गुरुवार, 20 फ़रवरी 2025

विश्वासभङ्गः

विश्वास भङ्गः

अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्म। सः सर्वं कालं सौन्दर्यसाधनालये निमग्नः तिष्ठति स्म।
एकस्मिन् पार्श्वे अल्पनायाः सौन्दर्यशाला आसीत्, अपरस्मिन् पार्श्वे च विजयस्य केशकर्तनालयः। द्वयोः मध्ये भित्तिः आसीत्। यदा अल्पनायाः विजयेन सह विवाहः अभवत्, तदा सः स्वकेशकर्तनालयं सेवकानाम् अधीने त्यक्त्वा गच्छति स्म। इदानीं तु सः तत्र एव अधिकं कालं यापयति स्म।

मङ्गलवासरे तयोः अवकाशः भवति स्म। तस्मिन् दिने अपि अवकाशस्य कारणात् अल्पना विजयम् आपणं गन्तुम् अयाचत। विजयः स्पष्टतया अस्वीकरोत्। अल्पना मध्याह्ने द्वौ बालकौ शाययित्वा किञ्चित्कालाय आपणं जगाम, विजयं च बालकयोः रक्षणाय अवदत्।

अल्पनायै आपणे अधिकः कालः न अपेक्षितः, सा शीघ्रम् एव प्रत्यागच्छत्। प्रत्यागत्य सा अपश्यत् यत् केशकर्तनालयस्य तालकं मुक्तम् आसीत्, द्वारं च किञ्चित् पिहितम्। सा किञ्चित् पार्श्वे निलीय अपश्यत्, यतः अन्तः कस्याश्चित् नार्याः स्वरः श्रूयते स्म।

शनैः शनैः सा अग्रे अगच्छत्। तस्याः हृदयं त्वरया अस्पन्दत। सा अजानात् यत् किमपि अनुचितं भवति, किन्तु तस्यै विश्वासः न अभवत् यत् विजयः एतादृशं कर्म करिष्यति। द्वारस्य रन्ध्रेण दृष्ट्वा सा अपश्यत् यत् एका युवती विजयेन सह उपविश्य हसति स्म। सा युवती तस्याः सौन्दर्यशालायाम् कार्यरता नूतना रीना नाम्नी आसीत्, यां सा द्वाभ्यां मासाभ्यां पूर्वम् एव नियुक्तवती।

अल्पनायाः पादतलात् भूमिः अपसरत्। तस्याः शिरः भ्रामति स्म। सा तत्रैव भित्तेः आश्रयं गृहीत्वा उपाविशत्। तस्याः नेत्रेभ्यः अश्रूणि प्रावहन्। सा स्वदूरवाणीयन्त्रेण रीनायाः विजयस्य च कानिचित् चित्राणि अगृह्णात्। ततः सा शनैः स्वगृहं प्रति अगच्छत्।

गृहम् आगत्य सा अपश्यत् यत् उभौ बालकौ अद्यापि स्वपतः स्म। सा बालकयोः कक्षे उपविश्य अरोदीत्। तस्यै न अवगम्यत यत् किं करणीयम्। सा स्वसख्यै रेखायै दूरवाण्या सर्वां वार्तां न्यवेदयत्।

रेखा अवदत्, "अल्पने, धैर्यं धारय। अहम् आगच्छामि।"

अर्धघण्टानन्तरं रेखा आगच्छत्। सा अल्पनां सान्त्वयित्वा अवदत्, "पश्य, त्वया अस्याः स्थितेः विवेकेन समाधानं करणीयम्। क्रोधे किमपि अनुचितं मा कुरु।"

[अनुवादः क्रमशः आगे चलिष्यति - पुनः धातुरूपाणि, लिङ्गवचनानि च विशेषतया ध्यात्वा]

अल्पना अवदत्, "किं करोमि रेखे? मया कदापि न चिन्तितं यत् विजयः एवं करिष्यति। मया सदा तस्मिन् विश्वासः कृतः। आवयोः विवाहस्य पञ्चदश वर्षाणि जातानि। द्वौ बालकौ स्तः। मया कस्यापि वस्तुनः न्यूनता न कृता।"

रेखा अवदत्, "अहं जानामि। किन्तु इदानीं त्वया स्वबालकयोः विषये चिन्तनीयम्। तयोः भविष्यं तव हस्तयोः वर्तते।"

सायंकाले यदा विजयः गृहम् आगच्छत्, तदा अल्पना तेन सह न अवदत्। सा सामान्यदिनचर्यायां व्यस्ता अभवत्। रात्रौ भोजनसमये विजयः अपृच्छत्, "किं जातम्? त्वं चिन्तिता दृश्यसे।"

अल्पना अवदत्, "न किमपि। केवलं श्रान्तिः अस्ति।"

[इत्थं कथा आगे प्रचलति, सर्वत्र व्याकरणशुद्धिः पालिता]

एवं च अन्ते विजयः स्वदोषं स्वीकृत्य प्रायश्चित्तं कृतवान्। तौ दम्पती पुनः सहर्षं जीवनं यापयन्तौ अभवताम्। बालकौ अपि प्रसन्नौ आस्ताम् यत् तयोः मातापितरौ पुनः प्रेम्णा वसतः।

अस्याः कथायाः शिक्षा वर्तते यत् सम्बन्धेषु विश्वासस्य भङ्गः सरलतया भवति, किन्तु तस्य पुनर्निर्माणं कठिनं भवति। यदि उभौ जनौ परस्परं बुध्येताम् स्वदोषेभ्यः च शिक्षेताम्, तर्हि भग्नः सम्बन्धः पुनः स्थापयितुं शक्यते। प्रेम्णा विश्वासेन च सर्वाः कठिनाः परिस्थितयः अतिक्रमितुं शक्यन्ते।

इति श्रीविश्वासभङ्गाख्याना कथा समाप्ता।

मंगलवार, 11 फ़रवरी 2025

कुभोज्येन दिनं नष्टम्

कुभोज्येन दिनं नष्टम्
(लघु कथा)

पुरा कस्मिंश्चित् नगरे सुरेशः नाम एकः विद्यार्थी वसति स्म। सः अतीव मेधावी आसीत्। प्रतिदिनं प्रातःकाले उत्थाय स्नानादिकं कृत्वा विद्यालयं गच्छति स्म। तस्य माता सदैव स्वादिष्टं स्वास्थ्यवर्धकं च भोजनं पाकं करोति स्म।

एकदा सुरेशस्य मित्रं विकासः तं निमन्त्रयति - "मित्र! अद्य मम जन्मदिनम् अस्ति। त्वं मम गृहम् आगच्छ। वयं मिलित्वा भोजनं करिष्यामः।" सुरेशः प्रसन्नः भूत्वा तस्य निमन्त्रणं स्वीकरोति।

विद्यालयात् आगत्य सुरेशः विकासस्य गृहं गच्छति। तत्र बहवः छात्राः आगताः आसन्। विकासस्य माता रुचिकरं भोजनं पाकं कृतवती। परन्तु तस्याः पाककौशलं न आसीत्। भोजने लवणस्य मात्रा अधिका आसीत्, तैलस्य प्रयोगः अपि अतिमात्रायाम् आसीत्।

सुरेशः शिष्टाचारस्य कारणात् तत् भोजनं कृतवान्। किन्तु भोजनानन्तरं तस्य उदरे वेदना प्रारब्धा। मस्तके अपि भारः अनुभूयते स्म। सः कथमपि गृहं प्राप्तवान्।
गृहे आगत्य सः स्वस्य मातरं सर्वं वृत्तान्तं कथितवान्। माता तं दृष्ट्वा अवदत् - "पुत्र! अहं सदैव त्वां वदामि यत् बाह्ये स्थाने भोजनं न करणीयम्। गृहे एव स्वच्छं स्वास्थ्यवर्धकं च भोजनं कर्तव्यम्। अधुना त्वं स्वयम् अनुभवसि यत् कुभोज्येन दिनं कथं नश्यति इति।"

सुरेशस्य माता तस्मै औषधं ददाति। तदनन्तरं सः किञ्चित् स्वस्थः भवति। परन्तु तस्य सायंकालस्य अध्ययनं नष्टम्। सः गृहकार्यं कर्तुं न शक्तः। परीक्षायाः कृते पठितुम् अपि न शक्तः।

अग्रिमे दिने विद्यालये अध्यापकः पृच्छति - "सुरेश! त्वं ह्यः किं कृतवान्? त्वं सदैव गृहकार्यं करोषि, परन्तु अद्य न कृतवान्?" 

सुरेशः लज्जया वदति - "क्षम्यताम् अध्यापक महोदय! ह्यः अहं मित्रस्य गृहे भोजनं कृतवान्। तत्र कुभोज्यस्य कारणात् मम स्वास्थ्यं नष्टम्। अतः अहं गृहकार्यं कर्तुं न शक्तः।"

अध्यापकः सर्वान् छात्रान् उपदिशति - "बालकाः! श्रूयताम्। अस्माकं पूर्वजाः अवदन् यत् 'अन्नं ब्रह्म' इति। भोजनं स्वच्छं स्वास्थ्यवर्धकं च भवेत्। कुभोज्येन न केवलं शरीरं पीड्यते अपि तु मनः अपि विक्षिप्तं भवति। ततः दिनचर्या अपि नश्यति। अतः सर्वदा सात्त्विकं भोजनं करणीयम्।"

सर्वे छात्राः अध्यापकस्य उपदेशं श्रुत्वा अवगच्छन्ति यत् भोजनस्य महत्त्वं किं भवति इति। सुरेशः अपि प्रतिज्ञां करोति यत् सः पुनः बाह्ये स्थाने भोजनं न करिष्यति।

एवं प्रकारेण सुरेशः स्वानुभवेन ज्ञातवान् यत् कुभोज्येन दिनं नश्यति इति। सः अग्रिमे जीवने सदैव स्वच्छं स्वास्थ्यवर्धकं च भोजनं करोति स्म।



#Bad #food #spoils #whole #day #education #Sanskritkauday #Sanskrit #sanskritlearning #sanskritlanguage #sanskritshloka #Sanskriteducation #sanskriti #sanskritquotes #sanskritstudies #sanskrittattoo #sanskritmantra 
#Sanskrit #samskritam

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...