यत् विधवा कथा

यत् विधवा कथा


अथ कस्मिंश्चित् ग्रामे एका विधवा वधूः नाम्ना सुमित्रा अवसत्। सा स्वश्वश्रवे सावित्र्यै त्रिमासगर्भवती अस्मीति न्यवेदयत्। तदा कुटुम्बे कोलाहलः समुत्पन्नः। समाजेऽपि भूकम्प इव जातः। जनाः पञ्चायतं समाहूय तस्याः वधोः शिशोः पितुः नाम ज्ञातुम् ऐच्छन्।

पूर्णायां पञ्चायत्यां सुमित्रा अवदत् - "त्रिमासेभ्यः पूर्वं अहं प्रयागराजे त्रिवेणीसङ्गमे स्नातुं गतवती। स्नानसमये अहं गङ्गाया आह्वानं कुर्वती त्रिवारं गङ्गाजलम् अपिबम्। सम्भवति यत् तस्मिन् काले कस्यचित् ऋषेः महात्मनः महापुरुषस्य वा गङ्गायां वीर्यस्खलनं जातं स्यात्, तच्च आह्वानेन सह मया पीतम्। तेनैव अहं गर्भवती जाता स्याम्।"

सरपञ्चः रामदासः अवदत् - "एतत् असम्भवम्! न कदापि एवं भवितुं शक्नोति यत् कस्यचित् वीर्यं पीत्वा कापि गर्भवती भवेत्।"

सुमित्रा प्रत्युवाच - "भो सरपञ्च! अस्माकं धर्मग्रन्थेषु एतादृशाः कथाः एव दर्शिताः सन्ति। यथा -

विभाण्डकऋषेः वीर्यस्खलनेन श्रृङ्गीऋषिः उत्पन्नः।
हनुमतः स्वेदं मत्स्यः अपिबत्, सा च गर्भवती भूत्वा मकरध्वजं प्रासूत।
सूर्यस्य आशीर्वादेन कुन्ती गर्भवती अभवत्, कर्णश्च अजायत।
मत्स्यस्य उदरात् मत्स्यगन्धा (सत्यवती) उदभवत्।
क्षीरभोजनेन राज्ञः दशरथस्य त्रयः राज्ञ्यः गर्भवत्यः अभवन्, चत्वारः पुत्राश्च अजायन्त।
भूमौ निहितात् कुम्भात् सीता उदभवत्।

एताः सर्वाः कथाः सम्भवाः, परन्तु मम वृत्तान्तः असम्भवः इति कथं वदसि?"

ततः सुमित्रा उक्तवती - "वस्तुतः अहं गर्भवती न अस्मि। मया इदं नाटकं कृतं यत् अस्य पाखण्डिसमाजस्य नेत्राणि उद्घाट्येरन्। भवद्भिः ईदृशानां धर्मपुस्तकानाम् अद्यतनसमाजे आवश्यकता नास्ति, येषु पाखण्डः, अविश्वासः, अज्ञानता च प्रस्तूयते, यत्र एतादृश्यः कथाः लिखिताः सन्ति। भवन्तः इच्छन्ति चेत् मम वैद्यकीयं परीक्षणं कर्तुं शक्नुवन्ति।

अस्माकं समाजाय वैज्ञानिकस्य तार्किकस्य च चिन्तनस्य आवश्यकता वर्तते। अन्धविश्वासात्, पाखण्डात्, अन्धभक्तेश्च मुक्तिः अपेक्षिता।"

इति श्रुत्वा सर्वे जनाः स्तब्धाः अभवन्। ते सुमित्रायाः साहसं बुद्धिमत्तां च प्रशशंसुः। तदनन्तरं ग्रामस्य नेतारः समाजस्य पुरातनविचारान् परिवर्तयितुं निश्चिताः। ते विद्यालयेषु वैज्ञानिकशिक्षां प्रोत्साहयितुम् आरभन्त। धार्मिकग्रन्थानां व्याख्यानं नूतनदृष्ट्या कर्तुम् आरब्धवन्तः।

एवं सुमित्रायाः एकस्य साहसिककार्यस्य फलस्वरूपेण समग्रः ग्रामः परिवर्तनस्य मार्गे अग्रेसरः अभवत्। सा च ग्रामस्य आदरणीया नेत्री अभवत्, या समाजं प्रगतेः मार्गे नेतुं सक्षमा आसीत्।

अन्ते च सर्वे जनाः अवगतवन्तः यत् धर्मस्य सारः न केवलं पुरातनकथासु, अपि तु मानवतायाः सेवायां, ज्ञानस्य प्रसारे, समाजस्य उन्नतौ च निहितः अस्ति। एवं सुमित्रायाः प्रयासेन ग्रामः नूतनयुगस्य सूत्रपातम् अकरोत्, यत्र विज्ञानं, तर्कः, करुणा च परस्परं सम्मिलिताः सन्।


आचार्य प्रताप

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...