मंगलवार, 20 अक्तूबर 2020

क्रोधाभाव

#क्रोधाभाव(संस्कृत में अनुवाद)
----------------
(१)मेरे काम में दखल मत दो।
**मम कार्येषु हस्तक्षेपं मा कुरु।

(२)चुप रहो।
**तूष्णीं भव।

(३)अपनी चिंता करो।
**स्वचिन्तां कुरु।

(४)तो क्या?
**तदा किम्/तत् किम्?

(५)बकबक मत करो।
**अनर्गलप्रलापं मा कुरु।

(६)अपना रास्ता नापो।
**स्वमार्गं गच्छ।

(७)बाहर चले जाओ।
** बहिर्गच्छ।

(८)क्या तब तुम मर गये थे?
**तदानीं त्वं मूर्छित: आसी: किल?

(९)हल्ला क्यों कर रहो हो?
** कलकलं किमर्थं कुरुत?

(१०)रे मूर्ख!
** रे मूढ!

(११)अपनी राह देखो।
**स्वमार्गं पश्य।

(१२)एक शब्द भी मत बोलो।
** शब्दैकमपि मा वद।

(१३)क्या पागल हो गए हो?
**त्वं विमूढो जातः किल?

(१४)होश में हो या नहीं?
**चेतसि असि किल?

(१५)तुम्हारी इतनी हिम्मत?
**एतद् दुस्साहसम्?

(१६)तुम ऐसा कैसे कहते हो?
**ब्रवीषि किमु?

(१७)तुम्हारा मतलब क्या है?
**किम् अभिप्रायेण?

(१८)जरा मौका तो जाने दो।
**मया एकवारम् अवसर: तु प्राप्यै।

(१९)तुझे मजा चखा दुंगा।
**त्वामहं निग्रहीष्यामि।

(२०)चूल्हे में जा।
**क्षयमुपेया:।
**अध: पते:।
**नश्ये:।

एवीपीन्यूज इत्यस्य परिचर्चायाः संक्षिप्तविवरणम्।

एवीपीन्यूज इत्यस्य परिचर्चायाः संक्षिप्तविवरणम्

रूबिका लियाकतः- राजीवः त्यागी महोदय! प्रधानमन्त्री नरेन्द्रमोदी अद्य सैनिकानाम् उत्साहवर्धनाय लेहं संप्राप्तवान्। समस्तदेशः सैनिकानां पराक्रमे गौरवम् अनुभवति। एवं स्थितौ राहुलगान्धी, कांग्रेसदलस्य प्रवक्ता च किमर्थं प्रश्नम् उत्थापयतः?

किं प्रधानमन्त्रिणि मोदिनि सैनिकेषु च तयोः विश्वासः नास्ति? 

राजीवः त्यागी- रूबिकामहोदये! वयं वारं वारं वदन्तः स्मः यत् सैनिकेषु अस्माकं विश्वासः अस्ति। परन्तु प्रधानमन्त्री वदति यत् चीनदेशीयसैनिकाः अस्माकं देशस्य सीमायाः अन्तः न आगतवन्तः। अस्माकं भूमेः निग्रहणं न कृतवन्तः। 

इदानीं प्रधानमन्त्री लेहं गत्वा विस्तारवादि-शक्त्यै प्रत्युत्तरं दास्यामि इति उद्घोषितवान्।

पुनः अस्माकं विंशतिः सैनिकाः किमर्थं मृताः अभवन्? 
अपिच प्रधानमन्त्री-मोदी *मन कि बात* इति कार्यक्रमे चीनदेशस्य नाम किमर्थं न उद्घोषयति? 

रूबिका लियाकतः- अस्तु, वयम् एतस्य प्रश्नस्य उत्तरं सम्बितपात्रामहोदयात् स्वीकुर्मः। पात्रामहोदय! भवान् इत्यस्य उत्तरं दद्यात्। 

सम्बितपात्रा- पश्यतु रूबिकामहोदये! महान् लज्जायाः विषयोऽस्ति यद् प्रधानमन्त्री स्वयं कथयति अपिच सैनिकाः अपि कथयन्ति यत् चीनदेशस्य सैनिकान् वयम् अपसारितवन्तः परन्तु कांग्रेसदलस्य विश्वासः एव न भवति। 
ते वदन्ति यत् चीनदेशस्य सैनिकाः अस्मद्देशं प्रविष्टवन्तः परन्तु अस्माकं सैनिकाः किमपि कर्तुं न शक्तवन्तः। 
ते अस्माकं सैनिकानां पराक्रमस्य अस्वीकारं कुर्वन्ति। 

सुरजेवाला, राहुलः च अजस्रं चीनदेशस्य स्वपक्षे ट्विटरमध्ये सन्देशान् कुर्वन्तौ स्तः। 

इदानीं द्वितीयः प्रश्नः अस्ति प्रधानमन्त्री किमर्थं नाम न वदति! अस्मिन् विषये अहं वक्तुमिच्छामि यदद्य प्रधानमन्त्री नरेन्द्रमोदी विस्तारवादिशक्तिः इत्यस्य शब्दस्य प्रयोगं कृत्वा गर्जनेन सम्बोधितवान्।
सम्बोधनमिदं कस्य कृते वर्तते? 
अमेरिकादेशस्य कृते वा, रुसदेशस्य कृते वा? 

कस्यापि नाम्नः आवश्यकता न भवति। अवगन्तारः अवगच्छन्ति एव।

उदाहरणार्थं वदामि- पञ्चाशद्वर्षीयः अबोधबालकः! अहं नाम न उक्तवान् परन्तु सर्वे अवगतवन्तः इति मन्ये। 
अहं वदामि यद् देशे कश्चन लुण्ठकः कुटुम्बः अस्ति। 
सप्तदशवर्षात् देशस्य लुण्ठनं कुर्वन् आसीत्। 
अहं नाम न उक्तवान्। परन्तु सर्वे अवगतवन्तः।

अपिच देशे एका महिला अस्ति यस्याः जामाता क्षेत्रचोरः अस्ति। 
सा एव महिला सर्वोच्चन्यायालयस्य दयया कारागारात् बहिः अस्ति। 
-प्रदीपः!

वाक्याभ्यास

संस्कृत में वाक्याभ्यास
---------------------------
(१)आपसे मिलकर बहुत खुशी हुई।**भवता साकं मिलित्वा अहं भृशं प्रसन्नोऽभूवम्।

(२)आपसे मिलकर मैं कितना खुश हूं!
**भवता साकं मिलित्वा कियान् प्रसन्नोऽहम्।

(३)आपने यहां आने की कितनी कृपा की!
**अत्र आगन्तुं कियतीं कृपामकरोत् भवान्!

(४)आपने कितनी कृपापूर्वक मुझे याद किया!
**कियता कृपया मां स्मृतवान् भवान्!

(५)मैं अपनी खुशी शब्दों में व्यक्त नहीं कर सकता।
**अहं स्वप्रसन्नतां शब्दैः प्रकाशयितुं न शक्नोमि।

(६)आपका यहां आना कैसे हुआ?
**भवत: अत्रागमनं कथमभूत्?

(७)मैं आपकी क्या सेवा करूं।
**अहं भवतः कथं सेवां करवाणि?

(८)आप अब कैसे हैं?
**इदानीं भवान् कथमस्ति?
**कथमिदानीम्।

(९)आप अच्छे तो हैं न?
**भवान् स्वस्थोऽस्ति वा?
**भवान् कुशलोऽस्ति इति मन्ये ।

(१०)क्या आप एक कप कॉफी लेंगे?
**कृपया भवान् काफीपेयं स्वाकरिष्यति वा? 

(११)तकल्लुफ न करें।
**श्रमं मास्तु।

(१२)आप थोड़ा आराम जरूर करें।
**भवान् किञ्चित् विश्रम्यताम्।

इमोजी

व्हाट्सएप्प के इमोजी की(व्हाट्सएप्प के चिह्नों की) सहायता से संस्कृत सीखते हैं ----

😀 - हसति 
😬 - निन्दति 
😇 - भ्रमति 
🤔 - चिन्तयति 
😡 - कुप्यति 
😴 - स्वपिति 
😩 - क्षमां याचते
😳 - विस्मयो भवति / निर्निमेषं पश्यति 
😌 - ध्यायति 
👁 - पश्यति 
🗣 - वदति 
✍ - लिखति 
🙏 - प्रणमति 
👉 - निर्दिशति 
🙌 - आशीषति 
👃 - जिघ्रति 
🚶🏻- गच्छति 
🏃🏻- धावति 
💃🏻 - नृत्यति 

✈️ विमानम् ।
🎁 उपायनम् ।
🚘 यानम् ।
💺 आसन्दः / आसनम् ।
⛵ नौका ।
🗻 पर्वत:।
🚊 रेलयानम् ।
🚌 लोकयानम् ।
🚲 द्विचक्रिका ।
🇮🇳 ध्वज:।
🐰 शशक:।
🐯 व्याघ्रः।
🐵 वानर:।
🐴 अश्व:।
🐑 मेष:।
🐘 गज:।
🐢 कच्छप:।
🐜 पिपीलिका ।
🐠 मत्स्य:।
🐄 धेनु: ।
🐃 महिष:।
🐐 अज: ।
🐓 कुक्कुट:।
🐕 श्व: / कुक्कुरः / सारमेयः।
🐁 मूषक:।
🐊 मकर:।
🐪 उष्ट्रः।
🌸 पुष्पम् ।
🌳 वृक्ष:।
🌞 सूर्य:।
🌛 चन्द्र:।
⭐ तारक:।
☔ छत्रम् ।
👦 बालक:।
👧 बालिका ।
👂 कर्ण:।
👀 नेत्रे (द्वि.व)।
👃नासिका ।
👅 जिह्वा ।
👄 औष्ठौ (द्वि.व) ।
👋 चपेटिका ।
💪 बाहुः ।
🙏 नमस्कारः।
👟 पादत्राणम् ।
👔 युतकम् ।
💼 स्यूत:।
👖 ऊरुकम् ।
👓 उपनेत्रम् ।
💎 वज्रम् (रत्नम् ) ।
💿 सान्द्रमुद्रिका ।
🔔 घण्टा ।
🔓 ताल:।
🔑 कुञ्चिका ।
⌚ घटीह
💡 गोलदीप:।
🔦 करदीप:।
🔋 विद्युत्कोष:।
🔪 छूरिका ।
✏ अङ्कनी ।
📖 पुस्तकम् ।
🏀 कन्दुकम् ।
🍷 चषक:।
🍴 चमसौ (द्वि.व)।
📷 चित्रग्राहकम् ।
💻 सड़्गणकम् ।
📱जड़्गमदूरवाणी ।
☎ स्थावरदूरवाणी ।
📢 ध्वनिवर्धकम् ।
⏳समयसूचकम् ।
⌚ हस्तघटी ।
🚿 जलसेचकम् ।
🚪द्वारम् ।
🔫 भुशुण्डी ।
🔩आणिः ।
🔨ताडकम् ।
💊 गुलिका/औषधम् ।
💰 धनम् ।
✉ पत्रम् ।
📬 पत्रपेटिका ।
📃 कर्गजम्/कागदम् ।
📅 दिनदर्शिका ।
✂ कर्त्तरी ।
📚 पुस्तकानि ।
🎨 वर्णाः ।
🔭 दूरदर्शकम् ।
🔬 सूक्ष्मदर्शकम् ।
📰 पत्रिका ।
🏆 पारितोषकम् ।
⚽ पादकन्दुकम् ।
☕ चायम् ।
🍵 पानीयम्/सूपः ।
🍪 रोटिका ।
🍧 पयोहिमः ।
🍯 मधु ।
🍎 सेवफलम् ।
🍉कलिड़्ग फलम् ।
🍊नारड़्ग फलम् ।
🍋 आम्र फलम् ।
🍇 द्राक्षाफलानि ।
🍌कदली फलम् ।
🍅 रक्तफलम् ।
🌋 ज्वालामुखी ।
🐭 मूषकः ।
🐴 अश्वः ।
🐺 गर्दभः ।
🐷 वराहः ।
🐗 वनवराहः ।
🐝 मधुकरः, भ्रमर:।
🐁मूषकः ।
🐘 गजः ।
🐑 अविः ।
🐒 वानरः/मर्कटः ।
🐍 नाग: ।
🐠 मीनः ।
🐈 बिडालः/मार्जारः ।
🐄 गौ ।
🐊 मकरः ।
🐪 उष्ट्रः ।
🌹 पाटलम् ।
🌺 जपाकुसुमम् ।
🍁 पर्णम् ।
🌞 सूर्यः ।
🌝 चन्द्रः ।
🌜अर्धचन्द्रः ।
⭐ नक्षत्रम् ।
☁ मेघः ।
⛄ क्रीडनकम् ।
🏠 गृहम् ।
🏫 भवनम् ।
🌅 सूर्योदयः ।
🌄 सूर्यास्तः ।
🌉 सेतुः ।
🚣 उडुपः (small boat)
🚢 नौका ।
🚚 भारवाहनम् ।
🇮🇳 भारतध्वजः ।
1⃣ एकम् ।
2⃣ द्वे ।
3⃣ त्रीणि ।
4⃣ चत्वारि ।
5⃣ पञ्च ।
6⃣ षट् ।
7⃣ सप्त ।
8⃣ अष्ट/अष्टौ ।
9⃣ नव ।
🔟 दश ।
2⃣0⃣ विंशतिः ।
3⃣0⃣ त्रिंशत् ।
4⃣0⃣ चत्त्वारिंशत् ।
5⃣0⃣ पञ्चिशत् ।
6⃣0⃣ षष्टिः ।
7⃣0⃣ सप्ततिः ।
8⃣0⃣ अशीतिः ।
9⃣0⃣ नवतिः ।
1⃣0⃣0⃣ शतम्।
⬅ वामतः ।
➡ दक्षिणतः ।
⬆ उपरि ।
⬇ अधः ।
🎦 चलच्चित्र ग्राहकम् ।
🚰 नलिका ।
🛄 यानपेटिका ।
📶 तरड़्ग सूचकम् ( तरड़्गाः)
+ सड़्कलनम् ।
- व्यवकलनम् ।
× गुणाकारः ।
÷ भागाकारः ।
% प्रतिशतम् ।
@ अत्र (विलासम्)।
⬜ श्वेतः ।
🔵 नीलः ।
🔴 रक्तः ।
⬛ कृष्णः ।

धातु


धातु का लट् रूप व धातु अर्थ
1. गच्छति - जाना
2. पठति - पढना
3. चलति - चलना  
4. नमति - नमन करना
5. प्रणमति - प्रणाम करना
6. हसति   -  हसना
7. लिखति  - लिखना
8. क्रीडति  - क्रीडा करना
9. नृत्यति   - नाचना
10. अवगच्छति - समझना
11. बोधयति - समझाना
12. धावति    - दौडना
13. पतति      - गिरना
14. भवति     -होना
15. पश्यति     - देखना
16. खादति     - खाना
17. पिबति      - पीना
18. पचति       - पकाना
19. रचयति     - रचना करना
20. सीव्यति     - सीलना
21. विस्मयति    - आश्चर्य होना
22. स्मयति      - मुस्कुराना
23. परिवेषयति  - परोसना
24. वर्षति        - बरसना
25. आगच्छति    - आना
26. आरोहति      - चढना
27. अवरोहति      - उतरना
28. आनयति      - लाना
29. लालयति       - लालन करना
30. पालयति      - पालन करना 
31. पोषयति        - पोषण करना
32. तोषयति       - संतुष्ट करना
33. कण्डूयति      - खुजलाना
34. क्षालयति        - धोना
35. प्रक्षालयति      - धोना
36. ज्वलति          - जलना
37. मार्जयति        - मिटाना
38. सम्मार्जयति    - सफाई करना
39. ताडयति         - पीटना /देखना
40. पूरयति         - पूर्ण करना
41. मिलति        - मिलना
42. वादयति        - बजाना
43. चालयति      - चलाना
44. तर्जयति        - डांटना
45. पृच्छति        - पूछना
46. कर्षति         - कृषि करना
47. दशति        - डसना
48. कर्तयति       - काटना
49. गायति        - गाना
50. अर्चति        - अर्चन करना
51. जपति       - जप करना 
52. ध्यायति     - ध्यान करना 
53. पूजयति     - पूजा करना 
54. त्रोटयति     - तोडना
55. निष्पीडयति - निचोडना
56. पाठयति     - पढाना
57. गणयति      - गिनना
58. बुक्कति     - भौंकना
59. गर्जति       - गर्जना करना 
60. कूजति   - पक्षी आवाज(कलरव)
61. सरति      - सरकना
62. भ्रमति      - घूमना 
63. अस्ति      - है
64. चोरयति     - चुराना
65. दर्शयति       - दिखाना
66. रटति        - रटना
67. हासयति    - हंसाना
68. नयति       -लाना
69. उपविशति - बैठना 
70. चरति       - चरना
71. खेलति       - खेलना
72. शुष्यति     - सूखना
73. नुदति      - दबाना
74. तुदति     - दु:ख देना
75. नदति      - बजना
76. नन्दति      - आनन्दित होना
77. निन्दति      - निन्दा करना 
78. जल्पति      - अनर्गल वार्ता करना 
79. प्रहरति       - प्रहार करना 
80. हरति        - हरण करना 
81. चिकित्सति -चिकित्सा करना 
82. अन्विष्यति  - खोजना
83. विकसति      - विकसित होना
84. ज्वालयति     - जलाना
85. चारयति       - चराना 
86. चर्वति       - चबाना
87. भर्जयति      - भूंजना
88. तर्जयति      - डांटना
89. कारयति       - करवाना
90. तरति        - तैरना
91. निमज्जति   - डूबना
92. स्नाति       - स्नान करना
93. स्वपिति    - सोना 
94. जृम्भति    - ऊबासी लेना
95. स्मरति    - स्मरण करना
96. विस्मरति  - भूलना
97. स्फुरति     - स्फुरण होना
98. स्पृशति      - स्पर्श करना
99. स्निह्यति     - स्नेह करना 
100. तिष्ठति       - रुकना
101. सूचयति     - सूचना देना
102. सरति       - सरकना 
103. सिञ्चति    - सींचना 
104. शुष्यति     - सूखना 
105. वहति      - बहना
106. प्रवहति      - बहना
107. वसति       - रहना 
108. निवसति    - रहना
109. वदति       - बोलना
110. रक्षति      - रक्षा करना 
111. मिलति     - मिलना
112. पृच्छति    - पूछना
113. पीडयति    - पीडा देना 
114. नश्यति     - नष्ट करना
115. धरति      - धारण करना/पहनना
116. धारयति-पहनाना/धारणकरवाना
117. त्यजति    - त्यागना
118. तोलयति   - तौलना
119. जीवति     - जीना
120. छादयति   - ढकना
121. श्वसिति  - श्वास लेना 
122. जिघ्रति     -सूंघना
123. अर्जति      - अर्जन करना
124. इच्छति      - इच्छा करना
125. ईर्ष्यति       - ईर्ष्या करना 
126. द्रुह्यति  - द्रोह करना/जलन होना
127. कथयति    - कहना
128. यजति   - यज्ञ करना
129. याचति    - मांगना
130. वपति    - बोना
131. जयति    - जीतना
132. क्रन्दति   - क्रन्दन करना
133. दहति     - दहन होना
134. फलति    - फलना
135. फुल्लति   -फूलना
136. पक्वति     - पकना
137. वाञ्छति   - इच्छा करना
138. काङ्क्षति   - कामना करना
139. शंसति      - प्रशंसा करना
140. प्रशंसति   - प्रशंसा करना ...... इत्यादय:

*(विशिष्टक्रियापदानि)*
141. पाठयति- पढाता है
142. करोति   - करना
143. ददाति     - देना
144. क्रीणाति   - खरीदना
145. बिभेति   - डरना
146. शक्नोति   - सकना
147. शृणोति     - सुनना 
148. जानाति -  जानना 
149.रोदिति  - रोना
150. जागर्ति - जागना ..इत्यादय

पाठयेम संस्कृतं जगति सर्वमानवान्

पाठयेम संस्कृतं जगति सर्वमानवान्

कृपया अधिक से अधिक क्रियापदों का सामान्य जीवन में प्रयोग करें ..... इनके धातुरूप देंखे ..... लट् -लोट् -लङ् -लृट् -लिङ्   आदि लकारों का भी प्रयोग करें।

धातु का लट् रूप व धातु अर्थ
1. गच्छति - जाना
2. पठति - पढना
3. चलति - चलना  
4. नमति - नमन करना
5. प्रणमति - प्रणाम करना
6. हसति   -  हसना
7. लिखति  - लिखना
8. क्रीडति  - क्रीडा करना
9. नृत्यति   - नाचना
10. अवगच्छति - समझना
11. बोधयति - समझाना
12. धावति    - दौडना
13. पतति      - गिरना
14. भवति     -होना
15. पश्यति     - देखना
16. खादति     - खाना
17. पिबति      - पीना
18. पचति       - पकाना
19. रचयति     - रचना करना
20. सीव्यति     - सीलना
21. विस्मयति    - आश्चर्य होना
22. स्मयति      - मुस्कुराना
23. परिवेषयति  - परोसना
24. वर्षति        - बरसना
25. आगच्छति    - आना
26. आरोहति      - चढना
27. अवरोहति      - उतरना
28. आनयति      - लाना
29. लालयति       - लालन करना
30. पालयति      - पालन करना 
31. पोषयति        - पोषण करना
32. तोषयति       - संतुष्ट करना
33. कण्डूयति      - खुजलाना
34. क्षालयति        - धोना
35. प्रक्षालयति      - धोना
36. ज्वलति          - जलना
37. मार्जयति        - मिटाना
38. सम्मार्जयति    - सफाई करना
39. ताडयति         - पीटना /देखना
40. पूरयति         - पूर्ण करना
41. मिलति        - मिलना
42. वादयति        - बजाना
43. चालयति      - चलाना
44. तर्जयति        - डांटना
45. पृच्छति        - पूछना
46. कर्षति         - कृषि करना
47. दशति        - डसना
48. कर्तयति       - काटना
49. गायति        - गाना
50. अर्चति        - अर्चन करना
51. जपति       - जप करना 
52. ध्यायति     - ध्यान करना 
53. पूजयति     - पूजा करना 
54. त्रोटयति     - तोडना
55. निष्पीडयति - निचोडना
56. पाठयति     - पढाना
57. गणयति      - गिनना
58. बुक्कति     - भौंकना
59. गर्जति       - गर्जना करना 
60. कूजति   - पक्षी आवाज(कलरव)
61. सरति      - सरकना
62. भ्रमति      - घूमना 
63. अस्ति      - है
64. चोरयति     - चुराना
65. दर्शयति       - दिखाना
66. रटति        - रटना
67. हासयति    - हंसाना
68. नयति       -लाना
69. उपविशति - बैठना 
70. चरति       - चरना
71. खेलति       - खेलना
72. शुष्यति     - सूखना
73. नुदति      - दबाना
74. तुदति     - दु:ख देना
75. नदति      - बजना
76. नन्दति      - आनन्दित होना
77. निन्दति      - निन्दा करना 
78. जल्पति      - अनर्गल वार्ता करना 
79. प्रहरति       - प्रहार करना 
80. हरति        - हरण करना 
81. चिकित्सति -चिकित्सा करना 
82. अन्विष्यति  - खोजना
83. विकसति      - विकसित होना
84. ज्वालयति     - जलाना
85. चारयति       - चराना 
86. चर्वति       - चबाना
87. भर्जयति      - भूंजना
88. तर्जयति      - डांटना
89. कारयति       - करवाना
90. तरति        - तैरना
91. निमज्जति   - डूबना
92. स्नाति       - स्नान करना
93. स्वपिति    - सोना 
94. जृम्भति    - ऊबासी लेना
95. स्मरति    - स्मरण करना
96. विस्मरति  - भूलना
97. स्फुरति     - स्फुरण होना
98. स्पृशति      - स्पर्श करना
99. स्निह्यति     - स्नेह करना 
100. तिष्ठति       - रुकना
101. सूचयति     - सूचना देना
102. सरति       - सरकना 
103. सिञ्चति    - सींचना 
104. शुष्यति     - सूखना 
105. वहति      - बहना
106. प्रवहति      - बहना
107. वसति       - रहना 
108. निवसति    - रहना
109. वदति       - बोलना
110. रक्षति      - रक्षा करना 
111. मिलति     - मिलना
112. पृच्छति    - पूछना
113. पीडयति    - पीडा देना 
114. नश्यति     - नष्ट करना
115. धरति      - धारण करना/पहनना
116. धारयति-पहनाना/धारणकरवाना
117. त्यजति    - त्यागना
118. तोलयति   - तौलना
119. जीवति     - जीना
120. छादयति   - ढकना
121. श्वसिति  - श्वास लेना 
122. जिघ्रति     -सूंघना
123. अर्जति      - अर्जन करना
124. इच्छति      - इच्छा करना
125. ईर्ष्यति       - ईर्ष्या करना 
126. द्रुह्यति  - द्रोह करना/जलन होना
127. कथयति    - कहना
128. यजति   - यज्ञ करना
129. याचति    - मांगना
130. वपति    - बोना
131. जयति    - जीतना
132. क्रन्दति   - क्रन्दन करना
133. दहति     - दहन होना
134. फलति    - फलना
135. फुल्लति   -फूलना
136. पक्वति     - पकना
137. वाञ्छति   - इच्छा करना
138. काङ्क्षति   - कामना करना
139. शंसति      - प्रशंसा करना
140. प्रशंसति   - प्रशंसा करना ...... इत्यादय:

*(विशिष्टक्रियापदानि)*
141. पाठयति- पढाता है
142. करोति   - करना
143. ददाति     - देना
144. क्रीणाति   - खरीदना
145. बिभेति   - डरना
146. शक्नोति   - सकना
147. शृणोति     - सुनना 
148. जानाति -  जानना 
149.रोदिति  - रोना
150. जागर्ति - जागना ..इत्यादय:

विशिष्टक्रियापदों के अलावा इस तरह रूप हैं ... 

*लट्लकार:(वर्तमानकाल:)*
ए.व.    द्वि.व.   ब.व.

पठति  पठत:   पठन्ति (प्र.पु.
पठसि  पठथ:   पठथ   (म.पु.
पठामि  पठाव:  पठाम: (उ.पु.

*लोट्लकार:(आज्ञा-प्रार्थना)*
पठतु   पठताम्   पठन्तु
पठ       पठतम्    पठत
पठानि   पठाव   पठाम

*लङ्लकार:(भूतकाल:)*
अपठत्  अपठताम्   अपठन्
अपठ:   अपठतम्    अपठत 
अपठम्  अपठाव   अपठाम

*विधिलिङ्लकार:(चाहिये)*
पठेत्   पठेताम्  पठेयु:
पठे:   पठेतम्   पठेत 
पठेयम्  पठेव   पठेम

*लृट्लकार:(भविष्यत्काल:)*
(इसके लिये मूल धातु याद करें) 
पठिष्यति  पठिष्यत:  पठिष्यन्ति
पठिष्यसि  पठिष्यथ:  पठिष्यथ
पठिष्यामि पठिष्याव:पठिष्याम:
 
धन्यवादः ! 

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

       🔴अत्र ।
आसन्द: अत्र अस्ति ।
दूरवाणी अत्र अस्ति ।

         🔴तत्र ।

वृक्षः तत्र अस्ति।
वानर: तत्र अस्ति।

     🔴कुत्र ।

भारतद्वारं कुत्र अस्ति।
संस्कृतभारती-कार्यालय: कुत्र अस्ति।

     🔴सर्वत्र ।
मातु: - पितुः आशीर्वादः सर्वत्र भवति ।
प्राणवायु: सर्वत्र अस्ति ।

        🔴अन्यत्र।
पिता अन्यत्र अस्ति।
मम मित्रम् अन्यत्र अस्ति।

       🔴एकत्र।
छात्रगण: एकत्र अस्ति।
पिपलिकागण: एकत्र अस्ति।

🟠 षष्ठीविभक्ति: - तस्य , कस्य , एतस्य (पुल्लिङ्गस्य कृते)

स: बालक:-------तस्य नाम राम:।
स: नायक:-----तस्य नाम अक्षयकुमार:।

       ⚫एतस्य -

एष: ताल:----एतस्य नाम हरिसन:।
एष: गायक: ----एतस्य नाम पङ्कजझामहोदय: ।

कस्य नाम मोहन: ?
एतस्य नाम मोहन:।
कस्य पुस्तकम् ?
तस्य पुस्तकम् ।

⚫ तस्याः, एतस्या:, कस्या:(स्त्रीलिङ्गस्य कृते)

सा बालिका-----तस्या: नाम दीपिका ।
सा पाचिका----तस्या: नाम तेजस्विनी ।

एषा गायिका - एतस्या: नाम लता ।
एषा पत्रिका - एतस्या: नाम सम्भाषण-सन्देश: ।

कस्या: नाम पायल ?
एतस्या: नाम पायल ।
कस्या: दूरवाणी ?
तस्या: लेखनी।

⚫ दशरथस्य , सीतायाः, लेखन्या:, पुस्तकस्य।
 
दशरथस्य पुत्र: राम:।
शिवस्य धनु: पिनाक: ।

सीतायाः पति राम:।
उमाया: पति शिव:।

नद्या: नाम गङ्गा ।
दूरवाण्या: नाम नोकिया ।

पुस्तकस्य नाम संस्कृतं वदतु ।
समाचारपत्रस्य नाम अक्षरवाणी संस्कृत समाचार पत्रम् अस्ति।

योजनाप्रमुखः

🔻तस्य 

1. सः योजनाप्रमुख: , तस्य नाम डॉ.सञ्जीवरायवर्य: ।  
2. सः दन्तकूर्चः , तस्य नाम ओरियल-बी ।
3.  सः कार्यक्रम: , तस्य नाम वार्तावली । 

        🔻एतस्य 

1. एषः ग्रन्थ: , एतस्य नाम महाभारतम् ।
2.  एषः प्रदेश: , एतस्य नाम उत्तर-प्रदेश: ।
3.  एषः अनिलकोष: , एतस्य नाम भारत-गैस ।

       🔻  कस्य ?
         
1. कस्य नाम मत्तूरु ?
  संस्कृत-ग्रामस्य नाम मत्तूरु । 
2. कस्य नाम भारतम् ? 
    देशस्य नाम भारतम् । 
3.  कस्य नाम चन्द्रशेखरआजाद: ? 
      देशभक्तस्य नाम चन्द्रशेखरआजाद: । 

            🔺 तस्या: 

1. सा पत्रिका , तस्या: नाम सम्भाषण-सन्देश: ।
2. सा शाला , तस्या: नाम संस्कृतभारती संवादशाला । 
3. सा कपाटिका , तस्या: नाम गोदरेज ।

         🔺 एतस्या: 

1.  एषा हस्तघटी , एतस्या: नाम रॉलेक्स । 
2.  एषा दूरवाणी , एतस्याः नाम जियो ।
3.  एषा टिप्पणीपुस्तिका , एतस्या: नाम क्लासमेट ।

          🔺 कस्या: ? 

1. कस्या: नाम गङ्गा ? 
    नद्याः नाम गङ्गा । 
2. कस्या: नाम देहली ? 
     राजधान्या: नाम देहली ।  
3. कस्या: नाम काशी ? 
     नगर्या: नाम काशी । 
4. कस्या: नाम नटराज ? 
    मापिकायाः नाम नटराज । 

      ♦️ मम 

1. मम नाम सचिनः । मम दूरवाणी 
2. मम बाइकयानम् ।
3. मम सञ्चिका । 
4. मम करांशुकम् । 
5. मम कङ्कणम् । 

   ♦️ #भवतः

1. भवतः लेखनी । 
2.  भवतः हस्तघटी । 
3.  भवतः कटिबन्ध: । 
4. भवतः शिरस्त्रम् । 
5. भवतः शिरस्त्राणम् ।  

        ♦#️भवत्या: 

1. भवत्या: करवस्त्रम् । 
2.  भवत्या: शाटिका । 
3.  भवत्या: वलय: । 
4.  भवत्या: कुमकुम: ।
5.  भवत्या: नखरञ्जनी ।

     ♦️️ #शिष्टाचार:

1. नमो नमः ।
2. हरि: ॐ । 
3. सुप्रभातम् / शुभमध्याह्नम् / शुभसन्ध्या / शुभरात्रि: । 
4. क्षम्यताम् ।
5. चिन्ता मास्तु । 
6. आवश्यक:/आवश्यकी/आवश्यकम् । 
7. कृपया स्वीकरोतु /ददातु ।
8. धन्यवादः ।
9.  स्वागतम् । 
10. पर्याप्तम् ।
11. महोदय:/महोदया । 
12. पुनः मिलामः ।

सर्वनाम्नः

सर्वनाम्नः
----------------
🔸सः - ते......

सः गोलदीपः, ते गोलदीपाः
सः करदीपः, ते करदीपाः
सः आसन्दः, ते आसन्दाः
सः कंसः, ते कंसाः
सः सर्पः, ते सर्पाः

🔸सा - ताः

सा बाला , ताः बालाः
सा नायिका, ताः नायिकाः
सा कर्तरी, ताः कर्तर्यः
सा लेखनी, ताः लेखन्यः
सा अङ्कनी, ताः अङ्कन्यः

🔸तत् - तानि

तत् फलम्, तानि फलानि
तत् व्यजनम्, तानि व्यजनानि
तत् पुष्पम्, तानि पुष्पाणि
तत् पत्रम् , तानि पत्राणि
तत् फलकम्, तानि फलकानि

🔸एषः - एते

एषः अध्यापकः, एते अध्यापकाः
एषः नायकः, एते नायकाः
एषः शिक्षकः, एते शिक्षकाः
एषः युवकः, एते युवकाः
एषः रक्षकः, एते रक्षकाः

🔸एषा - एताः

एषा कपाटिका, एताः कपाटिकाः
एषा गायिका, एताः गायिकाः
एषा दूरवाणी, एताः दूरवाण्यः
एषा वर्तिका, एताः वर्तिकाः
एषा घटी, एताः घट्यः

🔸एतत् - एतानि

एतत् विषयम्, एतानि विषयाणि
एतत् अङ्कम्, एतानि अङ्कानि
एतत् सर्गम्, एतानि सर्गाणि
एतत् काव्यम्, एतानि काव्यानि
एतत् गद्यम्, एतानि गद्यानि

🔸कः - के

कः नर्तकः, के नर्तकाः
कः कंसः, के कंसाः
कः रागः, के रागाः
कः वर्णः, के वर्णाः
कः शिष्यः, के शिष्याः

🔸का - काः

का बालिका, काः बालिकाः
का कूपी, काः कूप्यः
का साधिका, काः साधिकाः
का कुञ्जिका, काः कुञ्जिकाः
का शाटिका, काः शाटिकाः

🔸किं - कानि

किं चित्रम्, कानि चित्राणि
किम् उपनेत्रम्, कानि उपनेत्राणि
किं वस्त्रम्, कानि वस्त्राणि
किं कुण्डलम्, कानि कुण्डलानि
किं तिलकम्, कानि तिलकानि

अक्षरवाणी संस्कृत समाचार पत्रम्

नागपञ्चमी

शरीरमाद्यं खलु धर्मसाधनम् --

   पूर्वजन्मनः सुसंस्कारबलात् अस्मिन् जन्मनि मानवशरीरं प्राप्यते, यच्च अत्यन्तं दुर्लभमस्ति । देवाः अपि मानवजीवनम् इच्छेयुः । कारणं विवेकशीलाः मानवाः साधनद्वारा अत्यन्तम् अनुपमेयं रहस्यमयं दिव्यं परमं गूढतत्त्वं चापि अवगन्तुं प्राप्तुञ्च सक्षमाः भवन्ति । एतादृशी योग्यता मानवानाम् अतिरिच्य अन्येषु पशुप्राण्यादिषु न विद्यते ।
    तत्साधनार्थम् आदौ एव शरीरस्य आवश्यकता भवति अर्थात् साधना इदम्प्रथमतया शरीरद्वारा हि सम्भवति । शरीरम् एव मनोबुद्धीन्द्रियाणां निवासक्षेत्रम् । क्षेत्रम् उर्वरायुक्तं चेत् धान्यादिसस्यानां अभिवृद्धिः जायते स्वाभाविकतया । अत्र धान्यादिनाम् उन्नतेः कारणभूतं तु कृषिक्षेत्रमेव । तद्वत् मानवस्य जीवनविकासाय अपि प्रथमतया स्वस्थशरीरस्य आवश्यकता भवति । रुग्णशरीरेण दुःखादतिरिच्य नान्यत् किमपि साधयितुं लब्धुञ्च शक्यम् । अतः स्वस्थशरीरस्य प्राप्त्यर्थं मानवैः यथाशक्यं प्रयतनीयम् । प्रतिदिनम् आहारः, विहारः, स्वप्नः, जागरणम्, कर्मचेष्टा इत्यादिकं सर्वमपि नियमपूर्वकम् उचितमात्रायुक्तम्, सात्त्विकयुक्तञ्च भवेत् । नियमितरूपेण योगः, प्राणायामः, ध्यान-धारणा, आस्तिकता, स्वाध्यायः, देवपूजनम् इत्यादिकर्म विधातव्यम् । एवमेव नम्रता, जीवप्रेम, परोपकारः इत्यादयः सद्गुणाः मनःइन्द्रियाणां तथाच शरीरस्य स्वास्थ्याय कल्पन्ते ।
      शरीरस्वास्थयुक्तं चेत् साधनया इहलौकिकं पारलौकिकञ्च सर्वविधं सुखं  लब्धुं शक्यते । अतः मानवैः सर्वादौ स्वस्थशरीरप्राप्त्यर्थं एतस्य संरक्षणार्थञ्च चेष्टा करणीया । तदा एव धर्मसाधनमपि सुकरं सुलभञ्च भवितुमर्हिस्यति । इत्यतः उच्यते ' शरीरमाद्यं खलु धर्मसाधनम् ' इति ।

        -- #नारदः, २५/०७/२०.
                  #नागपञ्चमी

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...