सत्यम् नाम ग्रामस्य कथा
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
अस्ति कश्चन विद्यार्थी नाम्ना अरुणः। स विद्याव्यसनी, जिज्ञासुः, सत्यानुरागी च आसीत्। विश्वविद्यालये अध्ययनं समाप्य सः बृहत्तरं ज्ञानं प्राप्तुम् इच्छ…
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्म। सः सर्…
॥ श्री: ॥ अथ कथा प्रारभ्यते ॥ रम्ये वनोद्याने सर्वे पशवः सुखेन निवसन्ति स्म। तत्र एका मादागजी एका मादाश्वानी च मित्रभावेन वसतः स्म। उभे अपि स्वस्वजीव…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।