महाकवि दांडी
महाकवि दांडी ------------------------ दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्…
महाकवि दांडी ------------------------ दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्…
रमणमहर्षिः आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतम…
श्रवणकुमारः श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ…
कर्कटी (राक्षसी ) ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभावेण ब्रह्मवादिनी अभवत् । एताम् अथर्ववेदमन्त्रदृष्ट्री इति सङ्केतितमस्ति । साम…
हिमालयः भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवत…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।