हिमालयः
हिमालयः भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवत…
हिमालयः भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवत…
स्वामी विवेकानन्दः स्वामी विवेकानंदः भारतस्य एकः संतः अस्ति। सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भ…
चन्द्रगुप्तमौर्यः चन्द्रगुप्तमौर्यः (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सक…
गौतमबुद्धः निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुः…
प्रत्यक्षरूपेण भाषाप्रयोगो हि लाभप्रदः -- संस्कृतसाहित्यं विशालम्, समृद्धा च इत्यत्र न कदापि कस्यापि संशयः । एतस्य न एकमात्रं मुखम् अपितु विविध…
उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ (कालिदास उपमा में, भारवि अर्थगौरव में, और दण्डी पदलालित्य में बेजोड़ हैं…
आत्मकल्याणम्। यावत् स्वास्थ्यो ह्ययं देहः तावन्मृत्युश्च दूरतः। तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति। अर्थात् यावत् पर्यन्तं देहः स्वस्थः भव…
चीन चिनाहट भारतस्य सर्वेषु भागेषु चीनदेशे निमित्तं एकोनषष्ठिः ऐप्स प्रतिबंध ते कोधितः अभवन् , भारतस्य एतत् कार्य कारणम् विरोधः प्रदर्शिते चीनी दूतावा…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।