सत्यम् नाम ग्रामस्य कथा
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
अस्ति कश्चन विद्यार्थी नाम्ना अरुणः। स विद्याव्यसनी, जिज्ञासुः, सत्यानुरागी च आसीत्। विश्वविद्यालये अध्ययनं समाप्य सः बृहत्तरं ज्ञानं प्राप्तुम् इच्छ…
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
जन्मोत्सवे न्येगदानस्य कथा कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्त…
॥ श्री: ॥ अथ कथा प्रारभ्यते ॥ रम्ये वनोद्याने सर्वे पशवः सुखेन निवसन्ति स्म। तत्र एका मादागजी एका मादाश्वानी च मित्रभावेन वसतः स्म। उभे अपि स्वस्वजीव…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।