क्रिया-प्रतिक्रिया
मस्तकेन नमति मुखेन वदति नासिकया जिघ्रति जिह्वया आस्वादयति नेत्रेण पश्यति कर्णेन शृणोति स्कन्धेन वहति हस्तेन लिखति अङ्गुल्या स्पृशति अङ्गुष्ठेन सम्पीड…
मस्तकेन नमति मुखेन वदति नासिकया जिघ्रति जिह्वया आस्वादयति नेत्रेण पश्यति कर्णेन शृणोति स्कन्धेन वहति हस्तेन लिखति अङ्गुल्या स्पृशति अङ्गुष्ठेन सम्पीड…
🌹क्रिकेट क्रीडा संबंधी संस्कृत शब्दाः क्रिकेट--कन्दुक क्रीडा क्षिप्या -- पिच अपकन्दुकम् -- वाइटबाल अपवेध: --मिस(चूक) अवक्षिप्तम् -- शार्टपिच कन्दुकम…
।। विद्यालय से जुड़े नाम संस्कृत में ।। (1.) क्लास रूमः--कक्ष्या (2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका, (3.) बेंच (बैठने की)---दीर्घपीठिका, (4.)…
मं त्रालयस्य संकेतः अक्टूबर मासस्य पूर्व विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर…
अ धुना छात्राणां हिन्दी अपि सरलः नास्ति शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया। रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः मृतः जातः। आधुनः छात्रः - …
वा स्तविक नियंत्रण रेखा मध्ये सैन्य तनाव हेतुः विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान् वांग यी वास्तविक रूपेण वार्ताल…
श्री रिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति। साहित्य संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं रा…
संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्…
( होली उत्सव ) होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जना…
हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य र…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।