्चयिनी,
(92.) फीस--शुल्कः,
(93.) बरामदा--वरण्डः,
(94.) बाथरूम---स्नानागारः,
(95.) बेंच--काष्ठासनम्,
(96.) बैंड---वादित्रगणः,
(97.) बैडमिण्टन---पत्रिक्रीडा,
(98.) मेज--फलकम्,
(99.) पढाई की मेज--लेखनफलकम्,
(100.) यूनिफॉर्म---एकपरिधानम्, गणवेशं

शनिवार, 24 अक्तूबर 2020

मंत्रालयस्य संकेतः

मंत्रालयस्य संकेतः अक्टूबर  मासस्य पूर्व  विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः  संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर मासस्य पूर्व मा संचालितः मानव संसाधन विकास मंत्रालयस्य स्वास्थ्य विशेषज्ञः इति उच्यते , अतैव मंत्रालयाः  ऑनलाइन शिक्षणांशाः  बृहत्तमं संचालितः जातः। छात्राश्च विद्यालयश्च योजयेन्मनः ऑनलाइन शिक्षणांशस्य मूलतः उद्देशः अस्ति। एतत् क्षेत्रेषु द्वादश दूरदर्शनवार्ताः प्रसारण कार्येषु क्रियमाणः वर्तते। पूर्वस्मिन् कथ्यताम् विद्यालयः अगस्त मासे संचारः भवेत् इति विचार्यते किंतु अस्मिन् समये दिल्ली सह भारतस्य अनेकेषु प्रदेशेषु संक्रमणः वर्धते तस्य कारणे  मंत्रालयः एक  निर्देशः  पारितः  विश्वविद्यालय अनुदान आयोगाऽपि  परीक्षाश्च नवीन शैक्षणिक सत्रे नवीन  दिशानिर्दिश्यते।  यथा मंत्रालयः निर्दिशति - केंद्रीय विद्यालये ऑनलाइन शिक्षणम्  प्रारंभः अभवत्। छात्राणां दैनिकरूपेण द्वय च त्रयः घंटे अध्ययनम् अकुर्वन् तथापि लेखनम् परम्पराः अपि आरब्धवान्  किन्तु प्रति सप्ताहे केवलम् चत्वारि दिने कक्षायां संचालितः जातः। एतत् कार्यं शीघ्रमेव करोतु इति संदेशः सर्वेषु अभिभावकेषु प्राप्तवन्ताः।

आचार्य प्रताप

हिन्दी अपि सरलः नास्ति

 अधुना छात्राणां हिन्दी अपि सरलः  नास्ति

शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया।

रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः  मृतः जातः।

आधुनः छात्रः - भो श्रीमंतः ! यदा रामरस्वरूपः अस्वस्थ आसीत् तदा फलस्वरूपः किं मृत्युना धर्ममाचरेत्।

शिक्षकः- रे मूढः! एतत् अर्थः - रामस्वरूप अस्वस्थः आसीत् परिणामस्वरूपः मृतः जातः।

छात्रः  - हे भगवन्!  अधुना एषः तृतीय किं?

यत् अस्वस्थः तत् किं कारणम् न मृतः?

आचार्य प्रताप

अंतर्राष्ट्रीय नियमस्य आचरणं आवश्यकम्

वास्तविक नियंत्रण रेखा मध्ये  सैन्य तनाव हेतुः  विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान्  वांग यी वास्तविक रूपेण वार्तालापः करणीयः किन्तु अस्य द्विपक्षीय संबंधे  वार्तालापं न क्रियते।

 तौ द्वौ विदेश मंत्रिणः  रूसी विदेश मंत्री सगेंई लावरोव सह  रूस-भारत-चीन संगठनस्य सभा मध्ये मिलित्वा।


अस्य सभा रूस देशस्य अयोजितवान। तदा रूसी विदेश मंत्री श्रीमान् सगेंई आधाकारिक रूपेणैव कथ्यते चीनश्च भारतश्च  मध्ये विवादः नाशयत्येषु अन्य देशस्य सहायः मा आनयत् इत्युच्यते। त्रय देशस्य वास्तविक सभा मध्ये श्रीमान् सगेंई अकथयत् संयुक्त राष्ट्र सुरक्षा परिषदेने भारते स्थायी सदस्यता प्राप्यताम्  इति पूर्णरूपेण समर्थनम् अकरोत्। पूर्वस्मिन् सभायाः विदेश मंत्री श्रीमान् जयशंकरः अकथयत् - यत्  यो देशः विश्वस्य मध्ये स्वयमेव अग्रणीः जानाति तत्त्वतः प्रति क्षेत्रे एकः उदाहरणानि प्रदर्शयितुं तथापि तन्मे सर्वेषां स्वसाझिदारयस्य हितार्थाय आंतरराष्ट्रीय नियमस्य आचरणं करणीया।।

विद्यावाचस्पति- मानद उपाध्या अलंकृतं

 श्रीरिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति।


साहित्य  संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं राजस्थानस्य रिखब चन्द राँका' महोदयं उपनाम इति कल्पेश:महोदयं. हिन्दीे साहित्ये दीर्घकालीन सेवाया कृते विद्यावाचस्पति मानद उपाध्या अलंकृतं भविष्यति। एतद सूचना साहित्य संस्थानस्य राष्ट्रीय मीडिया प्रसारया: राजेश कुमार पुरोहित महोदयेन दत्त:। तेन  उक्तवान् यत् अग्रिम जूनमासस्य   असम जनपदस्य तिनसुकिया नगरे  संस्थानस्य  वार्षिकोत्सवे रिखब चन्द राँका सहितेन पञ्च साहित्यकारान् विद्यावाचस्पति मानद उपाध्या सुशोभिता भविष्यन्ति। तत्र राँका महोदयेन विरचिता काव्य पुस्तिकाया: काव्यमेध  पुस्तक: तस्या विमोचनम् अपि तत्र भविष्यति ।अस्मिन कार्यक्रमे देशवैदेशिका: बहव: साहित्यकारा:भागं नेष्यन्ति ।एतद् वार्ता श्रुत्वा महोदयस्य बहव: मित्रगणा: महोदयं शुभाशया: प्रेषिता:।

श्री राँका महोदय: राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयस्य तिरूपति आन्ध्रप्रदेशेन शिक्षाशास्त्री उपाध्या  प्राप्तवान्।


श्री राँका महोदय परम पूज्या भारत गौरव गणिनी आर्यिका १०५ विशुद्धमत्या: माताया अनन्य भक्तेषु प्रमुख: वर्तते।हिंदी साहित्ये उत्तम: ज्ञानं धारयति  एष: महोदयं श्री राँका  हिंदी साहित्यस्य प्रचार-प्रसार कारणेन साहित्य सेवायै: राष्ट्रीय अंतर्राष्ट्रियस्तरेषु अनेकान्  पुरस्कारान् सम्मानित: अभवन् तेन महोदयेन विरचिता चत्वारि पुस्तिकानि तेषां प्रकाशनं  विमोचनं च अभवन्।षड् साझा 'काव्य संग्रह  तेषा प्रकाशनम् अपि अभवन्।दैनिक भास्कर: सामान्य ज्ञान प्रतियोगी परीक्षाया: कृते प्रश्नं अपि निर्मितवान।

वर्तमान समये राँका महोदय: बहव: हिन्दी साहित्य संस्थानस्य  पदेषु  आसीना भूत्वा मातृभाषा उन्नयन संस्थानं राजस्थानजनपदस्य  प्रदेशाध्यक्ष:पद कार्यं कृत्वा हस्ताक्षर परिवर्तन माध्यमेन हिन्दीे भाषां राष्ट्रभाषा भवेत् एतस्य कृते अहर्निशं कार्यं करोति।

अक्षरवाणी

संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्यते ।यथा संस्कृतं भारतीयसंस्कृतेः वाचिकं रूपं तथैव संस्कारोऽपि भारतीयसंस्कृतेः व्यावहारिकं वैभवम् अभिधीयते।
      मानवसभ्यतायाः सर्वाङ्गीणविकासक्रमे संस्काराणां महती आवश्यकता वर्तते। यथा दूषितजलस्य संस्कारद्वारा सर्वत्र विनियोगः संभवति, तथैव संस्काराणामनुष्टानेन सर्वकर्मषु योग्यता आगच्छति। ★अतः अयुक्तस्य पदार्थस्य योग्यताऽऽपादानं नाम संस्कारः।वैदिककादेव संस्काराणां वर्णनं प्राप्यते एवं वेदस्य कर्मकाण्डभागे संस्काराणामुल्लेखः प्राप्यते। 
       भारतीयसंस्कृतौ स्मृतिकारैः ब्राह्मणक्षत्रियवैश्यशूद्राख्याःचत्वारः वर्णाः परिकल्पिताः सन्ति।एतेषु आद्याः त्रयः वर्णाः 'द्विज'इति पदेन व्यवृह्यते।
 तेषां द्विजत्वं कथमिति प्रश्ने ऋषिभिर्दत्तमित्थमुत्तरम्-यथा "द्वाभ्यां जन्मसंस्काराभ्यां जायन्ते इति द्विजाः"। अत्र संस्कारो नाम किम्?......
           संस्कार शब्दः निष्पद्यते 'सम'उपसर्ग पूर्वकं 'कृञ् करणे'धातोः 'घञ्' प्रत्यये कृते सति अत्र भूषणार्थे सुडागमः भवति। तस्यार्थः भवति संस्करणं,परिष्करणं,शुद्धिकरणं, सुप्तशक्त्युद्बोधनमित्यादिः।
           "आत्मशरीरान्यतरनिष्ठो विहहितक्रियादिजन्योऽतिशयविशेषः संस्कारः"। मीमांसकाः हविष्यान्नं कर्त्तुं यत् प्रोक्षणादिकमाचरन्ति तत् संस्कारपदेनोच्यते तथैवात्रापि व्यक्तित्वं स्वधर्मानुकूलं कर्त्तुं क्रियमाणं योऽनुष्ठानं संस्कारेति पदेनाभिधीयते।
           #गृह्यसूत्रेषु संस्काराणां संख्या द्वादशतः अष्टादश पर्यन्तमेव स्वीकृता।अत्र अन्त्येष्टिसंस्कारस्याशुभत्वात् वर्णनं न प्राप्यते।गौतमधर्मसूत्रे संस्काराणां संख्या चत्वारिंशदिति महर्षिणा प्रतिपादिता।मनुस्मृतौ ग्रन्थकारेण त्रयोदशसंस्काराः विनिर्दिश्यन्ते। याज्ञवल्क्यस्मृतौ अन्त्येष्टिसंस्कारं विहाय मनप्रोक्ताः अन्ये द्वादश संस्काराःप्रतिपादिताः।एवं प्रकारेण संस्काराणां संख्याविषये नास्त्येकं मतम्।किन्तु अधिकाः प्रचलन्ति षोडससंस्काराः...।यतोहि षोडससंख्या संस्काराणां सम्पूर्णतां च द्योतयितुं प्रतिभाति।यथा- गर्भाधानपुंसवन सीमंतोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनचूड़ाकरणकर्णवेधविद्यारंभोपनयनवेदारंभकेशांतसमावर्तविवाहान्त्येष्टयः।
      १.अत्रोद्दिष्टषोडशसंसकाराणां मध्ये प्रथमः 'गर्भाधानम्' शिशोर्जन्मनः प्राक् तन्निमित्तो यः संस्कारः स एव गर्भाधानमिति नामकः।
      २.द्वितीयः पुंसवनमिति संस्कारः भवति-गर्भलक्षणे दृष्टे सति पुंसवनसंस्कारस्य विधानं वर्तते। येन संस्कारेण गर्भस्थ जीवः पुमान् क्रियते,स पुंसवनसंस्कारेत्युच्यते।
      ३.सीमन्तोन्नयनसंस्कारः गर्भतश्चतुर्थे षष्ठे वा मासे संपादनीयः।संस्कारेस्मिन गर्भवत्याःकेशपाशमलङकुर्वन् पतिः.स्वयमेव सीमन्तमुन्नयति। एते त्रयः संस्काराः जनमनः प्राक्.भवन्ति।
      ४./५.जातकर्मसंस्कारःशिशोर्जन्मनः परं सद्यः संपाद्यते,एवं नामकरणसंस्कारः जन्मतः दशमदिनादारभ्य द्वितीयवर्षस्य प्रथमदिवसं यावत् कर्त्तुं शक्यते।
      ६.निष्क्रमणसंस्कारः-नाम शिशोः जन्मतः परं प्रथमतया गृहाद् बहिरानयनमेव इति। संस्कारोSयं चतुर्थे मासे भवति।
      यथोक्तं वर्तते यमस्मृतौ-"चतुर्थमासि कर्त्तव्यं शिशोर्चन्द्रश्य दर्शनम्"
      ७.षष्ठमासे शिशोः अन्नप्राशनसंस्कारो विहितः।व्यक्तित्वविकासे अनिवार्याssहारशुद्धिरुपनिषद्युक्तम्-                
            आहार शुद्धौ सत्वशुद्धिः।
                           सत्वशुद्धौ ध्रुवास्मृतिः
                                  स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः।
      ८.चूडाकर्म शिशोः प्रथमे,तृतीये,पञ्चमे वाष्टमे क्रियते, अथवा उपनयनसमयेsपि कर्त्तुं शक्यते।चूडा इत्यस्यार्थः शिखेति।
      ९. शैशवावस्थायारन्तिमो संस्कारः 'कर्णवेधः' 'वीरमित्रोदये' जन्मनः दशमे षोडशे वा दिने प्रोक्तः।कारिकेयं प्रतिपादयति कर्णवेधस्य धार्मिकं महत्वम्-
            कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः।
            ते दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः।।
       १०.विद्यारम्भः दशमः संस्कारः। अस्यापरन्नाम अक्षरारम्भः इति।प्रायशः पञ्चमे वर्षे सूर्योत्तरायणे सुमुहूर्ते सस्कारोsयं विधीयते।
       ११.उपनयनसंस्कारः सर्वप्रमुखरूपेण स्वीक्रियन्ते विद्वद्भिर्संस्कारेषु।उपनयनसंस्कारानन्तरमेव कश्चित् वेदाध्ययनस्याधिकारी भवति।उपनयनसंसकारो$यमधुना यज्ञोपवीतसंस्कार नाम्ना प्रसिद्धम्।
       १२.वेदारम्भः-शुभमुहूर्त्ते गुरुः स्वशिष्यं प्रदीपाग्नेः पश्चिमतः उपवेशयति। हवनादिकञ्च संपाद्य वेदाध्ययनं प्रारभ्यते।
       १३.केशान्तसंस्कारः-अस्यापरन्नाम गोदानसंस्कारेति।
       १४.समावर्तनम्-विद्याध्ययनं परिसमाप्य गुरोराश्रमात् गृहागमनं समावर्त्तम्। विद्याध्ययनान्तरं गुरवे दक्षिणा दातव्या। तद्विषये उक्तं मनुना-
              क्षेत्रं हिरण्यं गामश्वं क्षत्रोपाह्नमन्ततः।
              धान्यं शाकञ्च वासांसि मुखे प्रीतिमाहरन्।।
        १५.भारतीयसंस्कृतौ यज्ञाधिकाराय पितृऋणमुक्तये विवाहसंस्कारविधानं वर्तते।मनुना विवाहस्याष्टौ भेदाः कृतः।ब्राह्मदैवार्षप्राजापत्यासुरीगान्धर्वराक्षसपैशाचाः।
        १६.अन्त्येष्टिसंस्कारः अन्तिमोसंस्कारः वर्तते। अयं निवृत्तिप्रधानः वर्तते।शास्त्रकारैः संस्कारतया न गण्यते,तेषां मते विवाहः एव चरमः संस्कारः।अन्त्येष्टिः-अन्त्या इष्टिः=अन्तिमो यज्ञः। तस्मादयं संस्कारः जीवनस्यान्तिमोयज्ञः एव.........।।

            सांप्रतिके लोके महती आवश्यकता वर्तते जनान् बोधयितुं यदस्माकं भारतीयसनातनसंस्कृतिरुत्कृष्टोत्कृष्टा वर्तते। षोडशसंस्कारैस्संस्कारिताः जनाःजीवत्वं विहाय सच्चिदानन्दरूपं ब्रह्मपदमधिगच्छति।।।।।।।........✍️
                                सतीशभार्गवः
                                शिक्षाशास्त्री
                                राष्ट्रियसंस्कृतसंसथानम्

होलिकापूजन

(होली उत्सव)

 होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जनाः अपि परस्परं रंगाजितं जल प्रक्षिपन्ति। ते परस्परेभ्यः मिष्टान्नं वितरन्ति। बालकाः कूर्दन्ति, गायन्ति, नृत्यन्ति च। परस्परं रंगप्रक्षेपेण अतीव प्रसीदन्ति। पुरा हिरण्यकश्यपुः नाम नास्तिकः राजा अभवत्। सः पुत्र: मारयिंतु स्वभगिनीं होलिकां तस्य वधे न्ययोजयत्। किन्तु होलिका अग्नौ भस्मसात् अभवत् प्रहलादः च सुरक्षितः अतिष्ठत्। होलिकोत्सवः तस्मात् प्रभृति होलिकादहनमुद्दिश्य प्रारब्धः। अस्मिन् दिने अग्नौ सर्वेषां पापानां दहनं भवति तथा असत्प्रवृत्तेः नाशः भवति इति जनैः मन्यते। सर्वेषु उत्सवेषु अयम् उत्सवः अधिकः प्रियः अस्ति। अस्मिन् दिवसस्य समुपलक्ष्ये सर्वेषां कृते होलिकादिवसस्य हार्दिक्य शुभाशयाः।

होलिकापूजनमन्त्रः -

असृक्याभयसंत्रस्तैः कृत्वात्व होलि बालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदाभवः।।
सर्वेभ्य: होलिका - पर्वण: हार्दिक्य: शुभकामना: भवन्तु।

रेखा शास्त्री
महर्षि पाणिनि वैदिक विश्वविद्यालय उज्जैन (म.प्र.)

समाचार

हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य राज्यस्तरीयः प्रमुखसंपादकः राष्ट्रीयकविश्च श्रीमन्नाचार्य प्रताप महोदयः प्रमुखातिथीरुपेण आमन्त्रितम् कृतवान् आसीत्। समारोहेऽस्मिन् पुरस्कारप्राप्त-छात्रान् पुरस्कारैः सम्मानितं कृतवन्तः।
     
यत्र विशेषतः हसन अली 'विराट' छात्रः शैक्षणिक - सत्रस्य द्वयसहस्र अष्टादशः - एकोनविंशति, उत्कृष्ट छात्ररूपेण सम्मानितं कुर्वन् प्रथमं पुरस्कारं प्रदानं कृतम्  तथा मुबिना बेगमः छात्रा द्वितीयः पुरस्कारः सम्प्राप्ता तथाश्च शैक्षणिक - प्रगत्याधारे जेबा नाज इति छात्राणां प्रथमा मुबिना बेगमश्च द्वितीयः पुरस्कारः प्राप्तवाति अन्यश्च निशात परवीनः, रहीम खानः, सना बेगमः, नागराजः , अमरीन उनीस्साः , मोहम्मदी खानाश्च दिसहितैः शेषैः अन्यछात्रान् अपि पुरस्कारौ पुरस्कृतवन्तः। अस्मिन् कार्यक्रमे विद्यालयस्य संचालिका आदरणीया श्रीमती पद्मावती कोंगारीमहोदया अपि उपस्थिता आसीत्।

बुधवार, 21 अक्तूबर 2020

वाक्याभ्यासः

१.बालक अध्ययन के लिए स्कूल जाता है।
=बालकः अध्ययनाय विद्यालयं गच्छति।

२.वह धन के लिए विदेश जाता है।
=सः धनाय विदेशं गच्छति।

३.राजा निर्धन को धन देता है।
=राजा निर्धनाय धनं यच्छति।

४.रीता पानी के लिए कुए पर जाती है।
=रीता जलाय कूपं गच्छति।

५.वृक्ष से पत्ते गिरते है।
=वृक्षात् पत्राणि पतन्ति।

६.बेल से फूल गिरते है।
=लतायाः पुष्पाणि पतन्ति।

७.बालक साप से डरता है।
=बालकः सर्पात् बिभेति।

८.दशरथ के चार पुत्र थे।
=दशरथस्य चत्वारः पुत्राः आसन्।

९.श्रीराम की पत्नी सीता थी.
=श्रीरामस्य पत्नी सीता अासीत्.
 
१०.देव का भाई विदेश से अा गया है.
=देवस्य भ्राता विदेशात् अागच्छत्.

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...