बालकस्य दिनचर्या
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
जन्मोत्सवे न्येगदानस्य कथा कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्त…
॥ श्री: ॥ अथ कथा प्रारभ्यते ॥ रम्ये वनोद्याने सर्वे पशवः सुखेन निवसन्ति स्म। तत्र एका मादागजी एका मादाश्वानी च मित्रभावेन वसतः स्म। उभे अपि स्वस्वजीव…
सुरभिपुरस्य कथा सुरभिपुरे नामके ग्रामे विक्रमः आदित्यश्च द्वौ भ्रातरौ स्वभगिनीभ्यां कीर्ति-कलाभ्यां सह निवसन्ति स्म। चतुर्णाम् अपि भ्रातृ-भगिन्योः म…
श्रीगणेशाय नमः विद्यादानस्य महाकथा प्रथमोऽध्यायः - आरम्भः काशीनगरस्य प्राचीनतमायां गलियां कश्चन विशालः प्रासादः अद्यापि विद्यते। तस्मिन् प्रासादे पूर…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।