बुधवार, 11 सितंबर 2024

श्रीराधायाः नमास्तुते

 श्रीराधायाः अलौकिकप्रेमस्वरूपम्

श्रीराधायाः दिव्यप्रेमतत्त्वं वास्तविकरूपेण अवगन्तुं साधारणमानवानां कृते अत्यन्तं दुष्करं वर्तते। तथापि, अस्मिन् विषये किञ्चित् विवेचनं कर्तुं प्रयासः क्रियते।

श्रीराधायाः प्रेम अतुलनीयम्, अपारम्, अनिर्वचनीयञ्च वर्तते। एतस्य यथार्थस्वरूपं वर्णयितुं न केवलं श्रीराधा, अपि तु स्वयं श्रीकृष्णोऽपि असमर्थः। तथापि, एतावत् वक्तुं शक्यते यत् एतत् प्रेम परमविशुद्धं परमोज्ज्वलञ्च अस्ति। 

यथा स्वर्णं वारंवारम् अग्निना तापयित्वा विशुद्धं क्रियते, तथैव राधायाः प्रेमापि परमविशुद्धं भवति। परन्तु अत्र महान् भेदोऽस्ति यत् स्वर्णं तापनेन शुद्धं भवति, किन्तु राधाप्रेम तु स्वभावतः एव शुद्धं वर्तते। एतत् प्रेम स्वाभाविकम्, अकृत्रिमं, निर्मलञ्च अस्ति।

सच्चिदानन्दस्वरूपस्य भगवतः समीपे कथं वा कोऽपि मलः, दोषः, अथवा विकारः स्थातुं शक्नोति? अतः राधायाः प्रेम सर्वथा निर्दोषम्, निर्विकारं, शुद्धसत्त्वमयञ्च वर्तते। साधकानां कृते एतत् महत्त्वपूर्णं यत् साधनायाः परिपक्वतायाः फलस्वरूपं प्राप्तं प्रेम तेषां हृदये विद्यमानान् रागद्वेषादीन् विकारान् नाशयति, येन तेषां प्रेमापि क्रमशः शुद्धतां प्राप्नोति।

श्रीराधायां तु एतादृशं दिव्यप्रेम स्वाभाविकरूपेण एव विद्यते, यत् सर्वोच्चशिखरं प्राप्तम् अस्ति। एतस्य प्रेम्णः अपरं नाम 'अधिरूढमहाभावः' इति कथ्यते। अस्मिन् भावे केवलं प्रियतमस्य सुखमेव सर्वोपरि तिष्ठति, अन्यत् किमपि न गण्यते।

राधायाः प्रेम्णः विशेषता इयं यत् तत्र स्वार्थस्य लेशोऽपि न विद्यते। सा केवलं कृष्णस्य सुखार्थमेव सर्वं करोति, स्वसुखस्य विचारमपि न करोति। एतादृशं निःस्वार्थप्रेम लोके दुर्लभम्। सा कृष्णं विना क्षणमपि जीवितुं न शक्नोति, तस्य विरहे सा मूर्च्छां गच्छति। तस्याः सर्वे भावाः, सर्वाणि कर्माणि च केवलं कृष्णार्थमेव भवन्ति।

राधायाः प्रेम्णः अपरा विशेषता वर्तते तस्य निरन्तरता। सा सदैव कृष्णमेव चिन्तयति, तस्मिन्नेव मग्ना तिष्ठति। तस्याः श्वासप्रश्वासयोरपि कृष्णनामैव वर्तते। सा कृष्णमयी एव जाता अस्ति। एतादृशी तन्मयता लोके विरलैव दृश्यते।

राधाप्रेम्णः अपरा विशेषता अस्ति तस्य तीव्रता। तस्याः प्रेम इतोऽधिकं तीव्रं भवितुं न शक्यते। सा कृष्णस्य कृते सर्वं त्यक्तुं सदा सज्जा वर्तते - लोकलज्जाम्, कुलमर्यादाम्, स्वजनान्, सर्वस्वञ्च। एतादृशं त्यागमयं प्रेम अत्यन्तं दुर्लभम्।

राधायाः प्रेम सर्वथा निष्कामम् अस्ति। सा न कामयते यत् कृष्णः तस्याः एव भवेत्। सा तु केवलं कृष्णस्य सुखमेव वाञ्छति। यदि कृष्णः अन्यासु गोपीषु रमते, तदापि सा न ईर्ष्यां करोति, अपि तु प्रसन्ना एव भवति यत् कृष्णः सुखी अस्ति।

राधायाः प्रेम सर्वथा निर्भयम् अस्ति। सा न बिभेति यत् कृष्णः तां त्यक्ष्यति। तस्याः प्रेम इतोऽधिकं दृढं यत् सा जानाति - कृष्णः कदापि तां न त्यक्ष्यति। अतः सा निर्भया सती सर्वदा कृष्णप्रेम्णि मग्ना तिष्ठति।

अन्ते च वक्तुं शक्यते यत् राधायाः प्रेम परमोत्कृष्टं, सर्वोच्चं, सर्वश्रेष्ठञ्च वर्तते। एतादृशं प्रेम प्राप्तुं सर्वे जनाः प्रयतन्ते, किन्तु अत्यल्पाः एव सफलाः भवन्ति। राधाप्रेम्णः अनुकरणं कृत्वा वयमपि स्वजीवने किञ्चित् उन्नतिं प्राप्तुं शक्नुमः। 

ओं प्रेमस्वरूपिण्यै श्रीराधायै नमः! शुभमस्तु सर्वेभ्यः!


-आचार्य प्रताप

कोई टिप्पणी नहीं:

श्रीराधायाः नमास्तुते

  श्रीराधायाः अलौकिकप्रेमस्वरूपम् श्री राधायाः दिव्यप्रेमतत्त्वं वास्तविकरूपेण अवगन्तुं साधारणमानवानां कृते अत्यन्तं दुष्करं वर्तते। तथापि, ...